You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune |
bodhisattvairmahāsattvair bhāṣadbhirjinapuṃgavaiḥ || 8.1 || 
anāryajuṣṭadurgandhamakīrtikaram eva ca |
kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune || 8.2 || 
bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāś ca ye |
mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe || 8.3 || 
svājanyādvyabhicārāc ca śukraśoṇitasaṃbhavāt |
udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet || 8.4 || 
māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |
gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || 8.5 || 
mrakṣaṇaṃ varjayettailaṃ śalyaviddheṣu na svapet |
chidrāc chidreṣu sattvānāṃ yacca sthānaṃ mahadbhayam || 8.6 || 
āhārājjāyate darpaḥ saṃkalpo darpasaṃbhavaḥ |
saṃkalpajanito rājastasmād api na bhakṣayet || 8.7 || 
saṃkalpāj jāyate rāgaś cittaṃ rāgeṇa muhyate |
mūḍhasya saṃgatir bhavati jāyate na ca mucyate || 8.8 || 
lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam |
ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 8.9 || 
yo ’tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ |
lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane || 8.10 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login