You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vikalpavṛttyā bhāvo na mokṣaṃ kalpenti bāliśāḥ |
na cittavṛttyasaṃbodhād dvayagrāhaḥ prahīyate || 10.361 || 
svacittadṛśyasaṃbodhād dvayagrāhaḥ prahīyate |
prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam || 10.362 || 
cittadṛśyaparijñānād vikalpo na pravartate |
apravṛttir vikalpasya tathatā cittavarjitā || 10.363 || 
tīrthyadoṣavinirmuktā pravṛttir yadi dṛśyate |
sā vidvadbhir bhaved dhāhyā nivṛttiś cāvināśataḥ || 10.364 || 
asyāvabodhād buddhatvaṃ mayā buddhaiś ca deśitam |
anyathā kalpyamānaṃ hi tīrthyavādaḥ prasajyate || 10.365 || 
ajāḥ prasūtajanmā vai acyutāś ca cyavanti ca |
yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 10.366 || 
ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |
citte cintamayā bhūtvā cittamātraṃ vadanti te || 10.367 || 
citteṣu cittamātraṃ ca acittā cittasaṃbhavā |
vicitrarūpasaṃsthānāś cittamātre gatiṃgatāḥ || 10.368 || 
maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |
anyaiś ca vividhai rūpaiś cittamātraṃ vadanti te || 10.369 || 
ārūpyarūpaṃ hy ārūpair nārakāṇāṃ ca nārakam |
rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam || 10.370 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login