You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(158,1) cittānupaśyī ca yogī cittaṃ citte na paśyati |
paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusaṃbhavam || 10.771 || 
kāty āyanasya gotro ’haṃ śuddhāvāsād viniḥsṛtaḥ |
deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam || 10.772 || 
paurāṇikam idaṃ vartma ahaṃ te ca tathāgatāḥ |
tribhiḥ sahasraiḥ sūtrāṇāṃ nirvāṇam atyadeśayan || 10.773 || 
kāmadhātau tathārūpye na vai buddho vibudhyate |
rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 10.774 || 
na bandhahetur viṣayā hetur viṣayabandhanam |
jñānabadhyāni kleśāni asidhāravrato hy ayam || 10.775 || 
asaty ātmani māyādyā dharmā nāsty asti vai katham |
bālānāṃ khyāti tathatā kathaṃ nāsti nirātmikā || 10.776 || 
kṛtakākṛtakatvād dhi nāsti hetuḥ pravartakaḥ |
anutpannam idaṃ sarvaṃ na ca bālair vibhāvyate || 10.777 || 
kāraṇāni anutpannā kṛtakāḥ pratyayāś ca te |
dvāv apy etau na janakau kāraṇaiḥ kalpyate katham || 10.778 || 
prākpaścād yugapac cāpi hetuṃ varṇenti tārkikāḥ |
prakāśaghaṭaśiṣyādyair bhāvānāṃ janma kathyate || 10.779 || 
nābhisaṃskārikair buddhā lakṣaṇairlakṣaṇānvitāḥ |
cakravartiguṇā hy ete naite buddhaprabhāṣitāḥ || 10.780 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login