Type in your username and password, and press 'Log me in'...
Username:
Password:
You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose Images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Copper scroll inscription from the time of the Alchon Huns
BMSC III 251–278
A Copper Scroll Inscription from the Time of the Alchon Huns
First part
1 + + + [‖] jayaty ādau [tā]va[d da]śaba[la] + + .. [p]ta[va]◯ca ..[ḥ] prabhājā[la]ḥ śr[īmān].r.bhuvanatam[o]
2 + + + + [vṛt*] tat[o dha]rmāmbhoj[o] hṛda[ya]j[a]rajaḥ[śā]nt[i]janano jayaty ārya ◊ [ś c]ā[g]ryo muniva[ca]
3 + + + + [ṇa]gaṇaḥ ‖ evaṃ mayā śrutam ekasamaye bhagavān bārāṇasy[ā]ṃ vijahāra ṛṣipa
4 + + + + + + [m]. [ha]tā · bhik[ṣ]usaṃghena sārdhaṃ saptamātrair bhi[k].uśataiḥ saṃbahulaiś ca [b]odhisatv[ai]r ma
5 + + .[v]. + [a]tha khalu bhagavān p[ū]rvāhṇakālasamaye nivāsya pātrac[ī]varam ādāyāyuṣmatāji
6 [t]. na bo[dh]isatvena mahāsatve[na] paścācchramaṇena sārdhaṃ bārāṇasīṃ nagarīṃ piḍāya prāvikṣat* [·]
7 atha khalu bhagavān bārāṇasyāṃ nagaryāṃ sāvadāna[ṃ] piṇḍ[ā]ya caran yena śrīmatyā brāhmaṇy[ā] nive
8 śa[n]aṃ [t]e[no]pasaṃkrāntaḥ upasaṃkramya piṇḍāyaikānte sthād adrākṣīc chrīmatir brāhmaṇī bhaśāvaṃtaṃ
9 dūrata eva p[r]āsādikaṃ prasadanīyaṃ śāntendriyaṃ śāntamānasaṃ śamadamapāramiprāptam utta
10 [ma]śa[ma]thapāramiga[taṃ śā]ntaṃ dā[n]ta. guptaṃ nāgaṃ jite ◊ ndriyaṃ pa[ra]mayā śubhavarṇapuṣ[ka]la
11 tayā samanvāgataṃ hradam ivā[ccha]ṃ [v]i. [r]. + nnam anāvilaṃ suvarṇayūpam ivābh[yu]dgata[ṃ] niṣpra[ka]ṃ[pa]
12 m āni[ṃ]jya[prā]ptaṃ śriyā jva[l]. + + + + + + [ja]mānaṃ viroca[m]. ..ṃ [dṛṣṭ]vā cāsyāḥ cit[t]aṃ prasannaṃ ..
13 .. [nnaci]ttā yena bhaga + + + + + + + .. saṃ[kra]mya [bh]. + + + .. .. .[au] .i .. + + .[i] + .[i] +
14 + + .[o].[isatvasya] ma[hā]sa[t]. + + + + + .[ā]ṃs [t]enāṃ[j]. + + + + + + + + + + + + + + +
15 ///
16 ///

Second part
17 + + + + + + + + + + + + + + + + + + + + + + + + + + + + v. nt. m eta[d] av[ocat*] śrut. [m]. y. [bhaga]n na
18 + + + + + + + + + + + + + + + + + + + + + + + + + + t[a]m iti · kevaṃ[rūpo] s[ti] bhaśavan dharmaḥ
19 [yas sa] bh. gavatā [p]rava[r]tit. + + .. .. + + + + + + + + + + [t]ad avocat* avidyāḥ pra[t]yayā[ḥ] śrīma
20 .. .. .. .. .. saṃ[sk]ārapratyayaṃ vijñā[na]. .. + + + + + + + + + .. ma[rūpa]pratyayaṃ ṣa[ḍ]āyatanaṃ saḍāya
21 .. na .. tyaya. sparśa[ḥ] sparśapratyayā vedanā vedanāpratyayā .. + + + + + + + [p]ādāna[m upā]dānapra
22 tyay[o] bhavaḥ bhavaprat[y]ayā jātir jātipratya[y]ā [ja]rāmaraṇaśok. + + + + + + + .. nasyopāyāsāḥ saṃ[bha]
23 [va]ṃ[t]y eva[ṃ]m as[ya k]eva[las]ya [mahato] ..ḥ[kha] .. [n].. sya sa[mudayo bhā]vati [:] a + + + + + + + ranirodh[aḥ sa]ṃs[k]āra[ni]ro
24 [dh]ād [v]ijñānanirodhaḥ vi[jñā]nanirodhān nāmarū[pa]nirodhaḥ nāmarū[pa]ni[rodhā] .ṣa .[āyatana]nir[odha]ḥ ṣa[ḍ]āya[tananiro]
25 [dhā]t [s]parśanirodhaḥ sparśanirodhād vedanānirodhaḥ ve .. .[ā]niro[dhā]t [tṛ]ṣṇānirodhaḥ tṛṣ[ṇ]ānirodhād upādānanirodha[ḥ] u
26 [p]ādananiro[dhād bha]vanirodha[ḥ] bhava .[irodhāj j]āti[n]irodhaḥ [jā]ti .. [rodhāj] jarā[ma]ṇa[śoka]parideva[du]ḥkhadaur[ma] +
27 sy[o]pāyā[sā] niru[dhya]ṃta evam asya kevalasya maha[to] duḥkha[s]ka[ndhasya nirodho bhavat]īda[ṃ] tac chrīmati [na] .. + +
28 + + + [m]. ṣipata .e .. [ga]dāve tathāgatena dharma[ca]kraṃ pravarti[ta]m apravartya[ṃ] śrama[ṇ]e[na vā brāhma]ṇ[e]na vā
29 + + + + + + + [v]. [b]ra[hm]aṇā vā kena[c]i[d vā] punar loke sahadha[rm]eṇa · ‖ idam avocad bhaga[vā]n [āptama] .. [ś].[rīma]
30 .. .r. [hm]. .. + [ji]taś ca bodhisatvaḥ sadevamānuṣāsuragandhar[v]aś ca lok[o] bhagavad[bh]āṣitam abhya[na]ndan* ‖
31 [a]nirodham anutpādam anucchedam aśāśvatam* a[n]e[k]ārtham anānārtham anāgamam anirgamam* [yaḥ prat]ītya[sa]
32 mutpādaṃ prapaṃcopaśamaṃ śivam* deśayāmāsa saṃbuddhas taṃ vade vadatāṃ varam* saṃvatsare aṣṭhāṣaṣṭita
33 me ‖ kārtika[mā]saś[u]k[l]atith[au] saptamyām* atra vivase pratiṣṭhāpito yaṃ tathāgatacai[t]y[o] dhāt[u]garbha ..
