Type in your username and password, and press 'Log me in'...
Username:
Password:
You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose Images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(107,1) sagāthakam | 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - 
utpādabhaṅgarahito lokaḥ khepuṣpasaṃnibhaḥ |
sadasan nopalabdho ’yaṃ prajñayā kṛpayā ca te || 10.1 || 
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sadasan nopalabdho ’yaṃ prajñayā kṛpayā ca te || 10.2 || 
māyopamāḥ sarvadharmāścittavijñānavarjitāḥ |
sadasan nopalabdhāste prajñayā kṛpayā ca te || 10.3 || 
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā |
viśuddhamanimittena prajñayā kṛpayā ca te || 10.4 || 
na nirvāsi na nirvāṇe na nirvāṇaṃ tvayi sthitam |
buddhiboddhavyarahitaṃ sadasatpakṣavarjitam || 10.5 || 
ye paśyanti muniṃ śāntamevam utpattivarjitam |
te bhavantyanupādānā ihāmutra nirañjanāḥ || 10.6 || 
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṃ vastu tasya na vidyate || 10.7 || 
evaṃ vijñānabījo ’yaṃ spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 10.8 || 
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |
kalpanāmātramevedaṃ yo budhyati sa mucyati || 10.9 || 
asārakā ime dharmā manyanāyāḥ samutthitāḥ |
sāpyatra manyanā śūnyā yayā śūnyeti manyate || 10.10 || 
jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |
māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet || 10.11 || 
māyāvetālayantrābhaṃ svapnaṃ vidyuddhanaṃ sadā |
trisaṃtativyavacchinnaṃ jagatpaśyan vimucyate || 10.12 || 
ayoniśo vikalpena vijñānaṃ saṃpravartate |
aṣṭaghā navadhā citraṃ taraṃgāṇi mahodadhau || 10.13 || 
(108,1) vāsanair bṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam |
bhramate gocare cittamayaskānte yathāyasam || 10.14 || 
āśritā sarvabhūteṣu gotrabhūstarkavarjitā |
nivartate kriyāmuktā jñānajñeyavivarjitā || 10.15 || 
māyopamaṃ samādhiṃ ca daśabhūmivinirgatam |
paśyatha cittarājānaṃ saṃjñāvijñānavarjitam || 10.16 || 
parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam |
vimāne padmasaṃkāśe māyāgocarasaṃbhave || 10.17 || 
tasmin pratiṣṭhito bhavatyanābhogacariṃ gataḥ |
karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 10.18 || 
saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt |
bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 10.19 || 
naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṃtatiḥ |
pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 10.20 || 
upāyadeśanā mahyaṃ nāhaṃ deśemi lakṣaṇam |
bālā gṛhṇanti bhāvena lakṣaṇaṃ lakṣyam eva ca || 10.21 || 
sarvasya vettā na ca sarvavettā sarvasya madhye na ca sarvamasti |
bālā vikalpenti budhaś ca loko na cāpi budhyāmi na ca bodhayāmi || 10.22 || 
prajñaptir nāmamātreyaṃ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra bālair vikalpyate || 10.23 || 
nābhūtvā jāyate kiṃcitpratyayair na vinaśyate |
vandhyāsutākāśapuṣpaṃ yadā paśyati saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 10.24 || 
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñānanivṛtter nirvṛto hy aham |
(na vinaśyati lakṣaṇaṃ yatra bālair vikalpyate) || 10.25 || 
yathā kṣīṇe mahatyoghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 10.26 || 
(109,1) śūnyāś ca niḥsvabhāvāś ca māyopamā ajātakāḥ |
sadasanto na vidyante bhāvāḥ svapnopamā ime || 10.27 || 
svabhāvamekaṃ deśemi tarkavijñaptivarjitam |
āryāṇāṃ gocaraṃ divyaṃ svabhāvadvayavarjitam || 10.28 || 
khadyotā iva mattasya yathā citrā na santi ca |
dṛśyante dhātusaṃkṣobhādevaṃ lokaḥ svabhāvataḥ || 10.29 || 
tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |
na cāsau vidyate māyā evaṃ dharmāḥ svabhāvataḥ || 10.30 || 
na grāhako na ca grāhyaṃ na bandhyo na ca bandhanam |
māyāmarīcisadṛśaṃ svapnākhyaṃ timiraṃ yathā || 10.31 || 
yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |
tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ || 10.32 || 
na hy atra kācidvijñaptir nabhe yadvanmarīcayaḥ |
evaṃ dharmān vijānanto na kiṃcitpratijānati || 10.33 || 
sadasataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ || 10.34 || 
svapnaṃ ca lokaṃ ca samasvabhāvaṃ rūpāṇi citrāṇi hi tatra cāpi |
dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca || 10.35 || 
cittaṃ hi traidhātukayoniretadbhrāntaṃ hi cittamihamutra dṛśyate |
na kalpayellokamasatta eṣāmetādṛśīṃ lokagatiṃ viditvā || 10.36 || 
saṃbhavaṃ vibhavaṃ caiva mohāt paśyanti bāliśāḥ |
na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati || 10.37 || 
akaniṣṭhabhavane divye sarvapāpavivarjite |
nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 10.38 || 
balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ |
tatra budhyanti saṃbuddhā nirmitastviha budhyate || 10.39 || 
(110,1) nirmāṇakoṭyo hy amitā buddhānāṃ niścaranti ca |
sarvatra bālāḥ śṛṇvanti dharmaṃ tebhyaḥ pratiśrutvā (?) || 10.40 || 
ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam |
vyāpinamacalaṃ śuddhamacitraṃ citrasaṃbhavam || 10.41 || 
vijñaptigotrasaṃchannamālīnaṃ sarvadehinām |
bhrānteś ca vidyate māyā na māyā bhrāntikāraṇam || 10.42 || 
cittasya mohenāpyasti yatkiṃcidapi vidyate |
svabhāvadvayanibaddhamālayavijñānanirmitam |
lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam || 10.43 || 
vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet |
tadā putro bhaven mahyaṃ niṣpannadharmavartakaḥ || 10.44 || 
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
asadbhūtasamāropo nāsti lakṣyaṃ na lakṣaṇam || 10.45 || 
aṣṭadravyakametattu kāyasaṃsthānamindriyam |
rūpaṃ kalpanti vai bālā bhrāntāḥ saṃsārapañjare || 10.46 || 
hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam |
ajānānā nayam idaṃ bhramanti tribhavālaye || 10.47 || 
sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |
kalpanāccāpi nirmāṇaṃ nāsti svapnopamaṃ bhavam |
parīkṣenna saṃsarennāpi nirvāyāt || 10.48 || 
cittaṃ vicitraṃ bījākhyaṃ khyāyate cittagocaram |
khyātau kalpanti utpattiṃ bālāḥ kalpadvaye ratāḥ || 10.49 || 
ajñāna tṛṣṇā karmaṃ ca cittacaittā na mārakam |
pravartati tato yasmāt pāratantryaṃ hi tanmatam || 10.50 || 
te ca kalpanti yadvastu cittagocaravibhramam |
kalpanāyāmaniṣpannaṃ mithyābhrāntivikalpitam || 10.51 || 
cittaṃ pratyayasaṃbaddhaṃ pravartati śarīriṇām |
pratyayebhyo vinirmuktaṃ na paśyāmi vadāmy aham || 10.52 || 
pratyayebhyo vinirmuktaṃ svalakṣaṇavivarjitam |
na tiṣṭhati yadā dehe tena mahyamagocaram || 10.53 || 
(111,1) rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |
pralobhya krīḍati gṛhe vane mṛgasamāgamam || 10.54 || 
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ hi sutāṃ bhūtakoṭiṃ vadāmy aham || 10.55 || 
taraṃgā hyudadheryadvatpavanapratyayoditāḥ |
nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 10.56 || 
ālayaughas tathā nityaṃ viṣayapavaneritaḥ |
citraistaraṃgavijñānair nṛtyamānaḥ pravartate || 10.57 || 
grāhyagrāhakabhāvena cittaṃ namati dehinām |
dṛśyasya lakṣaṇaṃ nāsti yathā bālair vikalpyate || 10.58 || 
paramālayavijñānaṃ vijñaptirālayaṃ punaḥ |
grāhyagrāhakāpagamāttathatāṃ deśayāmy aham || 10.59 || 
nāsti skandheṣv ātmā na sattvo na ca pudgalaḥ |
utpadyate ca vijñānaṃ vijñānaṃ ca nirudhyate || 10.60 || 
nimnonnataṃ yathā citre dṛśyate na ca vidyate |
tathā bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate || 10.61 || 
gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā |
dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate || 10.62 || 
pramāṇendriyanirvṛttaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 10.63 || 
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 10.64 || 
pratyayair hetudṛṣṭāntaiḥ pratijñā kāraṇena ca |
svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 10.65 || 
adṛśyaṃ kulādidṛṣṭāntair utpattiṃ vādayāmyaham |
svapnavibhramamāyākhyaṃ śūnyaṃ vai kalpitaṃ jagat || 10.66 || 
anāśritaś ca trailokye adhyātmaṃ ca bahis tathā |
anutpannaṃ bhavaṃ dṛṣṭvā kṣāntyan utpatti jāyate || 10.67 || 
māyopamasamādhiṃ ca kāyaṃ manomayaṃ punaḥ |
abhijñā vaśitā tasya balā cittasya citritā || 10.68 || 
bhāvā yeṣāṃ hy anutpannāḥ śūnyā vai asvabhāvakāḥ |
teṣāmutpadyate bhrāntiḥ pratyayaiś ca nirudhyate || 10.69 || 
(112,1) cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |
anyanna vidyate dṛśyaṃ yathā bālair vikalpyate || 10.70 || 
saṃkalā buddhabimbaṃ ca bhūtānāṃ ca vidāraṇam |
adhiṣṭhanti jagaccitraṃ prajñaptyā vai suśikṣitāḥ || 10.71 || 
dehaḥ pratiṣṭhā bhogaś ca grāhyavijñaptayastrayaḥ |
mana udgrahavijñaptivikalpo grāhakāstrayaḥ || 10.72 || 
vikalpaś ca vikalpyaṃ ca yāvattvakṣaragocaram |
tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt || 10.73 || 
naiḥsvabhāvyaṃ hi bhāvānāṃ yadā budhyanti prajñayā |
tadā viśramati yogī ānimittapratiṣṭhitaḥ || 10.74 || 
masimrakṣitako yadvadgṛhyate kurkuṭo ’budhaiḥ |
sa evāyamajānānair bālairyānatrayaṃ tathā || 10.75 || 
na hy atra śrāvakāḥ kecinnāsti pratyekayānikāḥ |
yaccaitaddṛśyate rūpaṃ śrāvakasya jinasya ca |
nirmāṇaṃ deśayantyete bodhisattvāḥ kṛpātmakāḥ || 10.76 || 
vijñaptimātraṃ tribhavaṃ svabhāvadvayakalpitam |
parāvṛttastu tathatā dharmapudgalasaṃcarāt || 10.77 || 
somabhāskaradīpārcir bhūtāni maṇayas tathā |
nirvikalpāḥ pravartante tathā buddhasya buddhatā || 10.78 || 
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 10.79 || 
sthitibhaṅgotpattirahitā nityānityavivarjitāḥ |
saṃkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ || 10.80 || 
puttalikaṃ yathā kaścit kanakābhaṃ paśyate jagat |
na hy asti kanakaṃ tatra bhūmiś ca kanakāyate || 10.81 || 
evaṃ hi dūṣitā bālāścittacaittair anādikaiḥ |
māyāmarīciprabhavaṃ bhāvaṃ gṛhṇanti tattvataḥ || 10.82 || 
ekabījamabījaṃ ca samudraikaṃ ca bījakam |
sarvabījakam apy etaccittaṃ paśyatha citrikam || 10.83 || 
ekaṃ bījaṃ yadā śuddhaṃ parāvṛttamabījakam |
samaṃ hi nirvikalpatvādudrekājjanmasaṃkaraḥ |
bījamāvahate citraṃ sarvabījaṃ taducyate || 10.84 || 
(113,1) na hy atrotpadyate kiṃcitpratyayair na nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 10.85 || 
prajñaptimātraṃ tribhavaṃ nāsti vastu svabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 10.86 || 
bhāvasvabhāvajijñāsā na hi bhrāntir nivāryate |
bhāvasvabhāvān utpattirevaṃ dṛṣṭvā vimucyate || 10.87 || 
na māyā nāstisādharmyād bhāvānāṃ kathyate ’stitā |
vi tathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 10.88 || 
na cotpadyā na cotpannāḥ pratyayo ’pi na kecana |
saṃvidyante kvacittena vyavahāraṃ tu kathyate || 10.89 || 
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |
yattu bālā vikalpenti pratyayaiḥ saṃnivāryate || 10.90 || 
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete vaśabhūtaiḥ kutārkikaiḥ || 10.91 || 
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |
tadā nair vāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 10.92 || 
sarvarūpāvabhāsaṃ hi yadā cittaṃ pravartate |
nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam || 10.93 || 
tadā yogī hy anābhāsaṃ prajñayā paśyate jagat |
nimittaṃ vastuvijñaptirmanovispanditaṃ ca yat |
atikramya tu putrā me nirvikalpāś caranti te || 10.94 || 
gandharvanagaraṃ māyā keśoṇḍuka marīcikā |
asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 10.95 || 
anutpannāḥ sarvabhāvā bhrāntimātraṃ hi dṛśyate |
bhrāntiṃ kalpenti utpannāṃ bālāṃ kalpadvaye ratāḥ || 10.96 || 
aupapattyaṅgikaṃ cittaṃ vicitraṃ vāsanāsaṃbhavam |
pravartate taraṃgaughaṃ tacchedān na pravartate || 10.97 || 
vicitrālambanaṃ citraṃ yathā citte pravatate |
tathākāśe ca kuḍye ca kasmān nābhipravartate || 10.98 || 
nimitaṃ kiṃcidālambya yadi cittaṃ pravartate |
pratyayair janitaṃ cittaṃ cittamātraṃ na yujyate || 10.99 || 
(114,1) cittena gṛhyate cittaṃ nāsti kiṃcitsahetukam |
cittasya dharmatā śuddhā gagane nāsti vāsanā || 10.100 || 
svacittābhiniveśena cittaṃ vai saṃpravartate |
bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 10.101 || 
cittamālayavijñānaṃ mano yanmanyanātmakam |
gṛhṇāti viṣayān yena vijñānaṃ hi taducyate || 10.102 || 
cittamavyākṛtaṃ nityaṃ mano hyubhayasaṃcaram |
vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat || 10.103 || 
dvāraṃ hi paramārthasya vijñaptidvayavarjitam |
yānatrayavyavasthānaṃ nirābhāse sthitaṃ kutaḥ || 10.104 || 
cittamātraṃ nirābhāsaṃ vihārā buddhabhūmiś ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 10.105 || 
cittaṃ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |
dve bhūmayo vihāraś ca śeṣā bhūmirmamātmikā || 10.106 || 
pratyātmavedyā śuddhā ca bhūmiś cāpi mamātmikā |
māheśvaraparasthānamakaniṣṭhe virājate || 10.107 || 
hutāśanasyaiva yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti ye || 10.108 || 
nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam |
