Pratikriyāvastūddāna
|
Pāṇḍulohitakavastūddāna
|
Pāṇḍulohitaka: tarjanīyaṃ karma
|
Śreyaka: nigarhanīyaṃ karma
|
Aśvaka & Punarvasaka: pravāsanīyaṃ karma
|
Uttara: pratisaṃharanīyaṃ karma
|
Chanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
|
Ariṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
|
Udayin: parivāsa
|
Udayin: mūlaparivāsa
|
Udayin: mūlāpakaṛṣa
|
Udayin: mānāpya
|
Udayin: āvarhaṇa
|