34 mahāvihārasvāminā opandaputreṇa tālagānikadevaputraṣāhī .i/ī + + + + + + + + +
35 .. vena sārdhaṃ pitrā opandena sārdhaṃ ṣatnyā sāradaṣāh[i]duhitrā [b]uddh. + + + + + + + + +
36 hāvihā[ra]svāsinyā arccavāmanāyāḥ sārdhaṃ pitrā ho .. g[a]yena mātr[ā ma]hād. [v]y. + + +
37 sārdhaṃ kaly[ā]ṇamitreṇa ācāryara[t]n[ā]gamena sārdhaṃ ma[hā]ṣāhikhīṅgīlena sārdhaṃ devarāje[na]
38 toramānena · sārdhaṃ mahāvihārasvāminyās sāsāyāḥ sārdhaṃ mahāṣāhime[ha]me .. · sārdhaṃ
39 sādavīkhena sārdhaṃ mahārāj[e].. javūkhena sādavīkhaputreṇa · mehama[r]ājye vartamā[n]e ·
40 yasyādyāpi dhaṣārahārakumu[da]sspaṣṭhīkṛśaṃkhaprabhaiś chatr[o]dārani .. ḍhavedikadhar[aiś] cañcatpatā
41 ka[jv]alai stū[p]air bhāti mahī dharādharanibhais trailokya[pū]jyārcitai ta[ṃ] mūrdh[n]ā namate nṛmaulimu[kuṭa]vyālīḍha
42 [p]ādaṃ jina[m*] ‖ sa[ṃ]kalpā .y[e] .i .. [t]i ke .i[t/n] suviśuddhān pūryaṃtā te [p]rāṇibhṛ[tā]m āśu jaśad va[ḥ] ni[st]riṃśo[dbh]rāpta
43 [śa]rā[pā]tavimuktaṃ : kṣipra[ṃ] bhūyā[d] brāh[m]asurāvāsasa[m]āmam* ‖ śāntiṃ gatasya suśatasya śarīrabhṛd[bh]i
44 s[tū]pai[r] i[ya]ṃ vasuma[t]ī pra[t]ip. [r]i[t]ā yaiḥ [t]iṣ[ṭh]a[ṃ]tu dāmanakṛtapramukhā[n]i tāni · kalpaṃ yathācalapa
45 .. [ḥ] surarājajuṣṭhaḥ ‖ buddhyāśrayam [e]tad yasmi śuci[vṛ]ddhaṃ gātraṃ mama deśe de[śaḥ sa śivasthaḥ] d[urbhikṣa]bhṛ
46 + .[i]vyādhipravimukto muktaś ca vivādaiḥ śānti[ṃ] samupai[tu · ‖] stūpai[ḥ] [śāra]dameghav ṛndasadṛś[ai]r ākṣiptas[ā/u]
47 + + + .. .vārkkāṃ[śusahasr]. [śo]dh[i]ta[m]ukh[ai]ḥ padmākar[air] bhūṣitaḥ as[ma]jjan[m]anidhānahe[tu]r iha yaḥ
48 + + sa t[u]lyo mahān āryagrāma udārasaśvacaritaḥ syā[t] svargatu[l]yaḥ sadā ‖ satyāṃbuṃ [bhā/īta]dehaḥ pa[ra]
49 + + ya[ra]tis tyaktasaṃgas titikṣur hiṃsādoṣ[ā]pavṛttaḥ kharapiśunavacovibhramāt [sa]nniv ṛtta[ḥ śraddh]ā[dh]ī
50 + + + [s].[e] .i .. [va]canarataḥ prāptasāmya[s] trivarggaḥ [s]au yaṃ ś[ā]rdī[ysav]āsī ciram avikhalita[ḥ] syā
51 + + + + .. rggaḥ ‖ ◙ ‖ ṛddhyantāṃ tyāgaśūrāḥ kulabalava .. vai[rī va] yo yāntu nāśa[m*] vardh[y]ant[āṃ]
52 dakṣi[ṇ]ī[y]ā guṇaga .. ni[ca]yaiḥ sasyasaṃpa[tt]ir a[stu :] pūjyaṃtāṃ dhā .[u]ga[rbhā] jva
53 + .. .. .. .. .. śa/ru + .. dīrgharā[tr]aṃ dhar[mā]tm[ā] dāt[ṛ]rā[jāpra]śamasukhabhuja[ḥ]
54 .. .. .. .. .. ..ṃ ..