tatra deśanti yānāni eṣā bhūmirmamātmikā || 10.109 || 
nāsti kālo hy adhigame bhūmīnāṃ kṣatresaṃkrame |
cittamātramatikramya nirābhāse sthitaṃ phalam || 10.110 || 
asattā caiva sattā ca dṛśyate ca vicitratā |
bālā grāhaviparyastā viparyāso hi citratā || 10.111 || 
nirvikalpaṃ yadi jñānaṃ vastvastīti na yujyate |
yasmāc cittaṃ na rūpāṇi nirvikalpaṃ hi tena tat || 10.112 || 
indriyāṇi ca māyākhyā viṣayāḥ svapnasaṃnibhāḥ |
kartā karma kriyā caiva sarvathāpi na vidyate || 10.113 || 
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 10.114 || 
(115,1) srotāpattiphalaṃ caiva sakṛdāgāmiphalaṃ tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 10.115 || 
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpanti saṃskṛtam |
nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 10.116 || 
nirvyāpāraṃ tu kṣaṇikaṃ viviktaṃ kriyavarjitam |
an utpattiṃ ca dharmāṇāṃ kṣaṇikārthaṃ vadāmyahyam || 10.117 || 
saccāsato hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi tair eva hi prakāśitam || 10.118 || 
caturvidhaṃ vyākaraṇamekāṃśaparipṛcchanam |
vibhajyasthāpanīyaṃ ca tīrthavādanivāraṇam || 10.119 || 
sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate |
dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe ’pi dṛśyate |
upalabdhiniḥsvabhāve saṃvṛtistena ucyate || 10.120 || 
abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |
abhilāpasaṃbhavo bhāvo nāstīti ca na vidyate || 10.121 || 
nirvastuko hy abhilāpastatsaṃvṛtyāpi na vidyate |
viparyāsasya vastutvāc copalabdhir na vidyate || 10.122 || 
vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate |
viparyāsasya vastutvād yad yad evopalabhyate |
niḥsvabhāvaṃ bhavet taddhi sarvathāpi na vidyate || 10.123 || 
yadetaddṛśyate citraṃ cittaṃ dauṣṭhulyavāsitam |
rūpāvabhāsagrahaṇaṃ bahirdhā cittavibhramam || 10.124 || 
vikalpenāvikalpena vikalpo hi prahīyate |
vikalpenāvikalpena śūnyatātattvadarśanam || 10.125 || 
māyāhastī yathā citraṃ patrāṇi kanakā yathā |
tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite || 10.126 || 
āryo na paśyate bhrāntiṃ nāpi tattvaṃ tadantare |
bhrāntir eva bhavet tattvaṃ yasmāttattvaṃ tadantare || 10.127 || 
bhrāntiṃ vidhūya sarvāṃ tu nimittaṃ yadi jāyate |
saiva cāsya bhavedbhrāntir aśuddhaṃ timiraṃ yathā || 10.128 || 
keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt |
viṣayeṣu tadvadbālānāṃ grahaṇaṃ saṃpravartate || 10.129 || 
(116,1) keśoṇḍukaprakhyamidaṃ marīcyudakavibhramam |
tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate || 10.130 || 
vikalpaś ca vikalpyaś ca vikalpasya pravartate |
bandho bandhyaś ca baddhaś ca ṣaḍete mokṣahetavaḥ || 10.131 || 
na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ |
buddhāḥ pratyekabuddhāś ca śrāvakāś cāpi kalpitāḥ || 10.132 || 
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā hy aṇavas tathā |
pradhānamīśvaraḥ kartā cittamātre vikalpyate || 10.133 || 
cittaṃ hi sarvaṃ sarvatra sarvadeheṣu vartate |
vicitraṃ gṛhyate ’sadbhiścittamātraṃ hy alakṣaṇam || 10.134 || 
na hyātmā vidyate skandhe skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 10.135 || 
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 10.136 || 
abhāvāt sarvadharmaṇāṃ saṃkleśo nāsti śuddhi ca |
na ca te tathā yathādṛṣṭā na ca te vai na santi ca || 10.137 || 
bhrāntir nimittaṃ saṃkalpaḥ paratantrasya lakṣaṇam |
tasminnimitte yannāma tadvikalpitalakṣaṇam || 10.138 || 
nāmanimittasaṃkalpo yadā tasya na jāyate |
pratyayāvastusaṃketaṃ pariniṣpannalakṣaṇam || 10.139 || 
vaipākikāś ca ye buddhā jinā nairmāṇikāś ca ye |
sattvāś ca bodhisattvāś ca kṣetrāṇi ca diśe diśe || 10.140 || 
nisyandadharmanirmāṇā jinā nairmāṇikāś ca ye |
sarve te hy amitābhasya sukhāvatyā vinirgatāḥ || 10.141 || 
yacca nairmāṇikair bhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ |
sūtrāntavaipulyanayaṃ tasya saṃdhiṃ vijānatha || 10.142 || 
yadbhāṣitaṃ jinasutair yacca bhāṣanti nāyakāḥ |
yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikair jinaiḥ || 10.143 || 
anutpannā hy amī dharmā na caivaite na santi ca |
gandharvanagarasvapnamāyānirmāṇasādṛśāḥ || 10.144 || 
(117,1) cittaṃ pravartate cittaṃ cittam eva vimucyate |
cittaṃ hi jāyate nānyaccittam eva nirudhyate || 10.145 || 
arthābhāsaṃ nṛṇāṃ cittaṃ cittaṃ vai khyāti kalpitam |
nāstyarthaś cittamātreyaṃ nirvikalpo vimucyate || 10.146 || 
anādikālaprapañcadauṣṭhulyaṃ hi samāhitam |
vikalpo bhāvitastena mithyābhāsaṃ pravartate || 10.147 || 
arthābhāse ca vijñāne jñānaṃ tathatāgocaram |
parāvṛttaṃ nirābhāsamāryāṇāṃ gocare hy asau || 10.148 || 
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |
tathatārambaṇaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 10.149 || 
parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ |
paratantraṃ samāśritya vikalpo bhramate nṛṇām || 10.150 || 
paratantraṃ yathā śuddhaṃ vikalpena visaṃyutam |
parāvṛttaṃ hi tathatā vihāraḥ kalpavarjitaḥ || 10.151 || 
mā vikalpaṃ vikalpetha vikalpo nāsti satyataḥ |
bhrāntiṃ vikalpayantasya grāhyagrāhakayor na tu |
bāhyārthadarśanaṃ kalpaṃ svabhāvaḥ parikalpitaḥ || 10.152 || 
yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |
bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittam eva tu || 10.153 || 
yuktyā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate |
bāhyo na vidyate hy artho yathā bālair vikalpyate || 10.154 || 
vāsanairlulitaṃ cittamarthābhāsaṃ pravartate |
kalpadvayanirodhena jñānaṃ tathatagocaram || 10.155 || 
utpadyate hy anābhāsamacintyamāryagocaram |
nāmanimittasaṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 10.156 || 
mātāpitṛsamāyogād ālayamanasaṃyutam |
ghṛtakumbhe mūṣikā yadvat saha śukreṇa vardhate || 10.157 || 
peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam |
karmavāyumahābhūtaiḥ phalavatsaṃprapadyate || 10.158 || 
(118,1) pañcapañcakapañcaiva vraṇāś caiva navaiva tu |
nakhadantaromasaṃchannaḥ sphuramāṇaḥ prajāyate || 10.159 || 
prajātamātraṃ viṣṭhākṛmiṃ suptabuddh eva mānavaḥ |
cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt || 10.160 || 
tālvoṣṭhapuṭasaṃyogād vikalpenāvadhāryate |
vācā pravartate nṝṇāṃ śukasy eva vikalpanā || 10.161 || 
niścitāstīrthyavādānāṃ mahāyānamaniścitam |
sattvāśrayapravṛtto ’yaṃ kudṛṣṭīnāmanāspadam || 10.162 || 
pratyātmavedyayānaṃ me tārkikāṇām agocaram |
paścātkāle gate nāthe brūhi ko ’yaṃ dhariṣyati || 10.163 || 
nirvṛte sugate paścātkālo ’tīto bhaviṣyati |
mahāmate nibodha tvaṃ yo netrīṃ dhārayiṣyati || 10.164 || 
dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ |
nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ || 10.165 || 
prakāśya loke madyānaṃ mahāyānamanuttaram |
āsādya bhūmiṃ muditāṃ yāsyate ’sau sukhāvatīm || 10.166 || 
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |
yasmāttadanabhilāpyāste niḥsvabhāvāś ca deśitāḥ || 10.167 || 
pratyayotpādite hy arthe nāstyastīti na vidyate |
pratyayāntargataṃ bhāvaṃ ye kalpentyasti nāsti ca |
dūrībhūtā bhaven manye śāsanāttīrthadṛṣṭayaḥ || 10.168 || 
abhidhānaṃ sarvabhāvānāṃ janmāntaraśataiḥ sadā |
abhyastamabhyasantaṃ ca parasparavikalpayā || 10.169 || 
akathyamāne saṃmohaṃ sarvaloka āpadyate |
tasmātkriyate nāma saṃmohasya vyudāsārtham || 10.170 || 
trividhena vikalpena bālair bhāvā vikalpitāḥ |
bhrāntir nāmavikalpena pratyayair janitena ca || 10.171 || 
aniruddhā hy anutpannāḥ prakṛtyā gaganopamāḥ |
abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 10.172 || 
pratibhāsabimbamāyābhamarīcyā supinena tu |
alātacakragandharvapratiśrutkāsamodbhavāḥ || 10.173 || 
(119,1) advayā tathatā śūnyā bhūtakoṣṭiś ca dharmatā |
nirvikalpaś ca deśemi ye te niṣpannalakṣaṇāḥ || 10.174 || 
vākcittagocaraṃ mithyā satyaṃ prajñā vikalpitā |
dvayāntapatitaṃ cittaṃ tasmāt prajñā na kalpitā || 10.175 || 
asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |
gocareṇa vidhūtena samyakcittaṃ nirudhyate || 10.176 || 
viṣayagrahaṇābhāvān nirodhena ca nāsti ca |
vidyate tathatāvasthā āryāṇāṃ gocaro yathā || 10.177 || 
bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām |
manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ || 10.178 || 
hārakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate |
asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ || 10.179 || 
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 10.180 || 
anādyanidhanābhāvād bhūtalakṣaṇasaṃsthitāḥ |
kāraṇakaravalloke na ca budhyanti tārkikāḥ || 10.181 || 
atīto vidyate bhāvo vidyate ca anāgataḥ |
pratyakṣo vidyate yasmāttasmād bhāvā ajātakāḥ || 10.182 || 
pariṇāmakālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ || 10.183 || 
na pratītyasamutpannaṃ lokaṃ varṇanti vai jināḥ |
kiṃ tu pratyayamevāyaṃ loko gandharvasaṃnibhaḥ || 10.184 || 
dharmasaṃketa evāyaṃ tasmiṃstadidam ucyate |
saṃketāc ca pṛthagbhūto na jāto na nirudhyate || 10.185 || 
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṃ hi dṛśyate teṣu na ca bimbo ’sti kutracit || 10.186 || 
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 10.187 || 
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 10.188 || 
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam || 10.189 || 
(120,1) ekatvena pṛthaktvena bhāvo vai pratyaye na tu |
janma samāsamevoktaṃ nirodho nāśa eva hi || 10.190 || 
ajātaśūnyatā caikam ekaṃ jāteṣu śūnyatā |
ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā || 10.191 || 
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātuvat |
kāyo manomayaṃ citraṃ paryāyair deśitaṃ mayā || 10.192 || 
sūtravinayābhidharmeṇa viśuddhiṃ kalpayanti ye |
granthato na tu arthena na te nairātmyamāśritāḥ || 10.193 || 
na tīrthikair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhitāstitvaṃ kathaṃ nāstir bhaviṣyati || 10.194 || 
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadur dṛṣṭyā nāstyastīti vikalpayet || 10.195 || 
yasya notpadyate kiṃcinna kiṃcittaṃ nirudhyate |
tasyāstināsti nopaiti viviktaṃ paśyato jagat || 10.196 || 
dṛśyate śaśaviṣāṇākhyaṃ vikalpo vidyate nṛṇām |
ye tu kalpenti te bhrāntā mṛgatṛṣṇāṃ yathā mṛgāḥ || 10.197 || 
vikalpābhiniveśena vikalpaḥ saṃpravartate |
nirhetukaṃ vikalpaṃ hi vikalpo ’pi na yujyate || 10.198 || 
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyate ’rtho hi bālānāmāryāṇāṃ na viśeṣataḥ || 10.199 || 
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇam || 10.200 || 
gāmbhīryodāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca |
deśemi jinaputrāṇāṃ śrāvakāṇām anityatām || 10.201 || 
anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam |
śrāvakāṇāṃ ca deśemi tathā sāmānyalakṣaṇam || 10.202 || 
sarvadharmeṣv asaṃsaktirvivekā hyekacārikā |
pratyekajinaputrāṇāṃ phalaṃ deśemy atarkikam || 10.203 || 
svabhāvakalpitaṃ bāhyaṃ paratantraṃ ca dehinām |
apaśyan nātmasaṃbhrāntiṃ tataś cittaṃ pravartate || 10.204 || 
(121,1) daśamī tu bhavet prathamī prathamī cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 10.205 || 
dvitīyā tu tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā tu bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 10.206 || 
nirābhāso hi bhāvānāmabhāvo nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam || 10.207 || 
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham |
yadā cittaṃ na jānāti bāhyamadhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanāt || 10.208 || 
anādimati saṃsāre bhāvagrāhopagūhitam |
bālaiḥ kīla yathā kīlaṃ pralobhya vinivartate || 10.209 || 
taddhetukaṃ tadālambyaṃ manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 10.210 || 
vaipākikād adhiṣṭhānāṃ nikāyagatisaṃbhavāt |
labhyante yena vai svapne abhijñāś ca caturvidhāḥ || 10.211 || 
svapne ca labhyate yacca yacca buddhaprasādataḥ |
nikāyagatigotrā ye te vijñānavipākajāḥ || 10.212 || 
vāsanair bhāvitaṃ cittaṃ bhāvābhāsaṃ pravartate |
bālā yadā na budhyante utpādaṃ deśayettadā || 10.213 || 
yāvad vākyaṃ vikalpeti bhāvaṃ vai lakṣaṇānvitam |
tāvad vibudhyate cittam apaśyan hi svavibhramam || 10.214 || 
utpādo varṇyate kasmāt kasmād dṛśyaṃ na varṇyate |
adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ || 10.215 || 
svacchaṃ cittaṃ svabhāvena manaḥ kaluṣakārakam |
manaś ca sahavijñānair vāsanāṃ kṣipate sadā || 10.216 || 
ālayo muñcate kāyaṃ manaḥ prārthayate gatim |
vijñānaṃ viṣayābhāsaṃ bhrāntiṃ dṛṣṭvā pralabhyate || 10.217 || 
madīyaṃ dṛśyate cittaṃ bāhyam arthaṃ na vidyate |
evaṃ vibhāvayed bhrāntiṃ tathatāṃ cāpy anusmaret || 10.218 || 
dhyāyināṃ viṣayaḥ karma buddhamāhātmyam eva ca |
etāni trīṇyacintyāni acintyaṃ vijñānagocaram || 10.219 || 
(122,1) anāgatamatītaṃ ca nirvāṇaṃ pudgalaṃ vacaḥ |
saṃvṛtyā deśayāmy etān paramārthastvanakṣaraḥ || 10.220 || 
