Type in your username and password, and press 'Log me in'...
Username:
Password:
You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose Images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
navamaṃ kośasthānam 
 
 
namo buddhāya 
 
 
kiṃ khalv ato ’nyatra mokṣo nāsti | nāsti |  kiṃ kāraṇam |  vitathātmadṛṣṭiniviṣṭatvāt |  na hi te skandhasaṃtāna evātmaprajñaptiṃ vyavasyanti |  kiṃ tarhi |  dravyāntaram evātmānaṃ parikalpayanti ātmagrāhaprabhavāś ca sarvakleśā iti |  kathaṃ punar idaṃ gamyate skandhasaṃtāna evedam ātmābhidhānaṃ vartate nānyasminn abhidheya iti |  pratyakṣaumānābhāvāt |  ye hi dharmāḥ santi teṣāṃ pratyakṣam upalabdhir bhavaty asaty antarāye |  tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaś ca | anumānaṃ ca |  tadyathā pañcānām indriyāṇām | tatredam anumānam |  sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punar bhāvas tadyathāṅkurasya |  satyeva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaś ca bhāvo ’ndhavadhirādīnām anandhāvadhirādīnāṃ ca |  atas tatrāpi kāraṇāntarasyābhāvo bhāvaś ca niścīyate |  yac ca tatkāraṇāntaraṃ tad indriyam ity etad anumānam |  na caivam ātmano ’stīti nāsty ātmā | 
                               
                               
yat tarhi vātsīputriyāḥ pudgalaṃ santim icchanti | vicāryaṃ tāvad etat |  kiṃ te dravyata icchanty āhosvit prajñaptitaḥ |  kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ |  rūpādivat bhāvāntaraṃ cet dravyataḥ |  kṣīrādivat samudāyaścet prajñaptitaḥ |  kiṃ cātaḥ | yadi tāvat dravyataḥ |  saṃbhinna svabhāvatvāt skandhebhyo ’nyo vaktavya itaretaraskandhavat |  kāraṇaṃ cāsya vaktavyam | asaṃskṛto vā |  atas tīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca | atha prajñaptitaḥ | vayam apy evaṃ trūmaḥ | 
                 
                 
naiva hi dravyato ’sti nāpi prajñaptitaḥ | kiṃ tarhi |  ādhyātmikānupāttānvarttamānān skandhānupādāya pudgalaḥ prajñapyate |  tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe |  kim idam upādāyeti |  yadyayamarhtaḥ skandhānāṃ lakṣyate teṣv eva pudgalaprajñaptiḥ prāpnoti |  yathā rūpādīnālamvyateṣv eva kṣīraprajñaptiḥ |  athāyamarthaḥ skandhān pratīyeti |  skandhānāṃ pudgalaprajñaptikāraṇatvāt | sa eva doṣaḥ |  na sa evaṃ prajñapyate |  kathaṃ tarhi yathendhanamupādāyāgniḥ |  kathaṃ cendhanam upādāyāgniḥ prajñapyate |  na hi vinendhanenāgniḥ prajñapyate na cānya indhanād agniḥ śakyate prajñapayituṃ nāpy ananyaḥ |  yadi hānyaḥ syād anuṣṇam indhanaṃ syāt |  athānanyaḥ syād dāhyam eva dāhakaṃ syāt |  evaṃ na ca vinā skandhaiḥ pudgalaḥ prajñapyate |  na cānyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvataprasaṅgāt |  nāpy ananya ucchedaprasaṅgaditi | 
                                 
                                 
aṅga tāvad brūhi kigindhanaṃ ko ’gnir iti |  tato jñāsyāmaḥ katham indhanam upādāyāgniḥ prajñapyata iti |  kim atra vaktavyaṃ dāhyam indhanaṃ dāhako ’gniḥ |  etad evātra vaktavyaṃ kiṃ dāhyaṃ kok dāhaka iti |  loke hi tāvad apradīptaṃ kāṣṭḥādikam indhanam ucyate dāhyaṃ ca |  pradīptam agnir dāhakaś ca |  yac ca bhasvaraṃ coṣṇaṃ ca bhṛśaṃ ca tena hi tad idhyate dhyate ca |  saṃtativikārāpādānāt |  tac cobhayam aṣṭadravyakaṃ tac cendhanaṃ pratītyāgnir utpadyate |  yathā kṣīraṃ pratītya dadhi madhu pratītyaśuktam |  tasmād higdhanam upādāyety ucyate | anyaś ca sa tasmād bhinnakālatvāt |  yadi caiyaṃ pudgalaḥ skandhān pratītyotpadyate sa tebhyo ’nyaś cānityaś ca prāpnoti |  atha punas tatraiva kāṣṭhādau pradīpte yadīṣṇyaṃ tad agnis tatsahajātāni trīṇi bhūtānīndhanam iṣyante |  tayor api siddham anyatvaṃ lakṣaṇabhedāt | 
                           
                           
upādāyārthas tu vaktavyaḥ | kathaṃ tadindhanamupādāya so ’gniḥ prajñapyata iti |  na hi tattasya kāraṇaṃ nāpi tat prajñapteḥ | agnir eva hi tatprajñapteḥ kāraṇam |  yady āśrayārtha upādāyārthaḥ sahabhāvārtho vā |  skandhā apy evaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvantīti vispaṣṭam anyatvaṃ pratijñāyate |  tadabhāve ca pudgalābhāvaḥ prāpnoti |  indhanabhāva ivāgnyabhāvaḥ | 
           
           
yat tu tad uktaṃ yadīndhanādanyo ’gniḥ syād anuṣṇamindhanaṃ syād iti |  kim idam uṣṇaṃ nāma |  yadi tāvādīṣṇyam anuṣṇamevendhanamanyabhūtasvabhāvatvāt |  atha yadauṣṇyavat |  anyad api taduṣṇasvabhāvādagneruṣṇaṃ sidhyatyīṣṇyayogāditi |  nāsty anyatve doṣaḥ |  atha punaḥ sarvameva tat pradīptaṃ kāṣṭhādikamindhanaṃ cāgniśceṣyate | 
             
             
tad upādāyārthaś ca vaktavyaḥ | skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti |  tasmān na sidhyatyetat |  yathendhanam upādāyāgniḥ prajñapyate evaṃ skadhān upādāya pudgalaḥ iti |  yadi cāyamanyaḥ skandhebhyo na vaktavyaḥ “pañcavidhaṃ jñeyam atītānāgataṃ pratyupannamasaṃskṛtamavaktavyam” iti na vaktavyaṃ prāpnoti |  naiva hi tadatītādibhyaḥ pañcamaṃ nāpañcamaṃ vaktavyam |  yadā ca pudgalaḥ prajñapyate ki tāvat skandhānupalabhya prajñapyate āhosvit pudgalam |  yadi tāvat skandhāṃs teṣv eva pudgalaprajñaptiḥ prāpnoti |  pudgalasyānupalambhāt |  atha pudgalaṃ katham asya skandhān upādāya prajñaptir bhavati |  pudgala eva hi tasyā upādānaṃ prāpnoti |  atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhān upādāyāsya prajñaptir ucyata iti |  tadevaṃ rūpasyāpi cakṣurmanaskārālokeṣu satsūpalambhāt tānupādāya prajñaptirbaktavyā |  rūpavacca pudgalasyānyatvaṃ spaṣṭam | 
                         
