You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
gāmbhīryodāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca |
deśemi jinaputrāṇāṃ śrāvakāṇām anityatām || 10.201 || 
anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam |
śrāvakāṇāṃ ca deśemi tathā sāmānyalakṣaṇam || 10.202 || 
sarvadharmeṣv asaṃsaktirvivekā hyekacārikā |
pratyekajinaputrāṇāṃ phalaṃ deśemy atarkikam || 10.203 || 
svabhāvakalpitaṃ bāhyaṃ paratantraṃ ca dehinām |
apaśyan nātmasaṃbhrāntiṃ tataś cittaṃ pravartate || 10.204 || 
(121,1) daśamī tu bhavet prathamī prathamī cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 10.205 || 
dvitīyā tu tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā tu bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 10.206 || 
nirābhāso hi bhāvānāmabhāvo nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam || 10.207 || 
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham |
yadā cittaṃ na jānāti bāhyamadhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanāt || 10.208 || 
anādimati saṃsāre bhāvagrāhopagūhitam |
bālaiḥ kīla yathā kīlaṃ pralobhya vinivartate || 10.209 || 
taddhetukaṃ tadālambyaṃ manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 10.210 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login