naikāyikāś ca tīrthyāś ca dṛṣṭim ekāṃśam āśritāḥ |
cittamātre visaṃmūḍhā bhāvaṃ kalpenti bāhiram || 10.221 || 
pratyekabodhiṃ buddhatvam arhattvaṃ buddhadarśanam |
gūḍhabījaṃ bhavedbodhau svapne vai sidhyate tu yaḥ || 10.222 || 
kutra keṣāṃ kathaṃ kasmāt kimarthaṃ ca vadāhi me |
mayācittamatiśāntaṃ sadasatpakṣadeśanām || 10.223 || 
cittamātre vimūḍhānāṃ māyānāstyastideśanām |
utpādabhaṅgasaṃyuktaṃ lakṣyalakṣaṇavarjitam || 10.224 || 
vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |
bimbaughajalatulyādau cittabījaṃ pravartate || 10.225 || 
yadā cittaṃ manaś cāpi vijñānaṃ na pravartate |
tadā manomayaṃ kāyaṃ labhate buddhabhūmi ca || 10.226 || 
pratyayā dhātavaḥ skandhā dharmāṇāṃ ca svalakṣaṇam |
prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ || 10.227 || 
māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet |
tattvaṃ hi lakṣaṇairmuktaṃ yuktihetuvivarjitam || 10.228 || 
pratyātmavedyamāryāṇāṃ vihāraṃ tu smaretsadā |
yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet || 10.229 || 
sarvaprapañcopaśamād bhrānto nābhipravartate |
prajñā yāvadvikalpante bhrāntistāvatpravartate || 10.230 || 
naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā |
utpādavādināṃ dṛṣṭir na tvanutpādavādinām || 10.231 || 
ekatvamanyatvobhayāmīśvarāc ca yadṛcchayā |
kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 10.232 || 
saṃsārabījaṃ vijñānaṃ sati dṛśye pravartate |
kuḍye sati yathā citraṃ parijñānān nirudhyate || 10.233 || 
māyāpuruṣavannṝṇāṃ mṛtajanma pravartate |
mohāttathaiva bālānāṃ bandhamokṣaṃ pravartate || 10.234 || 
adhyātmabāhyaṃ dvividhaṃ dharmāś ca pratyayāni ca |
etadvibhāvayan yogī nirābhāse pratiṣṭhate || 10.235 || 
(123,1) na vāsanair bhidyate cittaṃ na cittaṃ vāsanaiḥ saha |
abhinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam || 10.236 || 
malavadvāsanā yasya manovijñānasaṃbhavā |
paṭaśuklopamaṃ cittaṃ vāsanair na virājate || 10.237 || 
yathā na bhāvo nābhāvo gaganaṃ kathyate mayā |
ālayaṃ hi tathā kāye bhāvābhāvavivarjitam || 10.238 || 
manovijñānavyāvṛttaṃ cittaṃ kāluṣyavarjitam |
sarvadharmāvabodhena cittaṃ buddhaṃ vadāmy aham || 10.239 || 
trisaṃtativyavacchinnaṃ sattāsattāvivarjitam |
cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā || 10.240 || 
dve svabhāvo bhavet sapta bhūmayaś cittasaṃbhavāḥ |
śeṣā bhaveyur niṣpannā bhūmayo buddhabhūmi ca || 10.241 || 
rūpī cārūpyadhātuś ca kāmadhātuś ca nirvṛtiḥ |
asmin kalevare sarvaṃ kathitaṃ cittagocaram || 10.242 || 
upalabhyate yadā yāvadbhrāntistāvatpravartate |
bhrāntiḥ svacittasaṃbodhān na pravartate na nivartate || 10.243 || 
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet || 10.244 || 
triyānamekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 10.245 || 
utpattir dvividhā mahyaṃ lakṣaṇādhigamau ca yā |
caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā || 10.246 || 
saṃsthānākṛtiviśeṣair bhrāntiṃ dṛṣṭvā vikalpyate |
nāmasaṃsthānavirahāt svabhāvamāryagocaram || 10.247 || 
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |
vikalpakalpanābhāvāt svabhāvamāryagocaram || 10.248 || 
nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam |
tathatā cittanirmuktaṃ kalpanaiś ca vivarjitam || 10.249 || 
yad yad vastu na śuddhiḥ syāt saṃkleśo nāpi kasyacit |
yasmāc ca śuṃdhyate cittaṃ saṃkleśaś cāpi dṛśyate |
tasmāt tattvaṃ bhavedvastu viśuddhamāryagocaram || 10.250 || 
(124,1) pratyayair janitaṃ lokaṃ vikalpaiś ca vivarjitam |
māyādisvapnasadṛśaṃ vipaśyanto vimucyate || 10.251 || 
dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ |
bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā || 10.252 || 
cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam |
bhrāntiś ca dauṣṭhulyamayī tena cittaṃ na dṛśyate || 10.253 || 
bhrāntimātraṃ bhavet tattvaṃ tattvaṃ nānyatra vidyate |
na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt || 10.254 || 
lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam |
vidhūtaṃ hi bhavet tena svacittaṃ paśyato jagat || 10.255 || 
cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet |
tathatālambane sthitvā cittamātramatikramet || 10.256 || 
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthito yogī mahāyānaṃ sa paśyati || 10.257 || 
anābhogagatiḥ śāntā praṇidhānair viśodhitā |
jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati || 10.258 || 
cittasya gocaraṃ paśyetpaśyejjñānasya gocaram |
prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate || 10.259 || 
cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ |
dve satye buddhabhūmiś ca prajñā yatra pravartate || 10.260 || 
phalaprāptiś ca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā |
sarvadharmāvabodhena buddhajñānaṃ viśudhyate || 10.261 || 
cakṣuś ca rūpamāloka ākāśaś ca manas tathā |
ebhirutpadyate nṝṇāṃ vijñānaṃ hyālayodbhavam || 10.262 || 
grāhyaṃ grāho grahītā ca nāsti nāma hy avastukam |
nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ || 10.263 || 
arthe nāma hy asaṃbhūtamartho nāmni tathaiva ca |
hetvahetusamutpannaṃ vikalpaṃ na vikalpayet || 10.264 || 
sarvabhāvasvabhāvo ’san vacanaṃ hi tathāpyasat |
śūnyatāṃ śūnyatārthaṃ vā bālo ’paśyan vidhāvati || 10.265 || 
(125,1) satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā |
ekatvaṃ pañcadhāsiddhamidaṃ satyaṃ prahīyate || 10.266 || 
prapañcamārabhedyaś ca astināsti vyatikramet |
nāsticchando bhave mithyāsaṃjñā nairātmyadarśanāt || 10.267 || 
śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam |
satyaṃ paraṃ hy avaktavyaṃ nirodhe dharmadarśanam || 10.268 || 
ālayaṃ hi samāśritya mano vai saṃpravartate |
cittaṃ manaś ca saṃśritya vijñānaṃ saṃpravartate || 10.269 || 
samāropaṃ samāropya tathatā cittadharmatā |
etadvibhāvayan yogī cittamātrajñatāṃ labhet || 10.270 || 
manaś ca lakṣaṇaṃ vastu nityānitye na manyate |
utpādaṃ cāpy anutpādaṃ yogī yoge na manyate || 10.271 || 
arthadvayaṃ na kalpenti vijñānaṃ hyālayodbhavam |
ekamarthaṃ dvicittena na jānīte tadudbhavam || 10.272 || 
na vaktā na ca vācyo ’sti na śūnyaṃ cittadarśanāt |
adarśanāt svacittasya dṛṣṭijālaṃ pravartate || 10.273 || 
pratyayāgamanaṃ nāsti indriyāṇi na kecana |
na dhātavo na ca skandhā na rāgo na ca saṃskṛtam || 10.274 || 
karmaṇo ’gniṃ na vai pūrvaṃ na kṛtaṃ na ca saṃskṛtam |
na koṭi na ca vai śaktir na mokṣo na ca bandhanam || 10.275 || 
avyākṛto na bhāvo ’sti dharmādharmaṃ na caiva hi |
na kālaṃ na ca nirvāṇaṃ dharmatāpi na vidyate || 10.276 || 
na ca buddho na satyāni na phalaṃ na ca hetavaḥ |
viparyayo na nirvāṇaṃ vibhavo nāsti saṃbhavaḥ || 10.277 || 
dvādaśāṅgaṃ na caivāsti antānantaṃ na caiva hi |
sarvadṛṣṭiprahāṇāya cittamātraṃ vadāmy aham || 10.278 || 
kleśāḥ karmapathā dehaḥ kartāraś ca phalaṃ ca vai |
marīcisvapnasaṃkāśā gandharvanagaropamāḥ || 10.279 || 
cittamātravyavasthānādvayāvṛttaṃ bhāvalakṣaṇam |
cittamātrapratiṣṭhānāc chāśvatocchedadarśanam || 10.280 || 
(126,1) skandhā na santi nirvāṇe na caivātmā na lakṣaṇam |
cittamātrāvatāreṇa mokṣagrāhān nivartate || 10.281 || 
bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām |
cittaṃ hy adṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 10.282 || 
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
cittaṃ na bhāvo nābhāvo vāsane na virājate || 10.283 || 
malo vai khyāyate śukle na śukle khyāyate malaḥ |
ghane hi gaganaṃ yadvat tathā cittaṃ na dṛśyate || 10.284 || 
cittena cīyate karma jñānena ca vicīyate |
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 10.285 || 
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca jñānaṃ vai saṃpravartate || 10.286 || 
cittaṃ manaś ca vijñānaṃ saṃjñā vai kalpavarjitā |
avikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 10.287 || 
kṣānte kṣānte viśeṣe vai jñānaṃ tāthāgataṃ śubham |
saṃjāyate viśeṣārthaṃ samudācāravarjitam || 10.288 || 
parikalpitasvabhāvo ’sti paratantro na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 10.289 || 
cittaṃ hy abhūtasaṃbhūtaṃ na cittaṃ dṛśyate kvacit |
dehabhogapratiṣṭhānaṃ khyāyate vāsanā nṛṇām || 10.290 || 
na sarvabhautikaṃ rūpamasti rūpam abhautikam |
gandharvasvapnamāyā yā mṛgatṛṣṇā hy abhautikā || 10.291 || 
prajñā hi trividhā mahyamāryaṃ yena prabhāvitam |
cittaṃ hy adṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 10.292 || 
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca || 10.293 || 
yānadvayavisaṃyuktā prajñā hyābhāsavarjitā |
saṃbhavābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī ’malā || 10.294 || 
sato hi asataś cāpi pratyayair yadi jāyate |
ekatvānyatvadṛṣṭiś ca avaśyaṃ taiḥ samāśritā || 10.295 || 
(127,1) vividhāgatirhi nirvṛttā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 10.296 || 
nimittadauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaiḥ paratantraṃ vikalpyate || 10.297 || 
ya eva kalpito bhāvaḥ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate || 10.298 || 
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāsti hetukam |
kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaraḥ || 10.299 || 
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 10.300 || 
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathā budhaiḥ || 10.301 || 
hemaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 10.302 || 
śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ |
rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ || 10.303 || 
bodhisattvo ’pi trividho buddhānāṃ nāsti lakṣaṇam |
citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate || 10.304 || 
nāsti vai kalpito bhāvaḥ paratantraṃ ca vidyate |
samāropāpavādaṃ ca vikalpaṃ no vinaśyati || 10.305 || 
kalpitaṃ yadyabhāvaḥ syāt paratantrasvabhāvataḥ |
vinābhāvena vai bhāvaṃ bhāvaś cābhāvasaṃbhavaḥ || 10.306 || 
parikalpitaṃ samāśritya paratantraṃ pralabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 10.307 || 
atyantaṃ cāpy aniṣpannaṃ kalpitena parodbhavam |
tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 10.308 || 
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 10.309 || 
pañca dharmā bhavet tatvaṃ svabhāvā hi trayas tathā |
etadvibhāvayan yogī tathatāṃ nātivartate || 10.310 || 
nakṣatrameghasaṃsthānaṃ somabhāskarasaṃnibham |
cittaṃ saṃdṛśyate nṝṇāṃ dṛśyābhaṃ vāsanoditam || 10.311 || 
(128,1) bhūtālabdhātmakā hy ete na lakṣyaṃ na ca lakṣaṇam |
sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam || 10.312 || 
asaṃbhūtā mahābhūtā nāsti bhūteṣu bhautikam |
kāraṇaṃ hi mahābhūtāḥ kāryaṃ bhūsalilādayaḥ || 10.313 || 
dravyaprajñaptirūpaṃ ca māyājātikṛtaṃ tathā |
svapnagandharvarūpaṃ ca mṛgatṛṣṇā ca pañcamam || 10.314 || 
icchantikaṃ pañcavidhaṃ gotrāḥ pañca tathā bhavet |
pañca yānānyayānaṃ ca nirvāṇaṃ ṣaḍvidhaṃ bhavet || 10.315 || 
skandhabhedāś caturviśadrūpaṃ cāṣṭavidhaṃ bhavet |
buddhā bhaveccaturviṃśaddvividhāś ca jinaurasāḥ || 10.316 || 
aṣṭottaraṃ nayaśataṃ śrāvakāś ca trayas tathā |
kṣetramekaṃ hi buddhānāṃ buddhaś caikas tathā bhavet || 10.317 || 
vimuktayas tathā tisraś cittadhārā caturvidhā |
nairātmyaṃ ṣaḍvidhaṃ mahyaṃ jñeyaṃ cāpi caturvidham || 10.318 || 
kāraṇaiś ca visaṃyuktaṃ dṛṣṭidoṣavivarjitam |
pratyātmavedyam acalaṃ mahāyānamanuttaram || 10.319 || 
utpādaṃ cāpy anutpādam aṣṭadhā navadhā bhavet |
ekānupūrvasamayaṃ siddhāntam ekam eva ca || 10.320 || 
ārūpyadhātvaṣṭavidhaṃ dhyānabhedaś ca ṣaḍvidhaḥ |
pratyekajinaputrāṇāṃ niryāṇaṃ saptadhā bhavet || 10.321 || 
adhvatrayaṃ na caivāsti nityānityaṃ ca nāsti vai |
kriyā karma phalaṃ caiva svapnakāryaṃ tathā bhavet || 10.322 || 
antādyāsaṃbhavā buddhāḥ śrāvakāś ca jinaurasāḥ |
cittaṃ dṛśyavisaṃyuktaṃ māyādharmopamaṃ sadā || 10.323 || 
garbhaś cakraṃ tathā jātir naiṣkramyaṃ tuṣitālayam |
sarvakṣetragatāś cāpi dṛśyante na ca yonijāḥ || 10.324 || 
saṃkrāntiṃ saṃcaraṃ sattvaṃ deśanā nirvṛtis tathā |
satyaṃ kṣetrāvabodhiś ca pratyayaprerito bhavet || 10.325 || 
lokā vanaspatir dvīpo nairātmyatīrthasaṃcaram |
dhyānaṃ yānālayaprāptir acintyaphalagocaram || 10.326 || 
candranakṣatragotrāṇi nṛpagotrā surālayam |
yakṣagandharvagotrāṇi karmajā tṛṣṇasaṃbhavā || 10.327 || 
(129,1) acintyapariṇāmī ca cyutir vāsanasaṃyutā |
vyucchinnacyutyabhāvena kleśajālaṃ nirudhyate || 10.328 || 
dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate |
gavaiḍakāś ca dāsā vai tathā hayagajādayaḥ || 10.329 || 
talpaviddhe na svaptavyaṃ bhūmiś cāpi na lepayet |
sauvarṇarājataṃ pātraṃ kāṃsaṃ tāmraṃ na kārayet || 10.330 || 
kambalā nīlaraktāś ca kāṣāyo gomayena ca |
kardamaiḥ phalapatraiś ca śuklān yogī rajetsadā || 10.331 || 
śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam |
pātrārthaṃ dhārayed yogī paripūrṇaṃ ca māgadham || 10.332 || 
