You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
trividhena vikalpena bālair bhāvā vikalpitāḥ |
bhrāntir nāmavikalpena pratyayair janitena ca || 10.171 || 
aniruddhā hy anutpannāḥ prakṛtyā gaganopamāḥ |
abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 10.172 || 
pratibhāsabimbamāyābhamarīcyā supinena tu |
alātacakragandharvapratiśrutkāsamodbhavāḥ || 10.173 || 
(119,1) advayā tathatā śūnyā bhūtakoṣṭiś ca dharmatā |
nirvikalpaś ca deśemi ye te niṣpannalakṣaṇāḥ || 10.174 || 
vākcittagocaraṃ mithyā satyaṃ prajñā vikalpitā |
dvayāntapatitaṃ cittaṃ tasmāt prajñā na kalpitā || 10.175 || 
asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |
gocareṇa vidhūtena samyakcittaṃ nirudhyate || 10.176 || 
viṣayagrahaṇābhāvān nirodhena ca nāsti ca |
vidyate tathatāvasthā āryāṇāṃ gocaro yathā || 10.177 || 
bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām |
manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ || 10.178 || 
hārakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate |
asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ || 10.179 || 
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 10.180 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login