Type in your username and password, and press 'Log me in'...
Username:
Password:
You are here: BP HOME > Grammar of Buddhist Chinese > fulltext
Grammar of Buddhist Chinese

Choose languages

Choose Images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option遍 biàn
Click to Expand/Collapse Option當 dāng
Click to Expand/Collapse Option復 fù
Click to Expand/Collapse Option今 jīn
Click to Expand/Collapse Option共 gòng
Click to Expand/Collapse Option故 gù
Click to Expand/Collapse Option何 hé
Click to Expand/Collapse Option和 hé
Click to Expand/Collapse Option令 lìng
Click to Expand/Collapse Option乃至 nǎi zhì
Click to Expand/Collapse Option如 rú
Click to Expand/Collapse Option若 ruò
Click to Expand/Collapse Option若…若 ruò...ruò
Click to Expand/Collapse Option若…者 ruò…zhě
Click to Expand/Collapse Option隨 suí
Click to Expand/Collapse Option是 shì
Click to Expand/Collapse Option屬 shǔ
Click to Expand/Collapse Option所 suǒ
Click to Expand/Collapse Option爲 wéi
Click to Expand/Collapse Option爲 wèi
Click to Expand/Collapse Option已 yǐ
Click to Expand/Collapse Option以 yǐ
Click to Expand/Collapse Option亦 yì
Click to Expand/Collapse Option異 yì
Click to Expand/Collapse Option因 yīn
Click to Expand/Collapse Option應 yīng
Click to Expand/Collapse Option由 yóu
Click to Expand/Collapse Option於 yú
Click to Expand/Collapse Option於…中 yú zhōng
Click to Expand/Collapse Option與 yǔ
Click to Expand/Collapse Option圓 yuán
Click to Expand/Collapse Option在 zài
Click to Expand/Collapse Option在…中 zài zhōng
Click to Expand/Collapse Option雜 zá
Click to Expand/Collapse Option增上 zēng shàng
Click to Expand/Collapse Option者 zhě
Click to Expand/Collapse Option正 zhèng
Click to Expand/Collapse Option之 zhī
Click to Expand/Collapse Option中 zhōng
Click to Expand/Collapse Option諸 zhū
Click to Expand/Collapse Option性 xìng
佛典漢語語法 
Lexical comparanda 
Grammar of Buddhist Chinese 
遍 biàn 
遍 biàn: 
pref: 遍知 aparijānann (義); 
當 dāng 
當 dāng: bear, accept, undertake; just; one should CTP 
grdv: 當發露 āviṣkartavyā (義); 當説 vaktavyā (真)(玄);
fut: 我當說 pravakṣyāmi (真); pravakṣyāmi 我當說者 (玄); 當説 upapādayiṣyāmaḥ (真); 當辯 upapādayiṣyāmaḥ(玄); 
復 fù 
復 fù: 
indec: 復 punar (義); 若復苾芻 yaḥ punar bhikṣur (義); 
今 jīn 
今 jīn: 
indec: 今 tatra (義); 今 etad (義); 
共 gòng 
共 gòng: 
pref: 共住 saṃvāsaṃ bhogaṃ (義); 
故 gù 
故 gù: 故 ancient, old; reason, because CTP 
inst: 默然故 tūṣṇīṃbhāvena (義);
abl: 是故 tasmāt (義); 默然故 yasmāt tūṣṇīm (義); 續故 santateḥ (真,玄);
ger: 故心 saṃcintya (義); 
何 hé 
何 hé: 
abl: 何以故。義不相(26)應故 arthāyogāt (真); 
和 hé 
和 hé: 
pref: 和攝 saṃgraha (真) 
令 lìng 
令 lìng: command, order; 'commandant', magistrate; allow, cause CTP 
caus: 勸令更食 khādanīyabhojanīyenātyarthaṃ pravārayet (義) 
乃至 nǎi zhì 
乃至 nǎi zhì: 