caturaṅgulaṃ bhavec chastraṃ kubjaṃ vai vastucchedanaḥ |
śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ || 10.333 || 
krayavikrayo na kartavyo yoginā yogivāhinā |
ārāmikaiś ca kartavyam etad dharmaṃ vadāmy aham || 10.334 || 
guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā |
gṛhasthair na ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmy aham || 10.335 || 
śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |
palāle ’bhyavakāśe ca yogī vāsaṃ prakalpayet || 10.336 || 
trivastraprāvṛto nityaṃ śmaśānād yatra kutracit |
vastrārthaṃ saṃvidhātavyaṃ yaś ca dadyāt sukhāgatam || 10.337 || 
yugamātrānusārī syāt piṇḍabhakṣaparāyaṇaḥ |
kusumebhyo yathā bhramarās tathā piṇḍaṃ samācaret || 10.338 || 
gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet |
taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām || 10.339 || 
rājāno rājaputrāś ca amātyāḥ śreṣṭhinas tathā |
piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 10.340 || 
mṛtasūtakulān naṃ ca mitraprītisamanvitam |
bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām || 10.341 || 
vihāre yatra vai dhūmaḥ pacyate vidhivat sadā |
uddiśya yatkṛtaṃ cāpi na tatkalpati yoginām || 10.342 || 
(130,1) utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam |
lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibhāvayet || 10.343 || 
samādhibalasaṃyuktamabhijñair vaśitaiś ca vai |
nacirāt tu bhaved yogī yady utpādaṃ na kalpayet || 10.344 || 
aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet |
hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet || 10.345 || 
svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam |
pratipaśyet sadā yogī māyāsvapnopamaṃ bhavam || 10.346 || 
apavādasamāropavarjitaṃ darśanaṃ sadā |
dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet || 10.347 || 
kṛtabhaktapiṇḍo niścitamṛjuṃ saṃsthāpya vai tanum |
buddhāṃś ca bodhisattvāṃś ca namaskṛtya punaḥ punaḥ || 10.348 || 
vinayāt sūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit |
pañcadharmasvacittaṃ ca nairātmyaṃ ca vibhāvayet || 10.349 || 
pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca |
etad vibhāvayed yogī mahāpadme ’bhiṣicyate || 10.350 || 
vibhrāmya gatayaḥ sarvā bhavād udvegamānasaḥ |
yogānārabhate citrāṃ gatvā śivapathīṃ śubhām || 10.351 || 
somabhāskarasaṃsthānaṃ padmapatrāṃśusaprabham |
gaganāgnicitrasadṛśaṃ yogī puñjān prapaśyate || 10.352 || 
nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te |
śrāvakatve nipātyanti pratyekajinagocare || 10.353 || 
vidhūya sarvāṇyetāni nirābhāso yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |
śiro hi tasya mārjanti nimittaṃ tathatānugāḥ || 10.354 || 
asty anākārato bhāvaḥ śāśvatocchedavarjitaḥ |
sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 10.355 || 
ahetuvāde kalpyante ahetU_ucchedadarśanam |
bāhyabhāvāparijñānān nāśayiṣyanti madhyamam || 10.356 || 
bhāvagrāhaṃ na mokṣyante mā bhūd ucchedadarśanam |
samāropāpavādena deśayiṣyanti madhyamam || 10.357 || 
(131,1) cittamātrāvabodhena bāhyabhāvā vyudāśrayā |
vinivṛttirvikalpasya pratipat saiva madhyamā || 10.358 || 
cittamātraṃ na dṛśyanti dṛśyābhāvān na jāyate |
pratipan madhyamā caiṣā mayā cānyaiś ca deśitā || 10.359 || 
utpādaṃ cāpy anutpādaṃ bhāvābhāvaś ca śūnyatā |
naiḥsvabhāvyaṃ ca bhāvānāṃ dvayam etan na kalpayet || 10.360 || 
vikalpavṛttyā bhāvo na mokṣaṃ kalpenti bāliśāḥ |
na cittavṛttyasaṃbodhād dvayagrāhaḥ prahīyate || 10.361 || 
svacittadṛśyasaṃbodhād dvayagrāhaḥ prahīyate |
prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam || 10.362 || 
cittadṛśyaparijñānād vikalpo na pravartate |
apravṛttir vikalpasya tathatā cittavarjitā || 10.363 || 
tīrthyadoṣavinirmuktā pravṛttir yadi dṛśyate |
sā vidvadbhir bhaved dhāhyā nivṛttiś cāvināśataḥ || 10.364 || 
asyāvabodhād buddhatvaṃ mayā buddhaiś ca deśitam |
anyathā kalpyamānaṃ hi tīrthyavādaḥ prasajyate || 10.365 || 
ajāḥ prasūtajanmā vai acyutāś ca cyavanti ca |
yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 10.366 || 
ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |
citte cintamayā bhūtvā cittamātraṃ vadanti te || 10.367 || 
citteṣu cittamātraṃ ca acittā cittasaṃbhavā |
vicitrarūpasaṃsthānāś cittamātre gatiṃgatāḥ || 10.368 || 
maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |
anyaiś ca vividhai rūpaiś cittamātraṃ vadanti te || 10.369 || 
ārūpyarūpaṃ hy ārūpair nārakāṇāṃ ca nārakam |
rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam || 10.370 || 
māyopamaṃ samādhiṃ ca kāyaṃ cāpi manomayam |
daśa bhūmīś ca vaśitāḥ parāvṛttā labhanti te || 10.371 || 
svavikalpaviparyāsaiḥ prapañcaspanditaiś ca vai |
dṛṣṭaśrutamatajñāte bālā badhyanti saṃjñayā || 10.372 || 
(132,1) nimittaṃ paratantraṃ hi yannāma tatra kalpitam |
parikalpitanimittaṃ pāratantryāt pravartate || 10.373 || 
buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate || 10.374 || 
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmuktau dvau svabhāvau kathaṃ bhavet || 10.375 || 
parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhamāryagocaram || 10.376 || 
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 10.377 || 
kalpanā kalpanety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanirmuktaṃ niṣpannaṃ syāt tad eva hi || 10.378 || 
kṣetraṃ buddhāś ca nirmāṇā ekaṃ yānaṃ trayaṃ tathā |
na nirvāṇam ahaṃ sarve śūnyā utpattivarjitāḥ || 10.379 || 
ṣaṭtriṃśadbuddhabhedāś ca daśa bhedāḥ pṛthakpṛthak |
sattvānāṃ cittasaṃtānā ete kṣetrāṇy abhājanam || 10.380 || 
yathā hi kalpitaṃ bhāvaṃ khyāyate citradarśanam |
na hy asti citratā tatra buddhadharmaṃ tathā jagat || 10.381 || 
dharmabuddho bhaved buddhaḥ śeṣā vai tasya nirmitāḥ |
sattvāḥ svabījasaṃtānaṃ paśyante buddhadarśanaiḥ || 10.382 || 
bhrāntinimittasaṃbandhād vikalpaḥ saṃpravartate |
vikalpā tathatā nānyā na nimittā vikalpanā || 10.383 || 
svābhāvikaś ca saṃbhogo nirmitaṃ pañcanirmitam |
ṣaṭtriṃśakaṃ buddhagaṇaṃ buddhaḥ svābhāviko bhavet || 10.384 || 
nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 10.385 || 
na cānye na ca nānanye taraṃgā hy udadhāv iva |
vijñānāni tathā sapta cittena saha saṃyutā || 10.386 || 
udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 10.387 || 
(133,1) cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |
abhinnalakṣaṇāny aṣṭau na ca lakṣyaṃ na lakṣaṇam || 10.388 || 
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā citte pariṇāmo na labhyate || 10.389 || 
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 10.390 || 
nīlaraktaprakāra hi vijñānaṃ khyāyate nṛṇām |
taraṃgacittasādharmyaṃ vada kasmān mahāmune || 10.391 || 
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |
vṛttiś ca varṇyate citte lakṣaṇārthaṃ hi bāliśāḥ || 10.392 || 
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 10.393 || 
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṃgaiḥ sahasādṛśā || 10.394 || 
uadadhistaraṃgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmād buddhyā na gṛhyate || 10.395 || 
bālānāṃ buddhivaikalyād ālayaṃ hy udadher yathā |
taraṃgavṛttisādharmyā dṛṣṭāntenopanīyate || 10.396 || 
udeti bhāskaro yadvat samaṃ hīnottame jane |
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 10.397 || 
kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |
bhāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate || 10.398 || 
udadher yathā taraṃgāṇi darpaṇe supine yathā |
dṛśyante yugapatkāle tathā cittaṃ svagocare |
vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate || 10.399 || 
vijñānena vijānāti manasā manyate punaḥ |
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite || 10.400 || 
citrācāryo yathā kaścic citrāntevāsiko ’pi vā |
citrārthe nāmayed raṅgaṃ deśanāpi tathā mama || 10.401 || 
raṅge na vidyate citraṃ na kuḍye na ca bhājane |
sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate || 10.402 || 
(134,1) deśanāvyabhicārī ca tattvaṃ hy akṣaravarjitam |
kṛtvā dharme vyavasthānaṃ tattvaṃ deśemi yoginām || 10.403 || 
tattvaṃ pratyātmagatikaṃ kalpyakalpanavarjitam |
deśemi jinaputrāṇāṃ bālānāṃ deśanānyathā || 10.404 || 
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanā hi tathā citrā dṛśyate ’vyabhicāriṇī || 10.405 || 
deśanā hi yadanyasya tadanyasyāpyadeśanā |
āture āture yadvadbhiṣagdravyaṃ prayacchati |
buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti te || 10.406 || 
bāhyavāsanabījena vikalpaḥ saṃpravartate |
tantraṃ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam || 10.407 || 
bāhyamālambanaṃ gṛhyaṃ cittaṃ cāśritya jāyate |
dvidhā pravartate bhrāntis tṛtīyaṃ nāsti kāraṇam || 10.408 || 
yasmāc ca jāyate bhrāntir yadāśritya ca jāyate |
ṣaḍdvādaśāṣṭādaśakaṃ cittam eva vadāmy aham || 10.409 || 
svabījagrāhyasaṃbandhādātmagrāhaḥ prahīyate |
cittakalpāvatāreṇa dharmagrāhaḥ prahīyate || 10.410 || 
yattu ālayavijñānaṃ tadvijñānaṃ pravartate |
ādhyātmikaṃ hyāyatanaṃ bhavedbāhyaṃ yadābhayā || 10.411 || 
nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yathābudhaiḥ |
saṃskṛtāsaṃskṛtaṃ nityaṃ kalpyate na ca vidyate || 10.412 || 
gandharvanagaraṃ māyā mṛgatṛṣṇāmbhasāṃ yathā |
asanto vā vidṛśyante paratantraṃ tathā bhavet || 10.413 || 
ātmendriyopacāraṃ hi tricitte deśayāmy aham |
cittaṃ manaś ca vijñānaṃ svalakṣaṇavisaṃyutā || 10.414 || 
cittaṃ manaś ca vijñānaṃ nairātmyaṃ syād dvayaṃ tathā |
pañca dharmāḥ svabhāvā hi buddhānāṃ gocaro hy ayam || 10.415 || 
lakṣaṇena bhavet rīṇī ekaṃ vāsanahetukāḥ |
raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate || 10.416 || 
nairātmyamadvayaṃ cittaṃ manovijñānam eva ca |
pañca dharmāḥ svabhāvā hi mama gotre na santi te || 10.417 || 
(135,1) cittalakṣaṇanirmuktaṃ vijñānamanavarjitam |
dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet || 10.418 || 
kāyena vācā manasā na tatra kriyate śubham |
gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam || 10.419 || 
abhijñair vaśitaiḥ śuddhaṃ samādhibalamaṇḍitam |
kāyaṃ manomayaṃ cittaṃ gotraṃ tāthāgataṃ śubham || 10.420 || 
pratyātmavedyaṃ hy amalaṃ hetulakṣaṇavarjitam |
aṣṭamī buddhabhūmiś ca gotraṃ tāthāgataṃ bhavet || 10.421 || 
dūraṃgamā sādhumatī dharmameghā tathāgatī |
etad dhi gotraṃ buddhānāṃ śeṣā yānadvayāvahā || 10.422 || 
sattvasaṃtānabhedena lakṣaṇārthaṃ ca bāliśām |
deśyante bhūmayaḥ sapta buddhaiś cittavaśaṃ gatāḥ || 10.423 || 
vākkāyacittadauṣṭhulyaṃ saptamyāṃ na pravartate |
aṣṭamyāṃ hy āśrayastasya svapnaughasamasādṛśaḥ || 10.424 || 
bhūmyaṣṭamyāṃ ca pañcamyāṃ śilpavidyākalāgamam |
kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye || 10.425 || 
utpādam atha notpādaṃ śūnyāśūnyaṃ na kalpayet |
svabhāvam asvabhāvatvaṃ cittamātre na vidyate || 10.426 || 
idaṃ tathyam idaṃ tathyam idaṃ mithyā vikalpayet |
pratyekaśrāvakāṇāṃ ca deśanā na jinaurasām || 10.427 || 
saccāsacca sato naiva kṣaṇikaṃ lakṣaṇaṃ na vai |
prajñaptidravyasannaiva cittamātre na vidyate || 10.428 || 
bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ |
niḥsvabhāveṣu yā bhrāntis tat satyaṃ saṃvṛtir bhavet || 10.429 || 
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |
abhilāpo vyavahāraś ca bālānāṃ tattvavarjitaḥ || 10.430 || 
abhilāpasaṃbhavo bhāvo vidyate hy arthagocaraḥ |
abhilāpasaṃbhavo bhāvo dṛṣṭvā vai nāsti vidyate || 10.431 || 
kuḍyābhāve yathā citraṃ chāyāyāṃ sthāṇuvarjite |
ālayaṃ tu tathā śuddhaṃ taraṃge na virājate || 10.432 || 
naṭavattiṣṭhate cittaṃ mano vidūṣasādṛśam |
vijñānapañcakaiḥ sārdhaṃ dṛśyaṃ kalpati raṅgavat || 10.433 || 
(136,1) deśanādharmaniṣyando yacca niṣyandanirmitam |
buddhā hy ete bhavet paurāḥ śeṣā nirmāṇavigrahāḥ || 10.434 || 
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pramuhyate |
dehabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām || 10.435 || 
cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 10.436 || 
tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthā pratyātmagatigocaram || 10.437 || 
dīrghahrasvādisaṃbaddhamanyonyataḥ pravartate |
astitvasādhakā nāsti asti nāstitvasādhakam || 10.438 || 
aṇuśo vibhajya dravyaṃ na vai rūpaṃ vikalpayet |
cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati || 10.439 || 
mā śūnyatāṃ vikalpetha māśūnyam iti vā punaḥ |
nāstyasti kalpanaiveyaṃ kalpyamarthaṃ na vidyate || 10.440 || 
guṇāṇudravyasaṃghātai rūpaṃ bālair vikalpyate |
ekaikamaṇuśo nāsti ato ’pyarthaṃ na vidyate || 10.441 || 
svacittaṃ dṛśyasaṃsthānaṃ bahirdhā khyāyate nṛṇām |
bāhyaṃ na vidyate dṛśyamato ’pyarthaṃ na vidyate || 10.442 || 
citraṃ keśoṇḍukaṃ māyāṃ svapna gandharvam eva ca |
alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām || 10.443 || 
nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā |
anādidoṣasaṃbaddhā bālāḥ kalpenti mohitāḥ || 10.444 || 