                         
idaṃ tāvad vaktavyam |  ṣaṇṇāṃ vijñānānāṃ katamena pudgalo vijñeyaḥ |  ṣaḍbhir apīty ucyate | kathaṃ kṛtvā |  cakṣurvijñeyāni cedrūpāṇi pratītyapudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vāno vā |  evaṃ yāvat manovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā |  evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti |  cakṣurvijñeyāni cedrūpāṇi pratītya kṣīraṃ vibhāvayatyudakaṃ vā cakṣurvijñeyaṃ kṣīramudakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā |  evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā |  mābhūt kṣīrodakayoś catuṣṭvaprasaṅga iti |  ato yathā rūpādīnyeva kṣīramudakaṃ vā prajñapyate samastānyevaṃ skandhāḥ pudgala iti siddham | 
                   
                   
yac cocyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti |  ko ’sya vākyasyārthaḥ |  kiṃ tāvad rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavatiti āhosvidrūpāṇyupalabhamānaḥ pudgalam upalabhata iti |  yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo ’nyo na vaktavyaḥ |  evaṃ tarhi rūpamapyālokacakṣurmanaskārebhyo ’nyanna vaktavyam |  teṣāṃ tadupalabdhikāraṇatvāt |  atha rūpāṇyupalabhamānaḥ pudgalam upalabhate |  kiṃ tayaivopalabdhyopalabhate āhosvidanyayā |  yadi tayaiva |  rūpādabhinnasvabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ |  idaṃ ca rūpamayaṃ pudgalaḥ katham idaṃ gamyate | athaivaṃ na paricchidyate |  katham idaṃ pratijñāyate rūpamapyasti pudgalo ’pyastīti |  upalabdhivaśena hi tasyāstitvaṃ pratijñāyate |  evaṃ yāvad dharmebhyo vaktavyam |  athānyayā bhinnakālo palambhādanyo rūpātprāpnoti |  nīlādiya pītaṃ kṣaṇādiva ca kṣaṇāntaram |  evaṃ yāvad dharmebhyo vaktavyam |  atha rūpapudgalavaktadupalabdhyorapyanyānanyatvamavaktavyam |  tena tarhi saṃskṛte ’pyavaktavyaṃ bhavatīti siddhāntabhedaḥ |  yadi cāyamasti no tu vaktavyo rūpāṇi vā to vā |  kiṃ tarhi bhagavatoktaṃ “rūpamanātmā yāvad vijñānamanātmeti” | 
                                         
                                         
yena cāyaṃ cakṣurvijñānena pudgala upalabhyate |  kiṃ tadrūpāṇi pratītyotpadyate āhosvit pudgalamubhayaṃ vā |  yadi rūpāṇi pratītyotpadyate |  notsahiṣyate pudgalaṃ vijñātuṃ śabdādivat |  yameva hi viṣayaṃ cakṣurvijñāneṣu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyayaḥ |  atha pudgalaṃ pratītyotpadyate ubhayaṃ vā |  idamutsūtram |  sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasyotpādo bhavatīti |  “tathā cakṣurbhikṣo hetū rūpāṇi pratyayaś cakṣurvijñānasyotpādāya |  tatkasya hetoḥ |  yatkiñcit bhikṣo cakṣurvijñānaṃ sarvaṃ taccakṣuḥ pratītya rūpāṇi ceti |  anityaś ca pudgala evaṃ prāpnoti |  “ye hi hetayo ye pratyayā vijñānasyotpādāya te ’pyanityā” iti sūtre vacanāt |  atha pudgalo na tasyālambanaṃ na tarhi tena vijñeyaḥ | 
                           
                           
yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate |  sa śrotravijñānavijñeyatvād rūpādanyaḥ prāpnoti śabdhavat |  caturvijñānavijñeyatvācchabdādanyaḥ prāpnoti rūpavat |  evam anyebhyo ’pi yojyam | idaṃ ca sūtrapadaṃ vādhitaṃ bhavati |  “yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣyaṃ pratyanubhavanti |  nānyadanyasya gocaraviṣyaṃ pratyanubhavati |  tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam |  mana eṣaṃ pañcānām indriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaś caiṣāṃ pratisaraṇam” iti |  na vā pudgalo viṣayaḥ |  na ced viṣayo na tarhi vijñeyaḥ |  yady evaṃ manaindriyasyāpyavyabhicāraḥ prāpnoti |  ṣaḍ imānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayam ākāṅkṣantīty uktaṃ ṣaṭprāṇakopame |  na ttrendriyam evendriyaṃ kṛtvoktam |  pañcānāṃ darśanādyā kāṅkṣaṇāsaṃbhavāt tadvijñānānāṃ ca |  atas tadādhipatyādhyākṛtam atra manovijñānendriyaṃ kṛtvoktam |  yac ca tatkevalaṃ mana ādhipatyādhyākṛtaṃ manovijñānaṃ naivaṃ tadanyeṣāṃ viṣayamākāṅkṣatyato nāsty eṣa doṣaḥ |  uktaṃ ca bhagavatā “sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmīty” uktvā cakṣurabhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥsaṃsparśo yad api taccakṣuḥsaṃsparśapratyayamadhyātmamutpadyate veditaṃ suḥkhaṃ vā aduḥkhāsukhaṃ vā yāvat manaḥsaṃsparśapratyayam |  ayam ucyate sarvābhijñeyaparijñeyo dharmaparyāyaḥ iti |  ata e tāvad evābhijñeyaṃ pratijñeyaṃ cetyavardhāryate na pudgalaḥ |  tasmād vijñeyo ’pyasau na bhavati |  prajñāvijñānayoḥ samānaviṣayatvāt |  cakṣuṣa ca pudgalaṃ paśyām iti paśyanta paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānamāpannā bhavanti |  sūtre ca bhagavatā nītametat | “skandheṣv eva pudgalādhyeti” mānuṣyakasūtram |  “cakṣuḥpratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśasahajātā vedanā saṃjñā cetanā itīme catvāro rupiṇaḥ skandhāśvakṣurindriyaṃ ca rūpametāvanmanuṣyatvam ucyate |  atreyaṃ saṃjñā sattvo naro manuṣyo mānavaś ca poṣaḥ puruṣaḥ pudgalo jīvo janturiti |  atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti |  atrāyaṃ vyavahāra ity api sa āyuṣmānevaṃnāmā evañjātya evaṅgotra evam āhāra evaṃsukhaduḥkhapratisaṃvedī evandīrghāyurevañcirasthitika evam āyuḥparyanta iti |  iti hi bhikṣavaḥ saṃjñāmātrakamevaita dvyavahāramātrakamevaitat |  sarva ime dharmāḥ anityāḥ saṃskṛtāśceti tāḥ pratītyasamutpannā iti |  nītārthaṃ ca sūtraṃ pratisaraṇamuktaṃ bhagavatā |  tasmān na punaḥ parīkṣyate |  tathā coktaṃ “sarvam astīti brāhmaṇa yāvad eva dvādaśāyanānīti” |  yadi cāyaṃ pudgalo nāyatanaṃ na sostīti siddham |  athāyatanaṃ na tarhy avaktavyaḥ |  teṣām api caivaṃ paśyato “yāvat ā bhikṣo cakṣuryāvat ā rūpāṇi vistareṇa etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ceti” |  bimbisārasūtre coktam “ātmā ātmeti bhikṣavo bālo ’śrutavān pṛthagjanaḥ prajñaptimanupatito na tvātrā tmā vā ātmīyaṃ vā duḥkhamidamutpadya mānamutpadyate” iti vistaraḥ |  śailayāpy arhantyā māramārabhyoktaṃ | 
                                                                         
