You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyaṃ astitvaṃ na ca kalpayet || 10.501 || 
kalpitaṃ kalpyamānaṃ hi yad idaṃ na tadātmakam |
anātmakaṃ kathaṃ dṛṣṭvā vikalpaḥ saṃpravartate || 10.502 || 
rūpaṃ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |
avidyamāne dṛśye tu vikalpastena jāyate || 10.503 || 
vikalpaste yadi bhrāntāvanādimati saṃskṛte |
bhāvānāṃ bhāvatā kena bhrāmitā brūhi me mune || 10.504 || 
bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate |
apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate || 10.505 || 
kalpitaṃ yadi vai nāsti yathā kalpati bāliśaḥ |
anyathā vidyate cāsau na ca buddhyāvagamyate || 10.506 || 
āryāṇāṃ yadi vā so ’sti nāsau bālair vikalpitaḥ |
āryāṇām atha mithyāsau āryā bālaiḥ samaṃ gatāḥ || 10.507 || 
āryāṇāṃ nāsti vai bhrāntir yasmāc cittaṃ viśodhitam |
aśuddhacittasaṃtānā bālāḥ kalpenti kalpitam || 10.508 || 
mātā yathā hi putrasya ākāśāt phalamānayet |
etad dhi putra mā kranda gṛhṇa citramidaṃ phalam || 10.509 || 
tathāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ phalaiḥ |
pralobhya deśemi nayaṃ sadasatpakṣavarjitam || 10.510 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login