yānavyavasthā naivāsti yānamekaṃ vadāmy aham |
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 10.445 || 
vimuktayas tathā tisro dharmanairātmyam eva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 10.446 || 
yathā hi kāṣṭhamudadhau taraṃgair vipravāhyate |
tathā ca śrāvako mūḍho lakṣaṇena pravāhyate || 10.447 || 
niṣṭhāgatir na tattasyā na ca bhūyo nivartate |
samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 10.448 || 
(137,1) vāsanākleśasaṃbaddhā paryutthānair visaṃyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāsrave || 10.449 || 
yathā hi mattaḥ puruṣo madyābhāvādvibudhyate |
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 10.450 || 
paṅkamagno yathā hastī itastato na dhāvati |
samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ || 10.451 || 
adhiṣṭhānaṃ narendrāṇāṃ praṇīdhānair viśodhitam |
abhiṣekasamādhyādyaṃ prathamā daśamī ca vai || 10.452 || 
ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |
asantaś cābhilapyante tathā bhāveṣu kalpanā || 10.453 || 
vāsanāhetukaṃ lokaṃ nāsan na sadasat kvacit |
ye paśyanti vimucyante dharmanairātmyakovidāḥ || 10.454 || 
svabhāvakalpitaṃ nāma parabhāvaś ca tantrajaḥ |
niṣpannaṃ tathatetyuktaṃ sūtre sūtre sadā mayā || 10.455 || 
vyañjanaṃ padakāyaṃ ca nāma cāpi viśeṣataḥ |
bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ || 10.456 || 
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |
tāthāgataṃ ca pratyekaṃ yānānyetān vadāmy aham || 10.457 || 
yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate |
citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ || 10.458 || 
cittaṃ vikalpo vijñaptirmano vijñānam eva ca |
ālayaṃ tribhavaś ceṣṭā ete cittasya paryayāḥ || 10.459 || 
āyuruṣmātha vijñānamālayo jīvitendriyam |
manaś ca manavijñānaṃ vikalpasya viśeṣaṇam || 10.460 || 
cittena dhāryate kāyo mano manyati vai sadā |
vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati || 10.461 || 
tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |
viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 10.462 || 
arhanto hy anuśayāḥ skandhāḥ saṃghaḥ skandhakapañcakaḥ |
nirantarāntaracchedāt karma hy ānantaraṃ bhavet || 10.463 || 
(138,1) nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |
acintyapariṇāminyāś cyuter lābhās tathāgatāḥ || 10.464 || 
siddhāntaś ca nayaś cāpi pratyātmaṃ śāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 10.465 || 
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 10.466 || 
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān || 10.467 || 
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam |
kadalīsvapnamāyābhaṃ lokaṃ paśyed vikalpitam || 10.468 || 
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 10.469 || 
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasminn antare nāsti mayā kiṃcitprakāśitam || 10.470 || 
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhair mayā caiva na ca kiṃcidviśeṣitam || 10.471 || 
dravyavad vidyate hy ātmā skandhā lakṣaṇavarjitāḥ |
skandhā vidyanti bhāvena ātmā teṣu na vidyate || 10.472 || 
pratipattiṃ vibhāvanto kleśair mānuṣasaṃgamaiḥ |
mucyate sarvaduḥkhebhyaḥ svacittaṃ paśyato jagat || 10.473 || 
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yukto na te mannayakovidāḥ || 10.474 || 
sadasanna jāyate loko nāsanna sadasatkvacit |
pratyayaiḥ kāraṇaiś cāpi kathaṃ bālair vikalpyate || 10.475 || 
na sannāsanna sadasadyadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 10.476 || 
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 10.477 || 
kāryaṃ na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryābhāvopalabhyate || 10.478 || 
ālambālambavigataṃ yadā paśyati saṃskṛtam |
nimittaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 10.479 || 
(139,1) mātrāsvabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaparaṃ brahma etāṃ mātrāṃ vadāmy aham || 10.480 || 
prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate |
skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 10.481 || 
caturvidhā vai samatā lakṣaṇaṃ hetubhājanam |
nairātmyasamatā caiva caturthā yogayoginām || 10.482 || 
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 10.483 || 
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittanirmuktaṃ cittamātraṃ vadāmy aham || 10.484 || 
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ cittaṃ cittamātraṃ vadāmy aham || 10.485 || 
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahirdhā jāyate nṝṇāṃ cittamātraṃ hi laukikam || 10.486 || 
dṛśyaṃ na vidyate bāhyaṃ cittacitraṃ vidṛśyate |
dehabhogapratiṣṭhābhaṃ cittamātraṃ vadāmy aham || 10.487 || 
śrāvakāṇāṃ kṣayajñānaṃ buddhānāṃ janmasaṃbhavam |
pratyekajinaputrāṇāṃ asaṃkleśāt pravartate || 10.488 || 
bahirdhā nāsti vai rūpaṃ svacittaṃ dṛśyate bahiḥ |
anavabodhāt svacittasya bālāḥ kalpenti saṃskṛtam || 10.489 || 
bāhyamarthamajānānaiḥ svacittacitradarśanam |
hetubhir vāryate mūḍhaiś cātuṣkoṭikayojitaiḥ || 10.490 || 
na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |
svacittaṃ hy arthasaṃkrāntaṃ yadi jānanti paṇḍitāḥ || 10.491 || 
vikalpair na vikalpeta yadvikalpitalakṣaṇam |
kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate || 10.492 || 
anyonyābhinnasaṃbandhād ekavāsanahetukāḥ |
āgantukatvāt tad dvayor na cittaṃ jāyate nṛṇām || 10.493 || 
vikalpaṃ cittacaittārthī tribhave ca pratiṣṭhitāḥ |
yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 10.494 || 
ābhāsabījasaṃyogād dvādaśāyatanāni vai |
āśrayālambyasaṃyogāt prakriyā varṇyate mayā || 10.495 || 
(140,1) yathā hi darpaṇe bimbaṃ keśoṇḍustimirasya vā |
tathā hi vāsanaiś channaṃ cittaṃ paśyanti bāliśāḥ || 10.496 || 
svavikalpakalpite hy arthe vikalpaḥ saṃpravartate |
artho na vidyate bāhyo yathā tīrthyair vikalpyate || 10.497 || 
rajjuṃ yathā hy ajānānāḥ sarpaṃ gṛhṇanti bāliśāḥ |
svacittārtham ajānānā hy arthaṃ kalpenti bāhiram || 10.498 || 
tathā hi rajjuṃ rajjutve ekatvānyatvavarjitam |
kiṃ tu svacittadoṣo ’yaṃ yena rajjur vikalpyate || 10.499 || 
na hi yo yena bhāvena kalpyamāno na lakṣyate |
na tannāstyavagantavyaṃ dharmāṇāmeṣa dharmatā || 10.500 || 
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyaṃ astitvaṃ na ca kalpayet || 10.501 || 
kalpitaṃ kalpyamānaṃ hi yad idaṃ na tadātmakam |
anātmakaṃ kathaṃ dṛṣṭvā vikalpaḥ saṃpravartate || 10.502 || 
rūpaṃ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |
avidyamāne dṛśye tu vikalpastena jāyate || 10.503 || 
vikalpaste yadi bhrāntāvanādimati saṃskṛte |
bhāvānāṃ bhāvatā kena bhrāmitā brūhi me mune || 10.504 || 
bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate |
apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate || 10.505 || 
kalpitaṃ yadi vai nāsti yathā kalpati bāliśaḥ |
anyathā vidyate cāsau na ca buddhyāvagamyate || 10.506 || 
āryāṇāṃ yadi vā so ’sti nāsau bālair vikalpitaḥ |
āryāṇām atha mithyāsau āryā bālaiḥ samaṃ gatāḥ || 10.507 || 
āryāṇāṃ nāsti vai bhrāntir yasmāc cittaṃ viśodhitam |
aśuddhacittasaṃtānā bālāḥ kalpenti kalpitam || 10.508 || 
mātā yathā hi putrasya ākāśāt phalamānayet |
etad dhi putra mā kranda gṛhṇa citramidaṃ phalam || 10.509 || 
tathāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ phalaiḥ |
pralobhya deśemi nayaṃ sadasatpakṣavarjitam || 10.510 || 
abhūtvā yasya vai bhāvaḥ pratyayair na ca saṃkulaḥ |
ajātapūrvaṃ tajjātamalabdhātmakam eva ca || 10.511 || 
(141,1) alabdhātmakaṃ hy ajātaṃ ca pratyayair na vinā kvacit |
utpannamapi te bhāvo pratyayair na vinā kvacit || 10.512 || 
evaṃ samāsataḥ paśyan nāsanna sadasatkvacit |
pratyayair jāyate bhūtamavikalpyaṃ hi paṇḍitaiḥ || 10.513 || 
ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ |
pratyayair na ca jānanti māyāsvapnopamaṃ jagat || 10.514 || 
abhidhānaviṣayaṃ yānaṃ mahāyānamanuttaram |
arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ || 10.515 || 
māt saryair ye praṇītāni śrāvakaistīrthakais tathā |
vyabhicaranti te hy arthaṃ yasmāttarkeṇa deśitāḥ || 10.516 || 
lakṣaṇaṃ bhāva saṃsthānaṃ nāma caiva caturvidham |
etad ālambanīkṛtya kalpanā saṃpravartate || 10.517 || 
ekadhā bahudhā ye tu brahmakāyavaśaṃgatāḥ |
somabhāskarayor bhāvā ye nāśenti na te sutāḥ || 10.518 || 
āryadarśanasaṃpannā yathābhūtagatiṃgatāḥ |
saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ || 10.519 || 
eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane |
bhāvābhāvavinirmuktā gatyāgativivarjitā || 10.520 || 
vyāvṛtte rūpavijñāne yadi karma vinaśyati |
nityānityaṃ na prāpnoti saṃsāraś ca na vidyate || 10.521 || 
vinirvṛttikāle pradhvastaṃ rūpaṃ deśān nivartate |
nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye || 10.522 || 
pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye |
rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati || 10.523 || 
atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām |
dhvaste tu karmasaṃbandhe na saṃsṛtir na nirvṛtiḥ || 10.524 || 
atha dhvastamapi taiḥ sārdhaṃ saṃsāre yadi jāyate |
rūpaṃ ca tena saṃbaddhamabhinnatvād bhaviṣyati || 10.525 || 
nābhinnaṃ na ca vai bhinnaṃ cittaṃ rūpaṃ vikalpanāt |
pradhvaṃso nāsti bhāvānāṃ sadasatpakṣavarjanāt || 10.526 || 
(142,1) kalpitaḥ paratantraś ca anyonyābhinnalakṣaṇāt |
rūpe hy anityatā yadvadanyonyajanakāś ca vai || 10.527 || 
anyo ’nanyavinirmuktaṃḥ kalpito nāvadhāryate |
nāstyasti kathaṃ bhavati rūpe cānityatā yathā || 10.528 || 
kalpitena sudṛṣṭena paratantro na jāyate |
paratantreṇa dṛṣṭena kalpitastathatā bhavet || 10.529 || 
kalpitaṃ hi vināśete mama netrī vinaśyate |
samāropāpavādaṃ ca kurvate mama śāsane || 10.530 || 
evaṃvidhā yadā yasmin kāle syur dharmadūṣakāḥ |
sarve ca te hy asaṃkathyā mama netrīvināśakāḥ || 10.531 || 
anālapyāś ca vidvadbhir bhikṣukāryaṃ ca varjayet |
kalpitaṃ yatra nāśenti samāropāpavādinaḥ || 10.532 || 
keśoṇḍukamāyābhaṃ svapnagandharvasādṛśam |
marīcyābhadṛśakalpo yeṣāṃ nāstyastidarśanāt || 10.533 || 
nāsau śikṣati buddhānāṃ yasteṣāṃ saṃgrahe caret |
dvayāntapatitā hy ete anyeṣāṃ ca vināśakāḥ || 10.534 || 
viviktaṃ kalpitaṃ bhāvaṃ ye tu paśyanti yoginaḥ |
bhāvābhāvavinirmuktaṃ teṣāṃ vai saṃgrahe caret || 10.535 || 
ākarā hi yathā loke suvarṇamaṇimuktijāḥ |
akarmahetukāś citrā upajīvyāś ca bāliśām || 10.536 || 
tathā hi sattvagotrāṇi citrā vai karmavarjitā |
dṛśyābhāvān na karmāsti na ca vai karmajā gatiḥ || 10.537 || 
bhāvānāṃ bhāvatā nāsti yathā tvāryair vibhāvyate |
kiṃ tu vidyanti vai bhāvā yathā bālair vikalpitāḥ || 10.538 || 
yadi bhāvā va vidyante yathā bālair vikalpitāḥ |
asatsu sattvabhāveṣu saṃkleśo nāsti kasyacit || 10.539 || 
bhāvavaicitryasaṃkleśāt saṃsāraṃ indriyopagaḥ |
ajñānatṛṣṇāsaṃbaddhaḥ pravartate śarīriṇām || 10.540 || 
yeṣāṃ tu bhāvo vai nāsti yathā bālair vikalpitaḥ |
teṣāṃ na vidyate vṛttir indriyāṇāṃ na yoginaḥ || 10.541 || 
(143,1) yadi bhāvā na vidyante bhāvasaṃsārahetavaḥ |
ayaṃ tena bhaven mokṣo bālānāṃ kriyavarjitaḥ || 10.542 || 
bālāryāṇāṃ viśeṣaste bhāvābhāvāt kathaṃ bhavet |
āryāṇāṃ nāsti vai bhāvo vimokṣatrayacāriṇām || 10.543 || 
skandhāś ca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ |
pratyayānīndriyāś caiva śrāvakāṇāṃ vadāmy aham || 10.544 || 
ahetucittamātraṃ tu vibhūti bhūmayas tathā |
pratyātmatathatāṃ śuddhāṃ deśayāmi jinaurasām || 10.545 || 
bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ |
kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ || 10.546 || 
asantaḥ pratyayair bhāvā vidyante hyāryagocaram |
kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ || 10.547 || 
bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ |
asatkāryavādadurdṛṣṭyā janatāṃ nāśayanti ca || 10.548 || 
aṇubhyo jagadutpannamaṇavaś cāpy ahetukāḥ |
nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati || 10.549 || 
dravyair ārabhyate dravyaṃ guṇaiś caiva guṇās tathā |
bhāvānāṃ bhāvatām anyāṃ satīṃ vai nāśayiṣyati || 10.550 || 
ādimān hi bhavel loko yady abhūtvā pravartate |
pūrvā ca koṭir naivāsti saṃsārasya vadāmy aham || 10.551 || 
tribhavaḥ sarvasaṃkhyātaṃ yadyabhūtvā pravartate |
śvānoṣṭrakharaśṛṅgāṇām utpattiḥ syān na saṃśayaḥ || 10.552 || 
yadyabhūtvā bhaveccakṣū rūpaṃ vijñānam eva ca |
kaṭamukuṭapaṭādyānāṃ mṛtpiṇḍāt saṃbhavo bhavet || 10.553 || 
paṭaiś ca vai kaṭo nāsti paṭo vai vīraṇais tathā |
eka ekatrā saṃbhūtaḥ pratyayaiḥ kiṃ na jāyate || 10.554 || 
tajjīvaṃ taccharīraṃ ca yac cābhūtvā pravartate |
paravādā hy amī sarve mayā ca samudāhṛtāḥ || 10.555 || 
uccārya pūrvapakṣaṃ ca matisteṣāṃ nivāryate |
nivārya tu matis teṣāṃ svapakṣaṃ deśayāmy aham || 10.556 || 
atorthaṃ tīrthavādānāṃ kṛtamuccāraṇaṃ mayā |
mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 10.557 || 