                                                                         
“manyase ki nu sattveti māradṛṣṭigataṃ hi te |
śūnyaḥ saṃskārapuñjo ’yaṃ na hi sattvjotra vidyate ||
yathaiva hy aṅgasaṃbhārātsaṃjñā ratha iti smṛtā |
evaṃ skandhānupādāya saṃvṛtyā sattva ucyate” || iti | 
 
 
kṣudrake ’pi cāgame dāridrabrāhmaṇamathikṛtyoktaṃ 
 
 
śṛṇu tvaṃ svādare dharmaḥ sarvagranthipramocanam |
yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati || 
 
 
ātmaiva hy ātmano nāsti viparītena kalpyate |
nāstīha sattva ātmā vā dharmāstvete sahetukāḥ || 
 
 
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ |
vicintya sarvāṇyetāni pudgalo nopalabhyate || 
 
 
śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam |
na labhyate so ’pi kaścid yo bhāvayati śūnyatām” iti | 
 
 
tathoktaṃ “pañcādīnavā ātmopalambhe | ātmadṛṣṭir bhavati sattvadṛṣṭiḥ |  nirviśeṣo bhavati tīrthikaiḥ sārdham | unmārgapratipanno bhavati |  śūnyatāyām asya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate na vimucyate |  āryadharmā asya na vyavadāyanta” iti |  na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti | kiṃ kāraṇam |  nāsmākam ayaṃ nikāye paṭhavyata iti |  kiṃ punas teṣāṃ nikāya eva pramāṇamāhosvidbuddhavacanam |  yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā |  na ca te śākyaputrīyā bhavanti |  atha buddhavacanaṃ pramāṇam | ayaṃ granthaḥ kasmānna pramāṇam |  na hi kilaitat buddhavacanam iti | kiṃ kāraṇam | nāsmākaṃ nikāye paṭhacyata iti |  ayamanyāyo vartate | ko ’trānyāyaḥ |  yo hi granthaḥ sarveṣu nikāyāntareṣvāmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so ’smābhir apāṭhānna buddhavacanam iti vacanaṃ kevalaṃ sāhasamātram |  kiṃ cedam api teṣāṃ sūtraṃ nāsti “sarvadharmā anātāna” iti | 
                           
                           
syāt matam | naiva hi pudgalo dharma ucyate nāpy anyo dharmāditi |  evaṃ tarhi na manovijñeyaḥ sidhyati |  dvayaṃ pratītya vijñānasyotpādaḥ ityavadhāraṇāt |  iha caivaṃ vikalpyate “anātmanyāteti saṃjñāviparyāsa ścittaviparyāso dṛṣṭiviparyāsa” iti |  anātmanyātmeti viparyāso na tvātmani kiṃ ca punaḥ |  “nātmā skandhāyatanadhātavaḥ” yat tāvad uktaṃ prāk “no tu vaktavyaṃ rūpāṇi vā no veti” tat tāvad aśocam |  uktaṃ ca sūtrāntare “ye kecit bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhān” iti |  tasmāt sarva evānātmanyātmagrāhaḥ |  tathoktaṃ “ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imān eva pañcopādanaskandhān” iti | 
                 
                 
yady evam idaṃ kasmād āha “rūpavānahamabhūvamatīte adhvanīti” |  evam anekavidhaṃ ye samanusmarantīti pradarśayati |  yadi tu rūpavantaṃ pudgalaṃ paśyetsatkāyadṛṣṭiprasaṅgaḥ syāt |  apāṭha eva tvanna śaraṇaṃ syāt |  tasmāt prajñāptisatpudgalo rāśidhārāvat |  yady evaṃ tarhi na buddhaḥ sarvajñaḥ prapnoti |  na hi kiñcictrittamasti caittā vā yatsarvaṃ jānīyāt |  kṣaṇikatvāt | pudgalastu jānīyāt |  evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvamasyābhyupetaṃ bhavati |  naiva ca vayaṃ sarvatra jñānasaṃmukhībhāvād buddhaṃ sarvajñamācakṣmahe |  kiṃ tarhi | sāmarthyāt  yā hy asau buddhākhyā saṃtatistasyā idamasti sāmarthyaṃ yadābhogamātreṇāviparītaṃ jñānamutpadyate yatreṣṭam |  āha cātra | 
                         
                         
saṃtānena samarthatvād yathāgniḥ sarvabhuṅmataḥ
tathā sarvavideṣṭavyo ’sakṛtsarvasya vedanāt | 
 
 
katham idaṃ gamyate | atītādivacanāt | 
 
 
“ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ |
yaś ca etarhi saṃbuddho bahūnāṃ śokanāśana” iti | 
 
 
skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ |  yadi skandhā eva pudgalāḥ kasmād idamāha |  “bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ceti” |  kasmād idaṃ na vaktavyaṃ syāt |  na hi bhāra eva bhārahāro yuktaḥ |  kiṃ kāraṇam | na hy evaṃ dṛśyata iti | avaktavyo ’pi na yuktaḥ |  kiṃ kāraṇam | na hy evaṃ dṛśyate | bhārādānasyāpi skandhāsaṃgrahaprasaṅgāc ca |  ity arthameva bhārahāraṃ nirdideśa bhagavān |  “yo ’sāvāyupmānevaṃnāmā yāvad evañcirasthitika evam āyuḥparyantaḥ” sa eṣa yathā vijñāyeta |  mānyathā vijñāyi nityo vā avaktavyaṃ veti |  skandhā eva ca skandhānām upadhātāya saṃvartante pūrvakā uttareṣām iti bhāraṃ ca bhārahāraṃ ca kṛtvoktāḥ |  upaghātārtho hi bhāra iti | 
                       
