You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vyāvṛtte rūpavijñāne yadi karma vinaśyati |
nityānityaṃ na prāpnoti saṃsāraś ca na vidyate || 10.521 || 
vinirvṛttikāle pradhvastaṃ rūpaṃ deśān nivartate |
nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye || 10.522 || 
pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye |
rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati || 10.523 || 
atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām |
dhvaste tu karmasaṃbandhe na saṃsṛtir na nirvṛtiḥ || 10.524 || 
atha dhvastamapi taiḥ sārdhaṃ saṃsāre yadi jāyate |
rūpaṃ ca tena saṃbaddhamabhinnatvād bhaviṣyati || 10.525 || 
nābhinnaṃ na ca vai bhinnaṃ cittaṃ rūpaṃ vikalpanāt |
pradhvaṃso nāsti bhāvānāṃ sadasatpakṣavarjanāt || 10.526 || 
(142,1) kalpitaḥ paratantraś ca anyonyābhinnalakṣaṇāt |
rūpe hy anityatā yadvadanyonyajanakāś ca vai || 10.527 || 
anyo ’nanyavinirmuktaṃḥ kalpito nāvadhāryate |
nāstyasti kathaṃ bhavati rūpe cānityatā yathā || 10.528 || 
kalpitena sudṛṣṭena paratantro na jāyate |
paratantreṇa dṛṣṭena kalpitastathatā bhavet || 10.529 || 
kalpitaṃ hi vināśete mama netrī vinaśyate |
samāropāpavādaṃ ca kurvate mama śāsane || 10.530 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login