You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
asattā caiva sattā ca dṛśyate ca vicitratā |
bālā grāhaviparyastā viparyāso hi citratā || 10.111 || 
nirvikalpaṃ yadi jñānaṃ vastvastīti na yujyate |
yasmāc cittaṃ na rūpāṇi nirvikalpaṃ hi tena tat || 10.112 || 
indriyāṇi ca māyākhyā viṣayāḥ svapnasaṃnibhāḥ |
kartā karma kriyā caiva sarvathāpi na vidyate || 10.113 || 
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 10.114 || 
(115,1) srotāpattiphalaṃ caiva sakṛdāgāmiphalaṃ tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 10.115 || 
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpanti saṃskṛtam |
nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 10.116 || 
nirvyāpāraṃ tu kṣaṇikaṃ viviktaṃ kriyavarjitam |
an utpattiṃ ca dharmāṇāṃ kṣaṇikārthaṃ vadāmyahyam || 10.117 || 
saccāsato hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi tair eva hi prakāśitam || 10.118 || 
caturvidhaṃ vyākaraṇamekāṃśaparipṛcchanam |
vibhajyasthāpanīyaṃ ca tīrthavādanivāraṇam || 10.119 || 
sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate |
dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe ’pi dṛśyate |
upalabdhiniḥsvabhāve saṃvṛtistena ucyate || 10.120 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login