                       
asty eva pudgalo yasmād uktaṃ “nāsti sattva upapāduka iti mithyādṛṣṭiḥ” |  kaś caivam āha nāsti sattva upapāduka iti |  sattvastu yathā ’sti tathā vibhakto bhagavateti brūmo mānuṣyakasūtre |  tasmād yaḥ paratropapādukasattvākhyaskandhasaṃtānāpavādaṃ karoti tasyaiṣā mithyādṛṣṭir nāsti sattva upapāduka iti |  skandhānām upapādukatvāt |  athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kiṃprahātavyā bhavet |  na hy eṣā darśanabhāvanāprahātavyā yujyate | pudgalasya sattveṣv antarbhāvāt |  “ekaḥ pudgalo loka utpadyamāna utpadyate” iti vacanāt na skandhā iti cet |  na | samudāye ’pyekopacārād ekatilaikataṇḍulavat ekarāśyekavacanavac ca | 
                 
                 
saṃskṛta iti vā pudgalo vaktavya utpatīmattvābhyupagamāt |  na sa evam utpadyate yathā skandhā apūrvaprādurbhāvāt |  kiṃ tarhi | skandhāntaropādānāt |  yathā yājñiko jāto vaiyākaraṇo jāta ity ucyate vidyopādānāt |  bhikṣur jātaḥ parivrājako jāta iti liṅgopādānāt |  buddhojāto vyādhito jāta ity avasthāntaropādānād iti |  na pratikṣepāt sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām |  “iti hibhikṣavo ’sti karmāsti vipākaḥ kārakas tu nopalabhyate |  ya imāṃś ca skandhānnikṣipati anyāṃś ca skandhān pratisaṃdadhātyanyatra dharmasaṃketāditi |  phalgusūtre coktam “upādatta iti phalgu na vadāmīti |  tasmān nāsti skandhānāṃ kaścid upādātā nāpi nikṣiptā |  kaṃ ca tāvad bhavānyājñikaṃ yāvad vacyā dhita madhim ucyate |  dṛṣṭātaṃ karoti pudgalaṃ yadi | so ’siddhaḥ | atha cittacaittāḥ | na |  teṣāṃ pratikṣaṇamapūrvotpattir eva | atha śarīram | tasya_ api tathā |  śarīravidyāliṅgavac ca skandhapudgalayor anyatvam āpadyate |  jīrṇa śarīrāntarameva jyādhitaṃ ca |  pratiṣiddho hi sāṃkhyīyaḥ pariṇāmavādaḥ |  tasmād adṛṣṭāntā ete | 
                                   
                                   
yadi ca skandhānām apūrvotpādo na pudgalasyeṣyate so ’nyaś ca tebhyo nityaś ca sphuṭaṃ dīpito bhavati |  pañca skandhā ekaḥ pudgala iti brūvatā katham anyatvaṃ nocyate |  kathaṃ tāvat bhūtāni catvāri rūpaṃ tvekaṃ na ca bhūtebhyyo ’nyad rūpam | pākṣika eṣa doṣaḥ |  katamasmin pakṣe | bhūtamātrikapakṣe |  tathāpi tu yathā bhūtamātraṃ rūpam evaṃ skandhamātraṃ pudgala ity abhyupetaṃ bhavati |  yadi skandhamātraṃ pudgalaḥ kasmāt bhagavatā sa jīvas taccharīrakanyo veti navyākṛtam |  praṣṭurāśayāpekṣayā |  sa hi jīvadravyam ekam antarvyāpāra puruṣam adhikṛtya pṛṣṭavān |  sa ca kasmiścin nāstīti kathamasyānyatvam ananyatvaṃ vā vyākriyatām |  kaurmasyeva romṇo ’ntaḥkharatā mṛdutā vā |  eṣa ca granthaḥ pūrvakair eva nirmocitaḥ |  sthāviro hi nāgasenaḥ kaliṅgena rājñopasaṃkramyoktaḥ |  “pṛccheyam ahaṃ bhadantam bahuvollakāś ca śravaṇā bhavanti |  yadi yad eva pṛccheyaṃ tad eva vyākuryā iti | pṛcchety uktaḥ pṛṣṭavān |  kiṃ nu sa jīvas taccharīram anyo jīvo ’nyac charīram iti |  avyākṛtam etad ity avocat sthaviraḥ |  sa āha | nanu bhadantaḥ pūrvam eva pratijñāṃ kārito nā ’nyad vacyākartavyam iti |  kim idam anyad evoktam avyākṛtam etad iti |  sthavira āha |  aham api mahārājaṃ pṛccheyaṃ bahuvollakāś ca rājāno bhavanti |  yadi yad eva pṛccheyaṃ tad eva vyākuryā iti |  pṛcchetyuktaḥ pṛṣṭavān |  yaste ’ntaḥpure ābhravṛkṣastasya kimamlāni phalāni āhosvit madhurāṇīti |  naiva mamāntaḥpure kaścid ābhravṛkṣo ’stītyāha |  nanu mayā pūrvam eva mahārājaḥ pratijñāṃ kārito nānyadvacyākartavyam iti |  kim idam anyad evoktam ābhra eva nāstīti |  sa āha katham asato vṛkṣasya phalānām amlatāṃ madhuratāṃ vā vyākaromīti |  evam eva mahārāja sa eva jīvo nāsti kuto ’sya śarīrādanyatāmananyatāṃ vā vyākaromīti | 
                                                       
                                                       
kasmāt bhagavatā ’pi noktaṃ nāsty eveti | praṣṭurāśayāpekṣayā |  sa hi yasyāpi skandhasaṃtānasya jīva ityākhyā tasyāpy abhāvaṃ pratīyād iti mithyādṛṣṭiṃ pātitaḥ syāt |  pratītya samutpādasyājñānāt |  sa ca taddeśanāyā akṣamaḥ |  itaś caitad evaṃ niścīyate |  yat bhagavatoktam “astyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanvakalpaṃ syād vacanāya sarvadharmā anātmāna iti |  nāsty ātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanu vatsasagotraḥ parivrājakaḥ pūrvam eva saṃmūḍho bhūyasyā mātrayā saṃmohamāpadyeta abhūt me ātmāsa me etarhi nāstīti |  astyātmetyānanda śāśvatāya pareti |  nāsty ātmetyānandocchedāya paretīti vistaraḥ | āha cānna 
                 
                 
dṛṣṭidaṃṣṭrāvabhadaṃ ca braṃśaṃ cāpekṣya karmaṇām |
deśayanti jinā dharma vyāgrīpītāpahāravat || 
 