indec: 乃至三問 yāvat trir apy (義); 乃至共傍生 antatas tiryagyonigatayāpi sārdhaṃ 
如 rú 
如 rú: 
indec: 如 yathāpi (義); 如…亦如是; 如前後亦如是 yathā pūrvaṃ tathā paścāt(義);
如是 evam (義); 
若 ruò (see also 若…者) 
若 ruò (see also 若…者): if, supposing, assuming; similar CTP 
rel. pron: 復苾芻與諸苾芻同得學處。不捨學處。學羸不自説作不淨行。兩交會法。乃至共傍生。苾芻亦得波羅市迦不應共住 yaḥ punar bhikṣur bhikṣūṇāṃ śikṣāsājīvasamāpannaḥ śikṣām apratyākhyāya śikṣādaurbalyam anāviṣkṛtyābrahmacaryaṃ maithunaṃ dharmaṃ pratisevate antatas tiryagyonigatayāpi sārdhaṃ, ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ (義);復苾芻。若在聚落。若空閑處。他不與物以盜心取。如是盜時。若王若大臣。若捉若殺。若縛驅擯。若呵責言。咄男子。汝是賊癡無所知。作如是盜。如是盜者。苾芻亦得波羅市迦不應共住。yaḥ punar bhikṣur grāmagatam araṇyagataṃ vā pareṣāṃ adattaṃ steyasaṃkh[yātam ādadī]ta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā saṃbadhnīyād vā pravāsayed vā evaṃ cainaṃ vadet* -- tvaṃ bhoḥ puruṣa cauro ’si bālo ’si mūḍho ’si steyo ’sīty evaṃrūpaṃ bhikṣur adattaṃ ādadānaḥ ayam api bhikṣuḥ pārājayiko bhavaty asaṃvāsyaḥ (義);
indec: 若在欲界初靜慮中有尋有伺 anyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkāḥ savicārāḥ (玄); 若人在此身中 atha yatra kāye sthitaś (真);
pres.part.pass: 若於五陰中説三無爲 skandheṣūcyamānaṃ (真); 
若…若 ruò...ruò 
若…若 ruò...ruò: 
conj: 大臣。殺。縛驅擯 rājā vainaṃ gṛhītvā rājamātro hanyād saṃbadhnīyād pravāsayed (義); 
若…者 ruò…zhě (see also 若) 
若…者 ruò…zhě (see also 若): 
cond: 若僧伽時至聽者 sacet (義);
rel.pron: 若有犯者 yasya syāt āpattiḥ (義); 若造諸罪者 yena (護);若苾芻憶知有犯不發露者 yaḥ (義);
indec: 如夫妻者 yathāpi tāṃ yuvā yuvatiṃ (義);
opt: 若過受者 tata uttari pratigṛhṇīyuḥ (義); 
隨 suí 
隨 suí: follow, listen to, submit; to accompany; subsequently, then CTP 
inst: 隨自心念 cintānumataiś cittasaṃkalpair (義);
pref:隨從 tasyānuvṛtti (義); pref: 隨煩惱 upakleśaḥ (玄); 
是 shì 
是 shì: indeed, yes, right; to be; demonstrative pronoun, this, that CTP 
indec: 是中 atra (義);
dem.pron: 是故 tasmāt (義); 
屬 shǔ 
屬 shǔ: class, category, type; to belong to CTP 
gen: 煩惱則無屬 kleśā na kasyacit (什); 所屬 kasyacit (什); 
所 suǒ 
所 suǒ: place, location; numerary adjunct CTP 
perf.part.pass: 十染所逼迫 daśasaṃkleśapīḍitaḥ (玄); 慳垢所染汚 saṃkliṣṭāḥ (玄); 癡暗法所覆 tamaskandhena onaddhā (玄); 蘊蓋所蔽障 āvṛtanīvatanīvaraṇebhiḥ (玄); 謂所餘諸色 pariśiṣṭaṃ rūpāyatanam (真); 謂所餘色 pariśiṣṭaṃ rūpāyatanam (玄); 所住 sthita (玄);
rel.pron.: yat tad āryā ācakṣate upekṣakaḥ 眾聖所說 (玄); 所謂菩薩成就神通智業圓滿 yad abhijñājñānakarmaṇaḥ paripūriḥ (玄); rel: 何者諸法是所簡擇 為令他簡擇彼法 佛世尊說阿毘達磨 katame punas te dharmā yeṣāṃ pravicayārtham abhidharmopadeśa ity āha (真)(玄); 
爲 wéi 
爲 wéi: do, handle, govern, act; be CTP 
inst: 世爲三火燒 tribhir agnibhir dahyati lokaṃ (玄); āvṛtanīvatanīvaraṇebhiḥ 乃爲諸障所障覆(玄); 
爲 wèi 
爲 wèi: do, handle, govern, act; be CTP 
dat: 爲摧憍慢幢 mānadhvajapātanatāyai (玄); 
已 yǐ 
已 yǐ: already; finished; stop CTP 
