You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
nirdhāryate yadā dānaṃ cittaṃ caittābhiśabditam |
upādānāt kathaṃ tatra ekatvenāvadhāryate || 10.741 || 
sopādānopalabdhiś ca karmajanmakriyādibhiḥ |
agnivat sādhayiṣyanti sadṛśāsadṛśair naryaiḥ || 10.742 || 
yathā hi agniryugapaddahyate dāhyadāhakau |
sopādānas tathā hyātmā tārkikaiḥ kiṃ na gṛhyate || 10.743 || 
utpādādvāpyanutpādāc cittaṃ vai bhāsvaraṃ sadā |
dṛṣṭāntaṃ kiṃ na kurvanti tārkikā ātmasādhakāḥ || 10.744 || 
vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |
itastataḥ pradhāvanti ātmavādacikīrṣayā || 10.745 || 
pratyātmagatigamyaś ca ātmā vai śuddhilakṣaṇam |
garbhas tathāgatasyāsau tārkikāṇām agocaraḥ || 10.746 || 
upādānaupādātrorvibhāgaskandhayos tathā |
lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam || 10.747 || 
ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam |
ātmanā saha saṃyuktaṃ na ca dharmāḥ prakīrtitāḥ || 10.748 || 
eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam |
bhāvānāṃ darśyaheyānāṃ kleśānāṃ syād viśodhanam || 10.749 || 
prakṛtiprabhāsvaraṃ cittaṃ garbhaṃ tāthāgataṃ śubham |
upādānaṃ hi sattvasya antānantavivarjitam || 10.750 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login