 
ātmāstitvaṃ hy upagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā
bhraṃśaṃ kukśalapotasya kuryādaprāpya saṃvṛtim” iti | 
 
 
punar āha
asattvādbhagavān jīvaṃ tattvānyatvena nāvadat |
nāstīty api ca nāvocanmābhūt prājñaptikopyasan || 
 
 
yatra hi skandhasaṃtāne śubhāśubhaphalāstitā |
jīvākhyā tatra sā na syāt jīvanāstitvadeśanāt || 
 
 
prajñaptimātraṃ skandhesu jīva ityapināvadat |
abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ || 
 
 
tathā hy ātmāsti nāstīti pṛṣṭo vāstyeva nāvadat |
āśayāpekṣāyā praṣṭuḥ sati tv astīti nāha kim || 
 
 
śāśvatalokādīnām apy avayākaraṇaṃ praṣṭur āśayāpekṣayā |  yadi hi tāvad ātmā loka iṣṭaḥ syāt tasyābhāvād ayuktaṃ caturdhā vyākaraṇam |  atha sarva eva saṃsāro lokas tasyāpy ayuktam |  śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt | śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt |  aśāśvate sarveṣām ucchedaḥ prāpnuyāt |  ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt ekeṣāṃ na |  anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt |  ato mārgadhīnatvāt parinirvāṇasya caturdhāpi niyamo na vyākriyate nirgrantha4rāvakacaṭakavat |  ata evāntavān loka iti catuṣkāvyākaraṇam | tulyārtho hy eṣa catuṣkaḥ |  tathā hi muktikaḥ parivrājaka eva catuṣkaṃ pṛṣṭvā punaḥ pṛṣṭavān kiṃ nu sarvo loko ’nena mārgeṇa niryāty āhosvid ekadeśo lokasyeti” |  sthavira ānanda āha “yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavāṃstame vaitarhi pṛcchasyanena paryāyeṇeti” sarvam |  bhavati tathāgataḥ paraṃ maranādity api catuṣkaḥ praṣṭurāśayāpekṣayā na vyākṛtaḥ |  sa hi muktvāmānaṃ tathāgataṃ kṛtvā pṛṣṭavān | 
                         
                         
paudgalikastu paryanuyojyaḥ kiṃ kāraṇaṃ bhagavān jīvantaṃ pudgalam astīti vyākaroti paraṃ maraṇānna vyākarotīti |  śāśvata doṣaprasaṅgaḥ |  idaṃ tarhi kasmād vacyākaroti “bhaviṣyasi tvaṃ maitreyānāgate ’dhvani tathāgato ’rhan saṃyaksaṃbuddha” iti |  kasmāc ca śrāvakamabhyatītaṃ kālagatam upapattau vyākaroty amuko ’mutropapanna iti |  evam api hi śāśvatatvaprasaṅgaḥ |  yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyatyajñānānna vyakarotīti sarvajñatvaṃ śāsturutpāditaṃ bhavati na vā so ’stītyabhyupagantavyam |  atha paśyatyanucyamāno ’pyasāvasti śāśvataśceti siddhaṃ bhavati |  arthatad api na vaktavyaṃ paśyati vā naveti |  evaṃ tarhi idam api śanaiḥ śanairavaktavyaṃ kriyatāṃ sarvajño vā na vā bhagavānna veti |  asty eva pudgalo yasmāt satyataḥ sthitito nāsti me ātmeti dṛṣṭisthānamuktam |  astīty api dṛṣṭisthānamuktam |  tasmād ajñāpakametat |  ubhayam api tvetadantagrāhadṛṣṭi śāśvatocchedadṛṣṭisaṃgṛhītamityābhidharmikāḥ |  tathaiva ca yuktam |  “astyātmetyānanda śāśvatāya paraiti nāsty ātmetyānandocchedāya paraitīti” vātsyasūtre vacanāt | 
                             
                             
yadi tarhi pudgalo nāsti ka eṣa saṃsarati |  na hi saṃsāra eṣa saṃsaratīti yuktam |  uktaṃ ca bhagavatā “avidyānivaraṇānāṃ sattvanāṃ saṃdhāvatāṃ saṃsaratām” iti |  atha pudgalaḥ kathaṃ saṃsarati |  skandhāntaratyāgopādānāt |  uktottara eṣa pakṣaḥ |  yathātu kṣaṇiko ’gniḥ saṃtatyā saṃsaratīty ucyate tathā sattvākhyaḥ skndhasamudāyastṛṣṇopādānaḥ saṃsaratīty ucyate |  yadi skandhāmātramidaṃ kasmād āha bhagavān “grahameva sa tena kālena tena samayena sunetro nāma śāstā ’bhūvam” iti |  kasmānna vaktavyaṃ syāt | anyatvāt skandhānām |  atha kiṃ pudgalaḥ |  sa evāsau | śāśvato hi syāt |  tasmād ahameva sa ityekasaṃtānatāṃ darśayati |  yathā sa evāgnir dahann āgata iti |  yadi cātmā bhavettthāgatā eva suvyaktaṃ paśyeyuḥ |  paśyatāṃ cātmagrāho dṛḍhataraḥ syād ātmasnehaś ca |  “ātmani ca satyātmīyaṃ bhavatīti” sūtre vacanādātmagrāho ’pyeṣāṃ skandheṣv adhikaṃ pravarteta |  saiṣā syāt satkāyadṛṣṭi |  ātmīyadṛṣṭau ca satyāmātmīyasnehaḥ |  evam eṣāṃ dṛḍhatarātmātmīyasnehaparisāditavandhanānāṃ mokṣo dūratarībhavet |  atha mataṃ naivātmani pravartate sneha iti |  tat ka idānīmeṣa yogo yadanātmanyātmadhimokṣāt sneha utpadyate ātmanyeva tu notpadyate |  tasmāt dṛṣṭacyarvudametasmin śāsane utpannaṃ ya eṣa ekeṣāṃ pudgalagrāha ekeṣāṃ sarvanāstitāgrāhaḥ |  ye ’pi ca dravyāntaramevātmānaṃ manyante tīrthakārāstepāmeva mokṣābhāvadoṣo niṣkampaḥ | 
                                             
