You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
na sarvabhautikaṃ rūpamasti rūpam abhautikam |
gandharvasvapnamāyā yā mṛgatṛṣṇā hy abhautikā || 10.291 || 
prajñā hi trividhā mahyamāryaṃ yena prabhāvitam |
cittaṃ hy adṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 10.292 || 
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca || 10.293 || 
yānadvayavisaṃyuktā prajñā hyābhāsavarjitā |
saṃbhavābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī ’malā || 10.294 || 
sato hi asataś cāpi pratyayair yadi jāyate |
ekatvānyatvadṛṣṭiś ca avaśyaṃ taiḥ samāśritā || 10.295 || 
(127,1) vividhāgatirhi nirvṛttā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 10.296 || 
nimittadauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaiḥ paratantraṃ vikalpyate || 10.297 || 
ya eva kalpito bhāvaḥ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate || 10.298 || 
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāsti hetukam |
kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaraḥ || 10.299 || 
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 10.300 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login