(144,1) pradhānājjagadutpannaṃ kapilāṅgo ’pi durmatiḥ |
śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā || 10.558 || 
na bhūtaṃ nāpi cābhūtaṃ pratyayair na ca pratyayāḥ |
pratyayānāmasadbhāvādabhūtaṃ na pravartate || 10.559 || 
sadasatpakṣavigato hetupratyayavarjitaḥ |
utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 10.560 || 
māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam |
ahetukaṃ sadā paśyan vikalpo na pravartate || 10.561 || 
gandharvamṛgatṛṣṇābhaṃ keśoṇḍukanibhaṃ sadā |
sadasatpakṣavigataṃ hetupratyayavarjitam |
ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate || 10.562 || 
vastu na vidyate paśyaṃścittamātraṃ na vidyate |
avastukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.563 || 
vastumālambanīkṛtya cittaṃ saṃjāyate nṛṇām |
ahetukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.564 || 
tathatā cittamātraṃ ca āryavastunayasya tu |
vidyante na ca vidyante na te mannayakovidāḥ || 10.565 || 
grāhyagrāhakabhāvena yadi cittaṃ pravartate |
etad dhi laukikaṃ cittaṃ cittamātraṃ na yujyate || 10.566 || 
dehabhogapratiṣṭhābhaṃ svapnavajjāyate yadi |
dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam || 10.567 || 
svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā |
na chindate na spṛśate tathā cittaṃ svadarśane || 10.568 || 
na paraṃ na ca vai tantraṃ kalpitaṃ vastum eva ca |
pañca dharmā dvicittaṃ ca nirābhāse na santi vai || 10.569 || 
utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam |
utpādakaṃ hi saṃdhāya naiḥsvabhāvyaṃ vadāmy aham || 10.570 || 
atha vaicitryasaṃsthāne kalpā ca yadi jāyate |
ākāśe śaśaśṛṅge ca arthābhāsaṃ bhaviṣyati || 10.571 || 
arthābhāsaṃ bhaveccittaṃ tadarthaḥ syād akalpitaḥ |
na ca vai kalpito hy arthaś cittādanyo ’bhilapyate || 10.572 || 
(145,1) anādimati saṃsāre artho vai nāsti kutracit |
apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate || 10.573 || 
yadyabhāvena puṣṭiḥ syāc chaśaśṛṅge ’pi tadbhavet |
na cābhāvena vai puṣṭo vikalpaḥ saṃpravartate || 10.574 || 
yathāpi dānīṃ naivāsti tathā pūrve ’pi nāstyasau |
anarthe arthasaṃbaddhaṃ kathaṃ cittaṃ pravartate || 10.575 || 
tathatā śūnyatā koṭir nirvāṇaṃ dharmadhātukam |
anutpādaś ca dharmāṇāṃ svabhāvaḥ pāramārthikaḥ || 10.576 || 
nāstyastipatitā bālā hetupratyayakalpanaiḥ |
ahetukamanutpannaṃ bhavaṃ vai aprajānataḥ || 10.577 || 
cittaṃ khyāti na dṛśyo ’sti viśeṣo ’nādihetukaḥ |
anādāvapi nāstyartho viśeṣaḥ kena jāyate || 10.578 || 
yadyabhāvena puṣṭiḥ syād daridro dhanavān bhavet |
arthābhāve kathaṃ cittaṃ jāyate brūhi me mune || 10.579 || 
ahetukamidaṃ sarvaṃ na cittaṃ na ca gocaraḥ |
na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam || 10.580 || 
utpādavinivṛttyartham anutpādaprasādhanam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate |
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca || 10.581 || 
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ |
anutpannān svabhāvāṃś ca śūnyāḥ kena vadāsi me || 10.582 || 
samavāyavinirmukto yadā bhāvo na dṛśyate |
tadā śūnyamanutpannamasvabhāvaṃ vadāmy aham || 10.583 || 
svapnakeśoṇḍukaṃ māyā gandharva mṛgatṛṣṇikā |
ahetukā pi dṛśyante tathā lokavicitratā || 10.584 || 
samavāyastathaivaiko dṛśyābhāvān na vidyate |
na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate || 10.585 || 
vigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpādaiḥ prasādhyante mama netrī na naśyati || 10.586 || 
ahetuvādair deśyante tīrthyānāṃ jāyate bhayam |
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet || 10.587 || 
(146,1) nāhetukamahetutvaṃ yadā paśyanti paṇḍitāḥ |
tadā vyāvartate dṛṣṭir bhaṅgotpādānuvādinī || 10.588 || 
kimabhāvo hy anutpāda utpādotpattilakṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 10.589 || 
na ca bhāvo hy anutpādo na ca pratyayalakṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 10.590 || 
yatra śrāvakabuddhānāṃ tīrthyānāṃ ca agocaraḥ |
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 10.591 || 
hetupratyayavyāvṛttiṃ kāraṇasya niṣedhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 10.592 || 
ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 10.593 || 
cittadṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṃ vadāmy aham || 10.594 || 
na bāhyabhāvaṃ bhāvānāṃ na ca cittaparigraham |
sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam || 10.595 || 
evaṃ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 10.596 || 
kalāpaḥ pratyayānāṃ hi pravartate nivartate |
kalapāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 10.597 || 
bhāvo na vidyate hy anyaḥ kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 10.598 || 
sadasanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 10.599 || 
saṃketamātramevedamanyonyāpekṣasaṃkalāt |
janyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 10.600 || 
janyābhāvo hy anutpādaḥ tīrthyadoṣavivarjitaḥ |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 10.601 || 
yasya janyo hi bhāvo ’sti saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 10.602 || 
pradīpadravyajātīnāṃ vyañjakā saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ pṛthak kvacit || 10.603 || 
(147,1) asvabhāvo hy anutpannaḥ prakṛtyā gaganopamaḥ |
saṃkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito ’budhaiḥ || 10.604 || 
ayamanyam anutpādamāryāṇāṃ prāptidharmatā |
yaś ca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt || 10.605 || 
yadā sarvamimaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātramevedaṃ tadā cittaṃ samādhyate || 10.606 || 
ajñānatṛṣṇākarmādi saṃkalādhyātmikā bhavet |
khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 10.607 || 
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 10.608 || 
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyapratyayā hy ete te tena pratyayāḥ smṛtāḥ || 10.609 || 
uṣṇadravacalakaṭhinā bālair dharmā vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 10.610 || 
vaidyā yathāturavaśātkriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedas tu vidyate || 10.611 || 
tathāhaṃ sattvasaṃtāne kleśadoṣaiḥ sudūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi bāliśān || 10.612 || 
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam || 10.613 || 
ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam |
yaddhetusamutpannaṃ sa ca nāsti te ’vagantavyam || 10.614 || 
astitvasādhakaṃ nāsti nāsti nāsti na yujyate |
astitvaṃ nāstyapekṣyaṃ hi anyonyāpekṣakāraṇam || 10.615 || 
kiṃcidāśritya punaḥ kiṃcitkhyāyate yasya vai matam |
ahetukaṃ yadāśritya kiṃciccāhetukaṃ na tu || 10.616 || 
atha tadanyamāśritya tad apy anyasya khyāyate |
anavasthā prasajyeta kiṃcicca kiṃ ca no bhavet || 10.617 || 
āśritya parṇakāṣṭhādīn yathā māyā prasajyate |
vastu tadvatsamāśritya vaicitryaṃ khyāyate nṛṇām || 10.618 || 
(148,1) māyājālaṃ na parṇāni na kāṣṭhaṃ na ca śarkarā |
māyaiva dṛśyate bālairmāyākāreṇa cāśrayam || 10.619 || 
tathā vastu samāśritya yadi kiṃcidvinaśyati |
dṛśyakāle dvayaṃ nāsti kathaṃ kiṃcidvikalpyate || 10.620 || 
vikalpair vikalpitaṃ nāsti vikalpaś ca na vidyate |
vikalpe hy avidyamāne tu na saṃsṛtir na nirvṛtiḥ || 10.621 || 
vikalpe hy avidyamāne tu vikalpo na pravartate |
apravṛttiṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.622 || 
anekamatibhinnatvāc chāsane nāsti sāratā |
sārābhāvān na mokṣo ’sti na ca lokavicitratā || 10.623 || 
bāhyaṃ na vidyate dṛśyaṃ yathā bālair vikalpyate |
bimbavat khyāyate cittaṃ vāsanair bhramaṇīkṛtam || 10.624 || 
sarvabhāvā hy anutpannā asatsadasaṃbhavāḥ |
cittamātram idaṃ sarvaṃ kalpanābhiś ca varjitam || 10.625 || 
bālair bhāvāḥ samākhyātāḥ pratyayair na tu paṇḍitaiḥ |
svabhāvacittanirmuktaś cittam āryopagaṃ śivam || 10.626 || 
sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatās tathā |
asatsaddṛṣṭipatitā viviktārthavivarjitāḥ || 10.627 || 
niḥsvabhāvā hy anutpannāḥ śūnyā māyopamāmalāḥ |
kasyaite deśitā buddhaistvayā ca prativarṇitāḥ || 10.628 || 
yogināṃ śuddhacittānāṃ dṛṣṭitarkavivarjitāḥ |
buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ || 10.629 || 
yadi cittamidaṃ sarvaṃ kasmiṃllokaḥ pratiṣṭhitaḥ |
gamanāgamanaṃ kena dṛśyate bhūtale nṛṇām || 10.630 || 
śakunir yathā gagane vikalpena samīritaḥ |
apratiṣṭham anālambyaṃ carate bhūtale yathā || 10.631 || 
tathā hi dehinaḥ sarve vikalpena samīritāḥ |
svacitte caṃkramante te gagane śukaniryathā || 10.632 || 
dehabhogapratiṣṭhābhaṃ brūhi cittaṃ pravartate |
ābhā vṛttiḥ kathaṃ kena cittamātraṃ vadāhi me || 10.633 || 
dehabhogapratiṣṭhāś ca ābhā vṛttiś ca vāsanaiḥ |
saṃjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 10.634 || 
(149,1) viṣayo vikalpito bhāvaś cittaṃ viṣayasaṃbhavam |
dṛśyacittaparijñānādvikalpo na pravartate || 10.635 || 
nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam |
buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā || 10.636 || 
etā buddhir bhavedbodhyaṃ nāma nāmni vibhāvanam |
ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 10.637 || 
pañca dharmāḥ svabhāvāś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 10.638 || 
yadā buddhiś ca boddhavyaṃ viviktaṃ paśyate jagat |
nāsti nāma vikalpaś ca tadā nābhipravartate || 10.639 || 
kriyākṣaravikalpānāṃ nivṛttiś cittadarśanāt |
adarśanāt svacittasya vikalpaḥ saṃpravartate || 10.640 || 
catvāro ’rūpiṇaḥ skandhāḥ saṃkhyā teṣāṃ na vidyate |
bhūtair vilakṣaṇai rūpaṃ kathaṃ rūpabahutvatā || 10.641 || 
lakṣaṇasya parityāgān na bhūtaṃ na ca bhautikam |
athānyalakṣaṇai rūpaṃ kasmāt skandhair na jāyate || 10.642 || 
vimuktāyatanaskandhā yadā paśyaty alakṣaṇāḥ |
tadā nivartate cittaṃ dharmanairātmyadarśanāt || 10.643 || 
viṣayendriyabhedena vijñānaṃ jāyate ’ṣṭadhā |
lakṣaṇena bhavet rīṇi nirābhāse nivartate || 10.644 || 
ālayaṃ hi manasy ātmā ātmīyaṃ jñānam eva ca |
pravartate dvayagrāhāt parijñānān nivartate || 10.645 || 
anyānanyavinirmuktaṃ yadā paśyatyasaṃcaram |
tadā dvayaṃ na kalpanti ātmā cātmīyam eva ca || 10.646 || 
apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam |
kāryakāraṇanirmuktaṃ niruddhaṃ na pravartate || 10.647 || 
vikalpaṃ cittamātraṃ ca lokaṃ kena vadāhi me |
kāraṇaiś ca visaṃyuktaṃ lakṣyalakṣaṇavarjitam || 10.648 || 
svacittaṃ dṛśyate citraṃ dṛśyākāraṃ vikalpitam |
cittadṛśyāparijñānādanyaṃ cittārthasaṃgrahāt || 10.649 || 
(150,1) nāstitvadṛṣṭir bhavati yadā buddhyā na paśyati |
astitvaṃ hi kathaṃ tasya cittagrāhān na jāyate || 10.650 || 
vikalpo na bhāvo nābhāvo ato ’stitvaṃ na jāyate |
cittadṛśyaparijñānādvikalpo na pravartate || 10.651 || 
apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |
nivārya pakṣāṃś catvāro yadi bhāvā sahetukāḥ || 10.652 || 
saṃjñāntaraviśeṣo ’yaṃ kṛtaṃ kena na sādhitaḥ |
arthāpattir bhavetteṣāṃ kāraṇādvā pravartate || 10.653 || 
hetupratyayasaṃyogāt kāraṇapratiṣedhataḥ |
nityadoṣo nivāryate anityā yadi pratyayāḥ || 10.654 || 
na saṃbhavo na vibhavo anityatvād dhi bāliśām |
na hi naśyamānaṃ kiṃcidvai kāraṇatvena dṛśyate || 10.655 || 
adṛṣṭaṃ hi kathaṃ kena nānityo jāyate bhavaḥ |
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret || 10.656 || 
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet |
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā || 10.657 || 
kāryakāraṇasaddṛṣṭyā svasiddhāntaṃ na vidyate |
aham ekaṃ svasiddhāntaṃ kāryakāraṇavarjitaḥ || 10.658 || 
deśemi śiṣyavargasya lokāyatavivarjitaḥ |
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ vidṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 10.659 || 
yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |
apravṛttirvikalpasya svacittaṃ paśyato jagat || 10.660 || 
āyaṃ kāryābhinirvṛttir vyayaṃ kāryasya darśanam |
āyavyayaparijñānād vikalpo na pravartate || 10.661 || 
nityam anityaṃ kṛtakamakṛtakaṃ parāparam |
evamādyāni sarvāṇi (tal) lokāyatanaṃ bhavet || 10.662 || 
devāsuramanuṣyāś ca tiryakpretayamālayāḥ |
gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ || 10.663 || 
hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate |
saraṃkṣya kuśalān sarvān viśeṣo mokṣa eva vā || 10.664 || 
(151,1) kṣaṇe kṣaṇe tvayā yanmaraṇaṃ upapattiṃ ca |
deśyate bhikṣuvargasya abhiprāyaṃ vadāhi me || 10.665 || 
rūpād rūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate |
tasmād deśemi śiṣyāṇāṃ kṣaṇajanmaparaṃparām || 10.666 || 
rūpe rūpe vikalpasya saṃbhavo vibhavas tathā |
vikalpo hi bhavejjanturvikalpo ’nyo na vidyate || 10.667 || 
kṣaṇe kṣaṇe yanna yuktamidaṃpratyayabhāṣitam |
rūpagrāhavinirmuktaṃ na janma na ca bhajyate || 10.668 || 
pratyayāḥ pratyayotpannā avidyātathatādayaḥ |
dharmadvayena vartante advayā tathatā bhavet || 10.669 || 
pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ |
nityādayo bhavet kāryaṃ kāraṇaṃ pratyayo bhavet || 10.670 || 
nirviśiṣṭaṃ bhavet tīrthyaiḥ kāryakāraṇasaṃgrahāt |
vādas tava ca buddhānāṃ tasmān nāryo mahāmune || 10.671 || 
śarīre vyāmamātre ca lokaṃ vai lokasamudayam |
nirodhagāminī pratipad deśayāmi jinaurasān || 10.672 || 
svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |
lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 10.673 || 
ataḥ svabhāvagrahaṇaṃ kriyate pūrvapakṣayā |
nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet || 10.674 || 
chidradoṣān na niyamo na vā cittaṃ pravartate |
pravṛttidvayagrāheṇa advayā tathatā bhavet || 10.675 || 
ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |
anavasthākṛtakatvaṃ ca na kṛtvā jāyate bhavaḥ || 10.676 || 
caturvidhaś ca pradhvaṃso bhāvānāṃ kathyate ’budhaiḥ |
dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |
cātuṣkoṭikanirmuktaṃ darśanadvayavarjitam || 10.677 || 
dvidhāvṛttivikalpaḥ syād dṛṣṭvā nābhipravartate |
anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 10.678 || 
utpanneṣv api bhāveṣu tatkalpatvān na kalpayet |
yuktiṃ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 10.679 || 
(152,1) yathāham anye ca sadā nāstyasti na visaṃkaret |
tīrthavādāsaṃsṛṣṭāḥ śrāvakair jinavarjitāḥ |
jinābhisamayacaryāṃ ca jinaputrāvināśataḥ || 10.680 || 
vimokṣahetvahetuś cāpy anutpādaikalakṣaṇaḥ |
paryāyair mohayanty etāṃ varjanīyāṃ sadā budhaiḥ || 10.681 || 
meghābhrakūṭendradhanuḥ prakāśā marīcikeśoṇḍukamāyatulyāḥ |
bhāvā hi sarve svavikalpasaṃbhavās tīrthyā vikalpenti jagatsvakāraṇaiḥ || 10.682 || 
anutpādaś ca tathatā bhūtakoṭiś ca śūnyatā |
rūpasya nāmānyetāni abhāvaṃ na vikalpayet || 10.683 || 
hastaḥ karo yathā loke indraḥ śakraḥ puraṃdaraḥ |
tathā hi sarvabhāvānāmabhāvaṃ na vikalpayet || 10.684 || 
rūpāc ca śūnyatā nānyā anutpādaṃ tathaiva ca |
na kalpayedananyatvād dṛṣṭidoṣaḥ prasajyate || 10.685 || 
saṃkalpaś ca vikalpaś ca vastulakṣaṇasaṃgrahāt |
dīrghahrasvādimāṇḍalyaṃ parikalpasya saṃgrahāt || 10.686 || 
saṃkalpo hi bhaveccittaṃ parikalpo manas tathā |
vikalpo manavijñānaṃ lakṣyalakṣaṇavarjitam || 10.687 || 
yacca tīrthyair anutpādo yacca mannayadṛṣṭibhiḥ |
kalpyate nirviśiṣṭo ’yaṃ dṛṣṭidoṣaḥ prasajyate || 10.688 || 
prayojanam anutpādamanutpādārtham eva ca |
ye vai jānanti yuktijñāste ’bhibudhyanti mannayam || 10.689 || 
prayojanaṃ dṛṣṭisaṃkocam anutpādamanālayam |
arthadvayaparijñānādanutpādaṃ vadāmy aham || 10.690 || 
bhāvā vidyanty anutpannā na vā brūhi mahāmune |
ahetuvādo ’nutpādo pravṛttis tīrthadarśanam || 10.691 || 
ahetuvādo ’nutpādo vaiṣamyatīrthadarśanam |
astināstivinirmuktaṃ cittamātraṃ vadāmy aham || 10.692 || 
utpādam anutpādaṃ varjayeddṛṣṭihetukam |
ahetuvāde ’nutpāde utpāde kāraṇāśrayaḥ || 10.693 || 
(153,1) anābhogakriyā nāsti kriyā ceddṛṣṭisaṃkaraḥ |
upāyapraṇidhānādyair dṛṣṭim eva vadāhi me |
asattvāt sarvadharmāṇāṃ maṇḍalaṃ jāyate katham || 10.694 || 
grāhyagrāhakavisaṃyogān na pravṛttir na nirvṛtiḥ |
bhāvād bhāvāntaraṃ dṛṣṭiṃ cittaṃ vai tatsamutthitam || 10.695 || 
anutpādaś ca dharmāṇāṃ katham etadvadāhi me |
sattvāścennāvabudhyante ata etatprakāśyate || 10.696 || 
pūrvottaravirodhaṃ ca sarvaṃ bhāṣya mahāmune |
tīrthadoṣavinirmuktaṃ viṣamāhetuvarjitam || 10.697 || 
apravṛtir nivṛttiś ca brūhi me vādināṃvara |
astināstivinirmuktaṃ phalahetvavināśakam || 10.698 || 
bhūmikramānusaṃdhiś ca brūhi me dharmalakṣaṇam |
dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 10.699 || 
anutpādā utpādādyaiḥ śamahetur na budhyate |
maṇḍalaṃ hi na me kiṃcinna ca deśemi dharmatām || 10.700 || 
dvaye sati hi doṣaḥ syād dvayaṃ buddhair viśodhitam |
śūnyāś ca kṣaṇikā bhāvā niḥsvabhāvā hy ajātikāḥ || 10.701 || 
kudṛṣṭivādasaṃchannaiḥ kalpyante na tathāgataiḥ |
pravṛttiṃ ca nivṛttiṃ ca vikalpasya vadāhi me || 10.702 || 
yathā yena prakāreṇa jāyate viṣayo mukham |
varṇapuṣkalasaṃyogāt prapañcaiḥ samudānitam || 10.703 || 
rūpaṃ dṛṣṭvā bahirdhā vai vikalpaḥ saṃpravartate |
tasyaiva hi parijñānādyathābhūtārthadarśanāt |
āryagotrānukūlaṃ ca cittaṃ nābhipravartate || 10.704 || 
pratyākhyāya tu bhūtāni bhāvotpattir na vidyate |
bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet || 10.705 || 
mā vikalpaṃ vikalpetha nirvikalpā hi paṇḍitāḥ |
vikalpaṃ vikalpayaṃstasya dvayam eva na nirvṛtiḥ || 10.706 || 
anutpādapratijñasya māyā ca dṛśyate nayaḥ |
māyānirhetusaṃbhūtaṃ hānisiddhāntalakṣaṇam || 10.707 || 
(154,1) bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāraṃ na cārtho ’sti yathābhūtaṃ vibhāvayet || 10.708 || 
yathā hi darpaṇe rūpamekatvānyatvavarjitam |
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 10.709 || 
gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |
tathā hi sarvabhāvānāṃ saṃbhavo na hy asaṃbhavaḥ || 10.710 || 
vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |
ātmadharmopacāraiś ca na ca bālair vibhāvyate || 10.711 || 
vipulapratyayādhīnaḥ śrāvako ’pi hy arhaṃs tathā |
svabalādhīnaṃ jina-adhīnaṃ pañcamaṃ śrāvakaṃ nayet || 10.712 || 
kālāntaraṃ ca pradhvastaṃ paramārthetaretaram |
caturvidham anityatvaṃ bālāḥ kalpenty akovidāḥ || 10.713 || 
dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |
mokṣopāyaṃ na jānanti sadasatpakṣasaṃgrahāt || 10.714 || 
aṅgulyagraṃ yathā bālaiś candraṃ gṛhṇanti durmatiḥ |
tathā hy akṣarasaṃsaktāstattvaṃ nāventi māmakam || 10.715 || 
vilakṣaṇāni bhūtāni rūpabhāvapravartakā |
bhūtānāṃ saṃniveśo ’yaṃ na bhūtair bhautikaṃ kṛtam || 10.716 || 
agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |
vāyunā kīryate rūpaṃ kathaṃ bhūtaiḥ pravartate || 10.717 || 
rūpaṃ skandhaś ca vijñānaṃ dvayametan na pañcakam |
paryāyabhedaṃ skandhānāṃ śatadhā deśayāmy aham || 10.718 || 
cittacaittasya bhedena vartamānaṃ pravartate |
vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam || 10.719 || 
nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ nīlaṃ hy apekṣaṇam |
kāryakāraṇamutpādya śūnyatā asti nāsti ca || 10.720 || 
sādhanaṃ sādhakaṃ sādhyaṃ śītoṣṇe lakṣyalakṣaṇam |
evamādyāni sarvāṇi tārkikair na prasādhitāḥ || 10.721 || 
cittaṃ manaś ca ṣaḍvānyavijñānānyātmasaṃyutā |
ekatvānyatvarahitā ālayo ’yaṃ pravartate || 10.722 || 
sāṃkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ |
sadasatpakṣapatitā viviktārthavivarjitāḥ || 10.723 || 
(155,1) saṃsthānākṛtiviśeṣo bhūtānāṃ nāsti bhautikam |
tīrthyā vadanti janma bhūtānāṃ bhautikasya ca || 10.724 || 
anutpannā yato ye ’nye tīrthyāḥ kalpanti kāraṇaiḥ |
na ca budhyanti mohena sadasatpakṣamāśritāḥ || 10.725 || 
cittena saha saṃyuktaṃ visaṃyuktaṃ manādibhiḥ |
viśuddhalakṣaṇaṃ sattvaṃ jñānena saha tiṣṭhati || 10.726 || 
karma yacca bhavedrūpaṃ skandhaviṣayahetukāḥ |
sattvāś ca nirupādānā ārūpye nāvatiṣṭhati || 10.727 || 
nairātmyaṃ sattvavāditvaṃ sattvābhāvāt prasajyate |
nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ || 10.728 || 
catvāraḥ sthitastasya rūpābhāvāt kathaṃ bhavet |
adhyātmabāhyābhāvādvijñānaṃ na pravartate || 10.729 || 
antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ |
tathārūpyopapannasya bhavo ’rūpo na cāsti kim || 10.730 || 
aprayatnena mokṣaḥ syāt sattvavijñānayor vinā |
tīrthyavādo na saṃdeho na ca budhyanti tārkikāḥ || 10.731 || 
rūpaṃ ca vidyate tatra ārūpye nāsti darśanam |
tadabhāvo na siddhānto na yānaṃ na ca yāyinam || 10.732 || 
indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsanodbhavam |
aṣṭavidhaikadeśaṃ hi kṣaṇe kāle na gṛhṇanti || 10.733 || 
na pravartati yadā rūpaṃ indriyā na ca indriyaiḥ |
ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 10.734 || 
anirdhārya kathaṃ rūpaṃ vijñānaṃ saṃpravartsyate |
apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati || 10.735 || 
utpattyanantaraṃ bhaṅgaṃ na deśenti vināyakāḥ |
nair antaryaṃ na bhāvānāṃ vikalpaspandite gatau || 10.736 || 
indriyā indriyārthāś ca mūḍhānāṃ na tu paṇḍitāḥ |
bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 10.737 || 
ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate |
anirdhāryaṃ vadantyāryāṃ astidoṣair vivarjitāḥ || 10.738 || 
(156,1) śāśvatocchedabhītāś ca tārkikā jñānavarjitāḥ |
saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ || 10.739 || 
ekatve vidyate dānamanyatve cāpi vidyate |
cittena saha caikatvamanyatvaṃ vai manādibhiḥ || 10.740 || 
nirdhāryate yadā dānaṃ cittaṃ caittābhiśabditam |
upādānāt kathaṃ tatra ekatvenāvadhāryate || 10.741 || 
sopādānopalabdhiś ca karmajanmakriyādibhiḥ |
agnivat sādhayiṣyanti sadṛśāsadṛśair naryaiḥ || 10.742 || 
yathā hi agniryugapaddahyate dāhyadāhakau |
sopādānas tathā hyātmā tārkikaiḥ kiṃ na gṛhyate || 10.743 || 
utpādādvāpyanutpādāc cittaṃ vai bhāsvaraṃ sadā |
dṛṣṭāntaṃ kiṃ na kurvanti tārkikā ātmasādhakāḥ || 10.744 || 
vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |
itastataḥ pradhāvanti ātmavādacikīrṣayā || 10.745 || 
pratyātmagatigamyaś ca ātmā vai śuddhilakṣaṇam |
garbhas tathāgatasyāsau tārkikāṇām agocaraḥ || 10.746 || 
upādānaupādātrorvibhāgaskandhayos tathā |
lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam || 10.747 || 
ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam |
ātmanā saha saṃyuktaṃ na ca dharmāḥ prakīrtitāḥ || 10.748 || 
eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam |
bhāvānāṃ darśyaheyānāṃ kleśānāṃ syād viśodhanam || 10.749 || 
prakṛtiprabhāsvaraṃ cittaṃ garbhaṃ tāthāgataṃ śubham |
upādānaṃ hi sattvasya antānantavivarjitam || 10.750 || 
kāntir yathā suvarṇasya jātarūpaṃ ca śarkaram |
parikarmeṇa paśyanti sattvaṃ skandhālayais tathā || 10.751 || 
na pudgalo na ca skandhā buddho jñānam anāsravam |
sadā śāntiṃ vibhāvitvā gacchāmi śaraṇaṃ hy aham || 10.752 || 
prakṛtiprabhāsvaraṃ cittam upakleśair manādibhiḥ |
ātmanā saha saṃyuktaṃ deśeti vadatāṃ varaḥ || 10.753 || 
prakṛtiprabhāsvaraṃ cittaṃ manādyastasya vai paraḥ |
tair ācitāni karmāṇi yataḥ kliśyanti tāvubhau || 10.754 || 
(157,1) āgantukair ānādyaiś ca kleśairātmā prabhāsvaraḥ |
saṃkliśyate upetaś ca vastravatpariśudhyate || 10.755 || 
malābhāvādyathā vastraṃ hemaṃ vā doṣavarjitam |
tiṣṭhanti na ca naśyante ātmā doṣais tathā vinā || 10.756 || 
vīṇāśaṅkhe ’tha bheryāṃ ca mādhuryasvarasaṃpadā |
mṛgayeddhyakovidaḥ kaścit tathā skandheṣu pudgalam || 10.757 || 
nidhayo maṇayaś cāpi pṛthivyāmudakaṃ tathā |
vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 10.758 || 
cittacaittakalāpāṃś ca svaguṇāṃ skandhasaṃyutāṃ |
akovidā na gṛhṇanti tathā skandheṣu pudgalam || 10.759 || 
yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate |
ātmā hi tadvatskandheṣu ayuktijño na paśyati || 10.760 || 
auṣadhīnāṃ yathā sāramagniṃ vā indhanair yathā |
na paśyanti ayuktijñās tathā skandheṣu pudgalam || 10.761 || 
anityatāṃ sarvabhāveṣu śūnyatāṃ ca yathābudhāḥ |
vidyamānāṃ na paśyanti tathā skandheṣu pudgalam || 10.762 || 
bhūmayo vaśitābhijñā abhiṣekaṃ ca uttaram |
samādhayo viśeṣāś ca asatyātmani nāsti vai || 10.763 || 
vaināśiko yadā gatvā brūyādyadyasti deśyatām |
sa vaktavyo bhavedvijñaḥ svavikalpaṃ pradarśaya || 10.764 || 
nairātmyavādino ’bhāṣyā bhikṣukarmāṇi varjaya |
bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ || 10.765 || 
tīrthadoṣair vinirmuktaṃ nairātmyavanadāhakam |
jājvalatyātmavādo ’yaṃ yugāntāgnirivotthitaḥ || 10.766 || 
khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |
svarasaṃ vidyate teṣu anāsvādyaṃ na gṛhyate || 10.767 || 
pañcadhā gṛhyamāṇaś ca ātmā skandhasamucchraye |
na ca paśyantyavidvāṃso vidvān dṛṣṭvā vimucyate || 10.768 || 
vidyādibhiś ca dṛṣṭāntaiś cittaṃ naivāvadhāryate |
yatra yasmād yad arthaṃ ca samūhaṃ nāvadhāryate || 10.769 || 
vilakṣaṇā hi vai dharmāścittamekaṃ na gṛhyate |
ahetur apravṛttiś ca tārkikāṇāṃ prasajyate || 10.770 || 
(158,1) cittānupaśyī ca yogī cittaṃ citte na paśyati |
paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusaṃbhavam || 10.771 || 
kāty āyanasya gotro ’haṃ śuddhāvāsād viniḥsṛtaḥ |
deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam || 10.772 || 
paurāṇikam idaṃ vartma ahaṃ te ca tathāgatāḥ |
tribhiḥ sahasraiḥ sūtrāṇāṃ nirvāṇam atyadeśayan || 10.773 || 
kāmadhātau tathārūpye na vai buddho vibudhyate |
rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 10.774 || 
na bandhahetur viṣayā hetur viṣayabandhanam |
jñānabadhyāni kleśāni asidhāravrato hy ayam || 10.775 || 
asaty ātmani māyādyā dharmā nāsty asti vai katham |
bālānāṃ khyāti tathatā kathaṃ nāsti nirātmikā || 10.776 || 
kṛtakākṛtakatvād dhi nāsti hetuḥ pravartakaḥ |
anutpannam idaṃ sarvaṃ na ca bālair vibhāvyate || 10.777 || 
kāraṇāni anutpannā kṛtakāḥ pratyayāś ca te |
dvāv apy etau na janakau kāraṇaiḥ kalpyate katham || 10.778 || 
prākpaścād yugapac cāpi hetuṃ varṇenti tārkikāḥ |