                                             
yadi tarhi sarvathāpi nāsty ātmā kathaṃ kṣaṇikeṣu citteṣu cirānubhūtasyārthasya smaraṇaṃ bhavati pratyabhijñānaṃ vā |  smṛtiviṣayasaṃjñānvayāccittaviśeṣāt |  kīdṛśāccittaviśeṣāt yato ’nantaraṃ smṛtirbhavati |  tadābhogasadṛśasamvandhisaṃjñādimato ’nupahata prabhāvādāśrayaviśeṣaśokavyākṣepādibhiḥ |  tādṛśo ’pi hy atadanvayaścittaviśeṣo na samarthaḥ tāṃ smṛtiṃ bhavayituṃ tadanvayo ’pi cānyādṛśo na samarthastāṃ smṛtiṃ bhavayitum |  labhayathā tu samartha ityevaṃ smṛtirbhavatyanyasyāṃ sāmarthyādarśanāt |  kathamidānīmanyena cetasā dṛṣṭamanyatsmarati |  evaṃ hi devadattacetasā dṛṣṭaṃ yajñadattacetaḥ smaret |  nāsambandhāt |  na hi tayoḥ saṃbandho ’sti akārya kāraṇabhāvādyathaikasaṃtānikayoḥ |  na ca brūmo ’nyena cetasā dṛṣṭamanyatsmaratīti |  api tu darśanacittātsmṛticittamanyadutpadyate |  saṃtatipariṇatyā yathoktam iti ka evaṃ sati doṣaḥ |  smaraṇādeva ca pratyabhijñānaṃ bhavati |  asatyātmanika eṣa smarati | smaratīti ko ’rthaḥ | smṛtyā viṣayaṃ gṛhlāti |  kiṃ tadgrahaṇamanyatsmaraṇāt | smṛtiṃ tarhi kaḥ karoti |  uktaḥ sa yastāṃ karoti smṛtihetucittaviśeṣaḥ |  yat tarhi caitraḥ smaratīty ucyate |  tato caitrākhyātsaṃtānāttāṃ bhavantīṃ dṛṣṭvocyate caitraḥ smaratīti |  asatyātmani kasyevaṃ smṛtiḥ |  kiṃarthaiṣā ṣaṣṭhī | svāmyarthā | yathā kasya kaḥ svāmī | yathā goś caitraḥ |  kathamasau tasyāḥ svāmī | tadādhīno hi tasyā vāhadohādiṣu viniyogaḥ |  kva ca punaḥ smṛtirviniyoktavyā va evaṃ tasyāḥ svāmī mṛgyate |  smartavye ’rthe |  kimartha viniyoktavyā |  smaraṇārtham | aho sūktāni sukhaidhitānām |  saiva hi nāma tadarthaṃ viniyoktavyeti |  kathaṃ ca viniyoktavyā | utpādanata ahosvitsaṃpreṣaṇataḥ |  smṛtigatyayogādutpādanataḥ | hetureva tarhi svāmī prāpnoti phalameva ca svam |  yasmād dhetorādhipatyaṃ phale phalena ca tadvān heturiti |  yo hy eva hetuḥ smṛtestasyaivāsau |  yaś cāpi sa caitrābhidhānaḥ saṃskārasamūhasaṃtāna ekato gṛhītvā gavākhyasvāmīty ucyate sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā na tu khalu kaścid ekaś caitro nāmāsti na cāpi gauḥ |  tasmāt tatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ |  evaṃ ko vijānāti kasya vijñānamityevamādiṣu vaktavyam |  tasya heturindriyārthamanaskārā yathāyogamityeṣa viśeṣaḥ | 
                                                                     
                                                                     
yo ’py āha bhāvasya bhavitrapekṣatvāt sarvo hi bhāvo bhavitāram apekṣate |  yathā devadatto gacchatītyatra gatirbhāvo gantāraṃ devadattamapekṣate |  tathā vijñānaṃ bhāvaḥ |  tasmād yo vijānāti tena bhavitavyam iti | sa vaktavyaḥ |  ko ’yaṃ devadatta iti | yadyātmā sa eva sādhyaḥ | atha vyavahārapuruṣaḥ |  so ’pi na kaścid ekaḥ saṃskārā hi ta evaṃnāmānaḥ |  tatra yathā devadatto gacchati yathā vijānāti |  kathaṃ ca devadatto gacchati |  kṣaṇikā hisaṃskārā abhinnasaṃtānā devadatta iti bālairekasattvapiṇḍagraheṇādhimuktāḥ svasya saṃtānasya deśāntare kāraṇaṃ bhavanta ucyante gacchati devadatta iti |  sā ca deśāntaropattirgatirita |  jvālāśabdasaṃtānayorgacchatigamanābhidhānavat |  ta eva ca punar vijñānasya kāraṇaṃ bhavanta ucyante jānāti devadatta iti |  āryair api teṣāṃ saṃjñayā tathocyante vyavahārārtham | 
                         
                         
yat tarhi “vijñānaṃ vijānātīti” sūtra uktaṃ kiṃ tatra vijñānaṃ karoti |  na kiñcitkaroti |  yathā tu kāryaṃ kāraṇam anuvidhīyata ity ucyate |  sādṛśyenātmalābhād akurvad api kiñcit |  evaṃ vijñānam api vijānātīty ucyate |  sādṛśyenātmalābhād akurvad api kiñcit |  kiṃ punar asya sādṛśyam | tadākāratā |  ata eva tadindriyādapyutpannaṃ viṣayaṃ vijānātīty ucyate nendriyam |  athavā tathā ’trāpi vijñānasaṃtānasya vijñāne kāraṇabhāvādvijñānaṃ vijānātīti vacanānnirdoṣaṃ kāraṇe dartṛśabdanirdeśāt |  ghaṇṭā rautīti yadvat |  api khalu yathā pradīpo gacchati tathā vijñānaṃ vijānātīti |  kathaṃ ca pradīpo gacchati |  pradīpa ity arciṣāṃ saṃtāna upacaryate |  sa deśāntareṣūtpadyamānas taṃ deśaṃ gacchatīty ucyate |  evaṃ vijñānam api cittānāṃ saṃtāna upacaryate |  tadviṣayāntareṣūtpadyamānaṃ taṃ viṣayaṃ vijānātīty ucyate |  yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthantaratvamevaṃ vijñānasyāpi syāt |  yadi vijñānādvijñānamutpadyate nātmānaḥ kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatradivat |  sthityanyathātvasya saṃskṛtlakṣaṇatvāt |  eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati |  anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇaniṃrviśeṣatvāt paścād api na syāt svayaṃ vyutthānam |  kramo ’pi hi cittānāṃ niyata eva |  yato nūtpattavyaṃ tata eva tasyotpādāt |  tulyākāram api hi kiñcid utpādane samarthaṃ bhavati |  gotraviśeṣāt |  yadyathā strīcittānantaraṃ yadi tatkāyavidūṣaṇācittam utpannaṃ bhavati tatpatiputrādicittaṃ vā punaś ca paścātsaṃtatipariṇatyā strīcittamutpadyate tat samartha bhavati tatkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā |  tadgotratvāt |  anyathā na samartham |  atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittam utpannaṃ vahutara māsannataraṃ vā tadevotpadyate |  tadbhāvanāyā valīyastvāt |  anyatra tatkālikātkāyabāhyapratyayaviśeṣāt |  saiva balīyasī bhāvanā kasmānnityaṃ na phalati |  sthityanyathātvasya saṃskṛtalakṣaṇatvāt tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt |  etad dhi sarvacittaprakāreṣu diṅmātram |  nirantarakāraṇajñāne tu buddhānāṃ prabhutvam ||  evaṃ hy āhuḥ | 
                                                                       