ger: 諸惡業 pāpaṃ karma karitvāna yena gacchanti durgatim* (玄); 受得已 pratigṛhya (義);
perf.part.pass: 已説 uddiṣṭaṃ (義); 
以 yǐ 
以 yǐ: by means of; thereby, therefore; consider as; in order to CTP 
inst: 以餘言說 anekaparyāyeṇa (義); 以染纒心 avalavipariṇatena cittena (義); 
亦 yì 
亦 yì: 
conj: 亦應如實答 apy anuśrāvaṇaṃ bhavati (義); 
異 yì 
異 yì: 
pref: 異熟 vipāka (玄); 
因 yīn 
因 yīn: cause, reason; by; because (of) CTP 
dat: 何法名為彼所簡擇因此傳佛說對法耶 katame punas te dharmā yeṣāṃ pravicayārtham abhidharmopadeśa ity āha (final dativ by -artham) (玄); 
應 yīng 
應 yīng: should, ought to, must 
opt: 應許 anujānīyāt (義);
grdv: 不應共住 asaṃvāsyaḥ (義); 應…受 pratigrahītavyāḥ(義); 應共分 saṃvibhaktavyā (義); 
由 yóu 
由 yóu: cause, reason; from CTP 
inst: 由眼見色 cakṣuṣā rūpāṇi paśyati (真); 三種由身起 kāyena trividhaṃ pāpaṃ (玄);
abl: 由 yasmād (真) (玄); 
於 yú 
於 yú: in, at, on; interjection alas! CTP 
acc: 誹謗於甚深佛所説妙法 pratikṣipanti saddharmaṃ gambhīraṃ jinabhāṣitam (玄);
loc: 於此勝苾芻衆中 bhikṣuparṣadi (義); 於欲界 kāmadhātau (真); loc. pl: 於父母師長 mātāpitṛṣu jyeṣṭheṣu (玄);
inst: 於異時 pareṇa samayena (義);
gen: (partitive) 苾芻於此隨犯一一事 yeṣāṃ bhikṣur anyatamānyatamam āpattim adhyāpatya(義); 
於…中 yú zhōng 
於…中 yú zhōng: 
loc: 於修道中 bhāvanāmārge (玄); 於五陰中 skandheṣu (真); 於身中 asmin śarīre (真)(玄); 
與 yǔ 
與 yǔ: and; with; to; for; give, grant CTP 
indec:不得與諸苾芻共住 na labhate bhikṣubhiḥ sārdhaṃ saṃvāsaṃ bhogaṃ vā (義); 與女人身相觸 mātṛgrāmeṇa sārdhaṃ kāyasaṃsargaṃ (義); 
圓 yuán 
圓 yuán: 
pref.: 圓滿 paripūriḥ (玄); 圓滿清淨 pariśuddhaḥ (玄); 
在 zài 
在 zài: be at, in, on; consist in, rest CTP 
loc: 在處界 dhātuṣv āyataneṣu (玄); 在自地 svabhūmike (真); 在修道 bhāvanāmārge (真);
indec: 在此在彼 ihāmutreti (真);
nom.ag: 或在身或在心地 kāyikī caitasikī (真); 
在…中 zài zhōng 
在…中 zài zhōng: 
loc: 在欲界初靜慮中 kāmadhātau prathame ca dhyāne (真); 人在此身中 yatra kāye sthitaś (真); 在色等蘊中 skandheṣu (玄); 
雜 zá 
雜 zá: 
pref: 十雜染逼迫 daśasaṃkleśapīḍitaḥ (護); 
增上 zēng shàng 
增上 zēng shàng: 
pref: 增上慢 abhimānāt (義); 
者 zhě 
者 zhě: that which; he who; those who CTP 
nom.ag: 名惡行者 pāpakāriṇaḥ (玄); 無心者 acittaka (玄);
indec: 自性者次第 svabhāvas tu yathākramaṃ (玄); 
正 zhèng 
正 zhèng: 
pref: 正等淨 saṃprasādāc (玄); 正知 saṃprajānaḥ(玄) 
之 zhī 
之 zhī: it, him her, them; go to CTP 
dem: 解說之 (’bhidharmakośaṃ) vaktum ādriyata iti (真); 如汝所欲。我亦許之。 yathecchasi tathā ’stu (真);
gen: 心心所法生之 cittacaittānāṃ (玄); 心之細性 cittasūkṣmatā (真); 色之自性 rūpasya svabhāva iti (玄); 栴檀之香 candanasya gandhādayaḥ (玄); 彼法及心之生等相 ye jātyādayaś cittasya ca (玄); 
中 zhōng 
中 zhōng: central; center, middle; in the midst of; hit (target); attain CTP 
loc: 人中追求爲大苦 paryeṣṭidukhaṃ manujeṣu 
諸 zhū 
諸 zhū: several, various 
pl: 諸法 te dharmā (真); 
性 xìng 
性 xìng: nature, character, sex CTP 
abs: 心之細性 cittasūkṣmatā (真); 
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Go to Wiki Documentation