prakāśaghaṭaśiṣyādyair bhāvānāṃ janma kathyate || 10.779 || 
nābhisaṃskārikair buddhā lakṣaṇairlakṣaṇānvitāḥ |
cakravartiguṇā hy ete naite buddhaprabhāṣitāḥ || 10.780 || 
buddhānāṃ lakṣaṇaṃ jñānaṃ dṛṣṭidoṣair vivarjitam |
pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam || 10.781 || 
badhir āndhakāṇamūkānāṃ vṛddhānāṃ vair avṛttinām |
bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate || 10.782 || 
āvṛtair vyañjanair divyair lakṣaṇaiś cakravartinaḥ |
vyañjitaiḥ pravrajanty eke na cānye ca pravādinaḥ || 10.783 || 
vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |
nirvṛte mama paścāt tu bhaviṣyanty evamādayaḥ || 10.784 || 
mayi nirvṛte varṣaśate vyāso vai bhāratas tathā |
pāṇḍavāḥ kauravā rāmaḥ paścān maurī bhaviṣyati || 10.785 || 
mauryā nandāś ca guptāś ca tato mlecchā nṛpādhamāḥ |
mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kalir yugaḥ |
kaliyugānte lokaiś ca saddharmo hi na bhāvitaḥ || 10.786 || 
(159,1) evamādyāny atītāni cakravad bhramate jagat |
vahnyādityasamāyogāt kāmadhātur vidīryate || 10.787 || 
punaḥ saṃsthāsyate divyaṃ tasmiṃl lokaḥ pravartsyate |
cātuṃ rvarṇā nṛpendrāś ca ṛṣayo dharmam eva ca || 10.788 || 
vedāś ca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ |
ākhyāyiketihāsādyair gadyacūrṇikavārtikaiḥ |
evaṃ mayā śrutādibhyo loko vai vibhramiṣyati || 10.789 || 
suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet |
nīlakardamagomayaiḥ paṭaṃ vai saṃpracitrayet |
sarvavāsair vicitrāṅgastīrthyaliṅgavivarjitaḥ || 10.790 || 
śāsanaṃ deśayed yogī buddhānāmeṣa vai dhvajaḥ |
vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet |
upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam || 10.791 || 
divyaṃ saṃjāyate svargād dvau cānyau mānuṣodbhavau |
ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ || 10.792 || 
svargaṃ prabhuñjate dvīpāṃś caturo dharmaśāsanaḥ |
bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati || 10.793 || 
kṛtayugaś ca tretā ca dvāparaṃ kalinas tathā |
ahaṃ cānye kṛtayuge śākyasiṃhaḥ kalau yuge || 10.794 || 
siddhārthaḥ śākyatanayo viṣṇur vyāso maheśvaraḥ |
evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 10.795 || 
evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā |
itihāsaṃ purāvṛttaṃ vyāsasyaitad bhaviṣyati || 10.796 || 
viṣṇur maheśvaraś cāpi sṛṣṭitvaṃ deśayiṣyati |
evaṃ me nirvṛte paścād evamādyaṃ bhaviṣyati || 10.797 || 
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |
kātyāyanasagotro ’haṃ nāmnā vai virajo jinaḥ || 10.798 || 
campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ |
somagupteti nāmnāsau somavaṃśasamudbhavaḥ || 10.799 || 
cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam |
vyākṛtya parinirvāsye abhiṣicya mahāmatim || 10.800 || 
(160,1) matir dāsyati dharmāya dharmo dāsyati mekhale |
mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati || 10.801 || 
kāśyapaḥ krakucchandaś ca kanakaś ca vināyakaḥ |
ahaṃ ca virajo ’nye vai sarve te kṛtino jināḥ || 10.802 || 
kṛte yuge tataḥ paścān matir nāmena nāyakaḥ |
bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 10.803 || 
na dvāpare na tretāyāṃ na paścāc ca kalau yuge |
saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge || 10.804 || 
ahāryā lakṣaṇāyāś ca acchinnadaśakaiḥ saha |
moracandrasamaiś candrair uttarīyaṃ vicitrayet || 10.805 || 
dvayaṅgulaṃ tryaṅgulaṃ vāpi candraṃ candrāntaraṃ bhavet |
anyathā citryamānaṃ hi lobhanīyaṃ hi bāliśān || 10.806 || 
rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā |
triśaraṇaṃ trisaṃdhyāsu yogī kuryāt prayatnataḥ || 10.807 || 
iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |
ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalas tathā || 10.808 || 
ekaṃ ca bahudhā nāsti vailakṣaṇyān na kutracit |
vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 10.809 || 
yadyekaṃ bahudhā vai syāt sarve hy akṛtakā bhavet |
kṛtakasya vināśaḥ syāttārkikāṇām ayaṃ nayaḥ || 10.810 || 
[(bm :: 2 :: Verse 811-820)dīpabījavad etat syāt sādṛśyād bahudhā kutaḥ |
ekaṃ hi bahudhā bhavati tārkikāṇām ayaṃ nayaḥ || 10.811 || 
na tilājjāyate mudgo na vrīhiryavahetukaḥ |
godhūmadhānyajātāni ekaṃ hi bahudhā katham || 10.812 || 
pāṇiniṃ śabdanetāram akṣapādo bṛhaspatiḥ |
lokāyatapraṇetāro brahmā garbho bhaviṣyati || 10.813 || 
kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |
bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 10.814 || 
balī puṇyakṛtāl lokāt prajābhāgyād bhaviṣyati |
rakṣakaḥ sarvadharmāṇāṃ rājā balī mahīpatiḥ || 10.815 || 
vālmīko masurākṣaś ca kauṭilya āśvalāyanaḥ |
ṛṣayaś ca mahābhāgā bhaviṣyanti anāgate || 10.816 || 
(161,1) siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |
vāgbaliratha medhāvī paścātkāle bhaviṣyati || 10.817 || 
ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam |
dadāti brahmā maheśvaro vanabhūmau vyavasthite || 10.818 || 
bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |
mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 10.819 || 
brahmā brahmaśataiḥ sārdhaṃ devaiś ca bahubhirmama |
ajinaṃ prapātya gaganāttatraivāntarhito vaśī || 10.820 || 
[(bm :: 2 :: Verse 821-830)sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ suraiḥ saha |
indro virūḍhakādyāś ca vanabhūmau dadanti me || 10.821 || 
anutpādavādahetviṣṭo ’jāto jāyeta vā punaḥ |
sādhayiṣyaty anutpādaṃ vāṅbhātraṃ kīrtyate tu vai || 10.822 || 
tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā |
antarā kim avasthāsau yāvad rūpaṃ na jānati || 10.823 || 
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kiṃcit kim ālambya pravartsyate || 10.824 || 
yasmād yatra pravarteta cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 10.825 || 
yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ |
ābhāsvaravimānāni abhedyā lokakāraṇāt || 10.826 || 
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikā katham || 10.827 || 
gandharvapuramāyādyā rūpā vai kṣaṇikā katham |
abhūtikā ca bhūtāni bhūtāḥ kiṃcitkva cāgatau || 10.828 || 
avidyāhetukaṃ cittamanādimatisaṃcitam |
utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate || 10.829 || 
dvividhaḥ sāṃkhyavādaś ca pradhānāt pariṇāmikam |
pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam || 10.830 || 
pradhānaṃ saha bhāvena guṇabhedaḥ prakīrtitaḥ |
kāryakāraṇavaicitryaṃ pariṇāme na vidyate || 10.831 || 
yathā hi pāradaḥ śuddha upakleśair na lipyate |
ālayaṃ hi tathā śuddham āśrayaḥ sarvadehinām || 10.832 || 
(162,1) hiṅgugandhaḥ palāṇḍuś ca garbhiṇyā garbhadarśanam |
lavaṇādibhiś ca lāvaṇyaṃ bījavat kiṃ na vartate || 10.833 || 
anyatve ca tadanyatve ubhayaṃ nobhaye tathā |
astitvaṃ nirupādānaṃ na ca nāsti na saṃskṛtam || 10.834 || 
aśvavad vidyate hy ātmā skandhair gobhāvavarjitam |
saṃskṛtāsaṃskṛtaṃ vācyam avaktavyaṃ svabhāvakam || 10.835 || 
yuktyāgamābhyāṃ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam |
anirdhāryaṃ vadanty ātmā nopādāne na cānyataḥ || 10.836 || 
doṣanirdhāraṇā hyeṣāṃ skandhenātmā vibhāvyate |
ekatvena tadanyatvena na ca budhyanti tārkikāḥ || 10.837 || 
darpaṇe udake netre yatha bimbaṃ pradṛśyate |
ekatvānyatvarahitas tathā skandheṣu pudgalaḥ || 10.838 || 
bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam |
etatrayaṃ vibhāvento mucyante hi kudarśanaiḥ || 10.839 || 
dṛṣṭaṃ naṣṭaṃ yathā vidyuccakraṃ chidragṛhe yathā |
pariṇāmaḥ sarvadharmāṇāṃ bālair iva na kalpayet || 10.840 || 
bhāvābhāvena nirvāṇaṃ bālānāṃ cittamohanam |
āryadarśanasadbhāvād yathāvasthānadarśanāt || 10.841 || 
utpādabhaṅgarahitaṃ bhāvābhāvavivarjitam |
lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet || 10.842 || 
tīrthyavādavinirmuktaṃ nāmasaṃsthānavarjitam |
adhyātmadṛṣṭinilayaṃ pariṇāmaṃ vibhāvayet || 10.843 || 
saṃsparśapīḍanābhyāṃ vai devānāṃ nārakāṇi ca |
antarābhavikā nāsti vijñānena pravartitā || 10.844 || 
jarajāṇḍajasaṃsvedād yā antarābhavasaṃbhavāḥ |
sattvakāyā yathā citrā gatyāgatyāṃ vibhāvayet || 10.845 || 
yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā |
tīrthyadṛṣṭipralāpāni matimān na samācaret || 10.846 || 
ādau nirdhāryate ātmā upādānād viśeṣayet |
anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate || 10.847 || 
paśyāmi sattvān divyena prajñāmāṃ savivarjitam |
saṃsāraskandhanirmuktaṃ mūrtimān sarvadehinām || 10.848 || 
(163,1) durvarṇasuvarṇagataṃ muktāmuktaviśeṣaṇam |
divyaṃ saṃskāravigataṃ saṃskārasthaṃ prapaśyate || 10.849 || 
mūrtimān gatisaṃdhau vai tārkikāṇām agocaram |
atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ || 10.850 || 
nāsty ātmā jāyate cittaṃ kasmād etat pravartate |
nadīdīpabījavattasya nirgamaḥ kiṃ na kathyate || 10.851 || 
anutpanne ca vijñāne ajñānādi na vidyate |
tadabhāve na vijñānaṃ saṃtatyā jāyate katham || 10.852 || 
adhvatrayamanadhvaś ca avaktavyaś ca pañcamaḥ |
jñeyam etad dhi buddhānāṃ tārkikaiḥ saṃprakīrtyate || 10.853 || 
avaktavyaś ca saṃskārair jñānaṃ saṃskārahetukam |
gṛhṇāti saṃskāragataṃ jñānaṃ saṃskāraśabditam || 10.854 || 
asmin satīdaṃ bhavati pratyayāś cāpy ahetukāḥ |
vyañjakenopadiśyante tadabhāvān na kārakam || 10.855 || 
pavanaṃ hi vahner dahanaṃ preraṇe na tu saṃbhave |
prerya nirvāyate tena kathaṃ sattvaprasādhakāḥ || 10.856 || 
saṃskṛtāsaṃskṛtaṃ vācyam upādānavivarjitam |
kathaṃ hi sādhakastasya vahnir bālair vikalpyate || 10.857 || 
anyonyasya balādhānād vahnir vai jāyate nṛṇām |
sattvaḥ pravartitaḥ kena vahnivat kalpyate yataḥ || 10.858 || 
skandhāyatanakadambasya manādyākāraṇo nu vai |
nairātmā sārthavan nityaṃ cittena saha vartate || 10.859 || 
dvāvetau bhāsvarau nityaṃ kāryakāraṇavarjitau |
agnirhyasādhakasteṣāṃ na ca budhyanti tārkikāḥ || 10.860 || 
cittaṃ sattvāś ca nirvāṇaṃ prakṛtyā bhāsurā nu vai |
doṣair anādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 10.861 || 
hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |
manovijñānasaṃchannā agnir ādyair viśodhitāḥ || 10.862 || 
dṛṣṭāś ca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ |
dṛṣṭāntagahanaṃ hitvā gatās te āryagocaram || 10.863 || 
jñānajñeyavibhāgena anyatvaṃ kalpyate yataḥ |
na ca budhyanti durmedhā avaktavyaś ca kathyate || 10.864 || 
(164,1) bherī yathā candanajā bālaiḥ kurvanti nānyathā |
candanāgarusaṃkāśaṃ tathā jñānaṃ kutārkikaiḥ || 10.865 || 
utthitaḥ khalubhaktaś ca pātrasaṃśritamātrakam |
doṣair mukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret || 10.866 || 
imaṃ nayaṃ yo ’numinoti yuktitaḥ prasādavān yogaparo hy akalpanaḥ |
anāśrito hy arthaparo bhavedasau hiraṇmayīṃ dharmagatiṃ pradīpayet || 10.867 || 
bhāvābhāvapratyayamohakalpanā kudṛṣṭijālaṃ samalaṃ hi tasya tu |
sarāgadoṣapratighaṃ nivartate nirañjano buddhakaraiś ca sicyate || 10.868 || 
tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |
anye ahetusadbhāvād ucchedaṃ āryam āsthitāḥ || 10.869 || 
vipākapariṇāmaś ca vijñānasya manasya ca |
mano hyālayasaṃbhūtaṃ vijñānaṃ ca manobhavam || 10.870 || 
ālayāt sarvacittāni pravartanti taraṃgavat |
vāsanāhetukāḥ sarve yathāpratyayasaṃbhavāḥ || 10.871 || 
kṣaṇabhedasaṃkalābaddhāḥ svacittārthavigrāhiṇaḥ |
saṃsthānalakṣaṇākārā manocakṣvādisaṃbhavāḥ || 10.872 || 
anādidoṣasaṃbaddham arthābhāvāsanoditam |
bahirdhā dṛśyate cittaṃ tīrthadṛṣṭinivāraṇam || 10.873 || 
taddhetukam evānyat tad ālambya pravartate |
yadā saṃjāyate dṛṣṭiḥ saṃsāraś ca pravartate || 10.874 || 
māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |
marīcyudakacandrābhāḥ svavikalpaṃ vibhāvayet || 10.875 || 
vṛttibhedāt tu tathatā samyagjñānaṃ tadāśrayam |
māyāśūraṃgamādīni samādhīni parāṇi ca || 10.876 || 
bhūmipraveśāl labhate abhijñā vaśitāni ca |
jñānamāyopamaṃ kāyam abhiṣiktaṃ ca saugatam || 10.877 || 
nivartate yadā cittaṃ nivṛttaṃ paśyato jagat |
muditāṃ labhate bhūmiṃ buddhabhūmiṃ labhanti ca || 10.878 || 
(165,1) āśrayeṇa nivṛttena viśvarūpo maṇir yathā |
karoti sattvakṛtyāni pratibimbaṃ yathā jale || 10.879 || 
sadasatpakṣanirmuktamubhayaṃ nobhayaṃ na ca |
pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet || 10.880 || 
pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitam |
bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet || 10.881 || 
parāvṛttir vikalpasya cyutināśavivarjitam |
śaśaromamaṇiprakhyaṃ muktānāṃ deśayen nayam || 10.882 || 
yathā hi grantho granthena yuktyā yuktis tathā yadi |
ato yuktir bhaved yuktim anyathā tu na kalpayet || 10.883 || 
cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśas tathā |
cakṣūrūpe manaś cāpi āvilasya manas tathā || 10.884 || 
ity āryasaddharmalaṅkāvatāro nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || 
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ || 
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Go to Wiki Documentation