                                                                       
sarvākārakāraṇam ekasya mayūracandrakasyāpi |
nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānam” iti || 
 
 
prāgevārupiṇāṃ cittabhedānām | 
 
 
ya eva tv ayam ekīyas tīrthika ātmaprabhavāṃ cittotpattiṃ manyate tasyaivedaṃ sphuṭaṃ codyam āpadyate kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatrādivaditi |  manaḥsaṃyogaviśeṣāpekṣatvād iti cet | na | anyasaṃyogāsiddheḥ |  saṃyoginostu paricchinnatvād aprāptipūrvikā prāptiḥ samyoga iti lakṣaṇavyākhyānāccātmānaḥ paricchedaprasaṅgaḥ |  tato manaḥsamcārādātmanaḥ saṃcāraprasaṅgo virāgasya vā |  pradeśasaṃyoga iti cet | na | tasyaiva tatpradeśatvāyogāt |  astu vā saṃyogas tathāpi nityamaviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ |  buddhiviśeṣāpekṣa iti cet |  sa eva paricodyate kathaṃ buddhiviśeṣa iti |  saṃskāraviśeṣāpekṣād ātmamanaḥ saṃyogād iti cet |  cittād evāstu saṃskāraviśeṣāpekṣatvāt |  na hi kiñcid ātmanaḥ upalabhyate sāmarthm auṣadha kāryasiddhāv iva kuhakavaidyaphuḥsvāhānām |  saty ātmani tayoḥ saṃyoga iti cet |  vāṅmātram | āśrayaḥ sa iti cet | yathā kaḥ kasyāśrayaḥ |  na hi te citravadarādivadādhārye nāpi sa kuḍacyakuṇḍādivadādhāro yuktaḥ |  pratighātiyutadoṣāt naiva sa evam āśrayaḥ |  kathaṃ tarhi | yathā gandhādīnāṃ pṛthivīti cet |  atiparitoṣitāḥ smaḥ |  idam eva hi naḥ pratyāyakaṃ nāsty ātmeti |  yathā na gandhādibhyo ’nyā pṛthivīti |  ko hi sa gandhādibhyo ’nyāṃ pṛthivīṃ nirdhārayati |  vyapadeśastu pṛthivyā gandhādaya iti viśeṣaṇārtham |  te hy eva tadākhyā gandhādayo yathā pratīyeran nānya iti |  kāṣṭhapratimāyāṃ śarīravyapadeśavat |  saty api ca saṃskāraviśeṣāpekṣatve kasmānna yugapatsarvajñānotpattiḥ |  yo hi baliṣṭhastenānyeṣāṃ prativandhaḥ |  sa eva valiṣṭhaḥ kasmānnityaṃ na phalati | yo ’sya nyāyaḥ so ’stu bhāvanāyāḥ |  ātmā tu nirarthakaḥ kalpyate | 
                                                     
                                                     
avaśyam ātmābhyupagantavyaḥ |  smṛtyādīnāṃ guṇapadārthatvāt tasya cārthādavaśyaṃ dravyāśritatvāt teṣāṃ cānyāśrayāyogāditi cet |  na | na hy eṣāṃ guṇapadārthatvaṃ siddham | sarvameva no vidyamānaṃ dravya |  “ṣaṭ dravyāṇi śrāmaṇyaphalānīti” vacanāt |  nāpy eṣāṃ dravyāśritatvaṃ siddham |  parīkṣito hy āśrayārthaḥ |  tasmād yat kiñcid eva tat | 
             
             
ātmany asati kim arthaḥ karmārambhaḥ |  ahaṃ sukhī syām ahaṃ duḥkhī na syām ity evam arthaḥ |  ko ’sāv ahaṃ nāma yad viṣayo ’yam ahaṅkāraḥ | skandhaviṣayaḥ | kathaṃ jñāyate |  teṣu snehāt | gaurādibuddhibhiḥ sāmānādhikaraṇyāt tu |  gauro ’ham ahaṃ śyāmaḥ sthūlo ’ham ahaṃ kṛśaḥ jīrṇo ’hama haṃ yuveti gaurādibuddhibhiḥ sāmānādhikaraṇo ’yamahaṅkāro dṛśyate |  na cātmana ete prakārā dṛśyante | tasmād api skandheṣv ayam iti gamyate |  ātmana upakārake ’pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ sa evāyaṃ me bṛtya iti bhavaty upakārake ’pi ātmopacāro natvahaṅkāraḥ |  sati śarīrālambanatve paraśarīrālamvano ’pi kasmānna bhavati |  asaṃvandhāt |  yenaiva hi sahāsya saṃvandhaḥ kāyena cittena vā yatraivāyam ahaṅkāra utpadyate nānvatra |  anādau saṃsāra evam abhyāsāt |  kaś ca saṃbandhaḥ | kāryakāraṇabhāvaḥ |  yady ātmā nāsti kasyāyam ahaṅkāraḥ |  idaṃ punas tadeāyātaṃ “kim arthaiṣā ṣaṣṭhīti |  yāvad ya evāsya hetus tasyaivāyam” iti |  kaścānyo hetuḥ |  pūrvāhaṅkāraparibhāvitaṃ svasaṃtativiṣayaṃ sāvadyaṃ cittam | 
                                 
