You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
paratantraṃ yathā śuddhaṃ vikalpena visaṃyutam |
parāvṛttaṃ hi tathatā vihāraḥ kalpavarjitaḥ || 10.151 || 
mā vikalpaṃ vikalpetha vikalpo nāsti satyataḥ |
bhrāntiṃ vikalpayantasya grāhyagrāhakayor na tu |
bāhyārthadarśanaṃ kalpaṃ svabhāvaḥ parikalpitaḥ || 10.152 || 
yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |
bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittam eva tu || 10.153 || 
yuktyā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate |
bāhyo na vidyate hy artho yathā bālair vikalpyate || 10.154 || 
vāsanairlulitaṃ cittamarthābhāsaṃ pravartate |
kalpadvayanirodhena jñānaṃ tathatagocaram || 10.155 || 
utpadyate hy anābhāsamacintyamāryagocaram |
nāmanimittasaṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 10.156 || 
mātāpitṛsamāyogād ālayamanasaṃyutam |
ghṛtakumbhe mūṣikā yadvat saha śukreṇa vardhate || 10.157 || 
peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam |
karmavāyumahābhūtaiḥ phalavatsaṃprapadyate || 10.158 || 
(118,1) pañcapañcakapañcaiva vraṇāś caiva navaiva tu |
nakhadantaromasaṃchannaḥ sphuramāṇaḥ prajāyate || 10.159 || 
prajātamātraṃ viṣṭhākṛmiṃ suptabuddh eva mānavaḥ |
cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt || 10.160 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login