You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
nakṣatrameghasaṃsthānaṃ somabhāskarasaṃnibham |
cittaṃ saṃdṛśyate nṝṇāṃ dṛśyābhaṃ vāsanoditam || 10.311 || 
(128,1) bhūtālabdhātmakā hy ete na lakṣyaṃ na ca lakṣaṇam |
sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam || 10.312 || 
asaṃbhūtā mahābhūtā nāsti bhūteṣu bhautikam |
kāraṇaṃ hi mahābhūtāḥ kāryaṃ bhūsalilādayaḥ || 10.313 || 
dravyaprajñaptirūpaṃ ca māyājātikṛtaṃ tathā |
svapnagandharvarūpaṃ ca mṛgatṛṣṇā ca pañcamam || 10.314 || 
icchantikaṃ pañcavidhaṃ gotrāḥ pañca tathā bhavet |
pañca yānānyayānaṃ ca nirvāṇaṃ ṣaḍvidhaṃ bhavet || 10.315 || 
skandhabhedāś caturviśadrūpaṃ cāṣṭavidhaṃ bhavet |
buddhā bhaveccaturviṃśaddvividhāś ca jinaurasāḥ || 10.316 || 
aṣṭottaraṃ nayaśataṃ śrāvakāś ca trayas tathā |
kṣetramekaṃ hi buddhānāṃ buddhaś caikas tathā bhavet || 10.317 || 
vimuktayas tathā tisraś cittadhārā caturvidhā |
nairātmyaṃ ṣaḍvidhaṃ mahyaṃ jñeyaṃ cāpi caturvidham || 10.318 || 
kāraṇaiś ca visaṃyuktaṃ dṛṣṭidoṣavivarjitam |
pratyātmavedyam acalaṃ mahāyānamanuttaram || 10.319 || 
utpādaṃ cāpy anutpādam aṣṭadhā navadhā bhavet |
ekānupūrvasamayaṃ siddhāntam ekam eva ca || 10.320 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login