                                 
asaty ātmani ka eṣa sukhito duḥkhito vā |  yasminn āśraye sukham utpannaṃ duḥkhaṃ vā |  yathā puṣpito vṛkṣaḥ phalitaṃ vanam iti |  kaḥ punar anayorāśrayaḥ |  ṣaḍāyatanam | yathā kṛtvā tathoktam |  asatyātmani ka eṣāṃ karmaṇāṃ kartā kaś ca phalānāṃ bhoktā bhavati |  karteti ka eṣa vāhyarthaḥ |  karotīti kartā | bhuṅkta iti bhoktā | paryāya ucyate nārthaḥ |  “svatantraḥ karteti” kartṛ lakṣaṇamācakṣate lākṣaṇikāḥ |  asti punaḥ kvacideva kārye kasyacit svātantryam |  loke dṛṣṭaṃ devadattasya snānāsanagamanādau |  kaḥ punar bhavān devadattamudāharati |  yadyātmānaṃ sa eva sādhyaḥ | atha pañcaskandhakaṃ sa ev kartā |  trividhaṃ cedaṃ karma kāyavāṅmanaskarma |  tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vṛttiḥ |  cittasyāpi kāye svakāraṇaparatantrā vṛttistasyāpyevam iti nāsti kasyacit svātantryam |  pratyayaparatantrā hi sarve bhāvāḥ pravartante |  ātmano ’pi ca nirapekṣasyākāraṇatvābhyupagamātra svātantryaṃ sidhyati |  tasmān naivaṃlakṣaṇam upalabhyate kaścitkartā |  yattu yasya pradhānaṃ kāraṇaṃ tattsya kartety ucyate |  na ca ātmanaḥ kvacid api kāraṇatvaṃ dṛśyate |  tasmāt sa evam api na kartā yujyate |  smṛtijo hi cchandaḥ cchandajo vitarko vitarkātprayatnaḥ prayatnādvāyustataḥ karmeti kimatrātmā kurute |  phalasyāpi ca ka upabhogo yam ayam ātmā kurvann upabhoktā kalpyate |  upalabhir iti cet | nātmanaḥ upalabdhau sāmarthyaṃ vijñāne pratipedhāt | 
                                                 
                                                 
asatyātmani kasmād asattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati |  vedanādyanāśrayatvāt tadāśrayaś ca ṣaḍāyatanaṃ nātmā yathā tathoktam | 
   
   
kathama satyātmani venaṣṭātkarmaṇa āyatyāṃ phalotpattiḥ |  ātmany api sati kathaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ |  tadāśritāddharmādharmāt |  yathā kaḥkimāśrita ityuktottaraiṣā vāco yuktiḥ |  tasmād anāśritādeva dharmādharmāt bhavatu |  naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ |  kiṃ tarhi |  tatsaṃtatipariṇāmaviśeṣādvījaphalavat |  yathā vījātphalamutpadyata ity ucyate |  na ca tadvinaṣṭādvījādutpadyate |  nāpy anantarameva | kiṃ tarhi |  tatsaṃtatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt |  tat punaḥ puṣpānniṣpannaṃ kasmāt tasya bījasya phalam ity ucyate |  tadāhitaṃ hi tat parayāpuṣpe sāmarthyam |  yadi hi tatpūrvikān na bhaviṣyat tat tādṛśasya phalasyotpattau na samarthamabhaviṣyat |  evaṃ karmaṇaḥ phalamutpadyata ity ucyate |  na ca tadviniṣṭātkarmaṇa utpadyate nāpy anantarameva |  kiṃ tarhi | tatsaṃtatipariṇāmaviśeṣāt |  kā punaḥ saṃtatiḥ kaḥ pariṇāmaḥ ko viśeṣaḥ |  yaḥ karmapūrva uttarottaracittapravasaḥ sā saṃtatistasyā anyathotpattiḥ pariṇāmaḥ |  sa punar tho ’ntaraṃ phalotpādanasamarthaḥ so ’ntapariṇāmaviśiṣṭatvāt pariṇamaviśeṣaḥ |  tadyāthā sopādānaṃ maraṇacittaṃ punar bhavasya |  trividhakarmapūrvakatve ’pi yatkarma guru vā bhavaty āsannam abhyastaṃ vā yatkṛtaṃ sāmarthyaṃ dyotyate natvanyasya |  āha ca 
                                               
                                               
“yat guru yac cāsannaṃ yac cābhyastaṃ kṛtaṃ ca yat |
pūrvaṃ pūrvaṃ pūrvaṃ vīpacyate karmasaṃsāre” || 
 
 
tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate |  sabhāgahetvāhitaṃ tu niṣyandaphaladānasāmarthyaṃ kliṣṭānāṃ pratipakṣodayād vinivartate |  akliṣṭānāṃ cittasaṃtānātyantavinivṛtter yadā parinirvāti |  atha kasmād vipākād vipākāntaraṃ notpadyate bījaphalād iva phalāntaram |  na tāvat dṛṣṭāntena sarvaṃ samānaṃ bhavati |  tatrāpi tu na phalād eva punaḥ phalāntaram utpadyate |  kiṃ tarhi |  viklittiviśeṣajād vikāraviśeṣāt |  yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya bījaṃ nānyaḥ |  bhāvinyā tu saṃjñāyā sādṛśyādvā pūrvako ’pi saṃtāno bījamityākhyāyate |  evam iha_ api tasmād vipākād yadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo ’kuśalo vā cittavikāra utpadyate tasmāt punar vikārāntaramutpadyate nānyatheti samānametat |  athavā punar etad evaṃ vijñātavyam |  yathā lākṣārasarañjitāt mātuluṅgapuṣpātsaṃtatipariṇāmaviśeṣajaḥ phale raktaḥ keśara upajāyate na ca tasmāt punar anyaḥ evaṃ karmajādvipākāt na punar vipākāntaram iti |  yathāsthūlam idam asmadbuddhigamyaṃ darśitam |  nānāvidhaśaktibhinnais tu karmabhir adhivāsitāḥ saṃtataya etām avasthāṃ gatā īdṛśaṃ phalam abhinivartayantīti buddhānām eva viṣayaḥ |  āha khalv api 
                               
                               
“karma tadbhāvanāṃ tasyāvṛttilābhaṃ tataḥ phalam |
niyamena prajānāti buddhādanyio na sarvathā || 
 
 
 
ity etāṃ suvihitahetumārgaśuddhāṃ buddhānāṃ pravacanadharmatāṃ niśamya |
andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ tīrthyānāṃ matamapavidhya yāntyanandhāḥ || 
 
 
 
imaṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavaco ’śubhāsvatīm |
nirātmatāmāryasahasravāhitāṃ na mandacakṣurvivṛtāmapīkṣate || 
 
 
 
iti diṅmātram evedam upadiṣṭaṃ sumedhasām |
vraṇadeśo viṣasyeva svasāmarthyavisarpaṇa iti | 
 
 
 
pudgalakośamabhidharmakośabhāṣyaṃ samāptam iti |
kṛtir iyam ācāryavasubandhupādānām iti || 
 
 
 
ye dharmahetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 
 
 
 
devadharmo ’yaṃ pravaramahāyāna sakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthaviraśrīlāmāvākasya yad atra puṇyam ity ādi |
|| śubham astu || 
 
 
 
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Go to Wiki Documentation