You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |
māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet || 10.11 || 
māyāvetālayantrābhaṃ svapnaṃ vidyuddhanaṃ sadā |
trisaṃtativyavacchinnaṃ jagatpaśyan vimucyate || 10.12 || 
ayoniśo vikalpena vijñānaṃ saṃpravartate |
aṣṭaghā navadhā citraṃ taraṃgāṇi mahodadhau || 10.13 || 
(108,1) vāsanair bṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam |
bhramate gocare cittamayaskānte yathāyasam || 10.14 || 
āśritā sarvabhūteṣu gotrabhūstarkavarjitā |
nivartate kriyāmuktā jñānajñeyavivarjitā || 10.15 || 
māyopamaṃ samādhiṃ ca daśabhūmivinirgatam |
paśyatha cittarājānaṃ saṃjñāvijñānavarjitam || 10.16 || 
parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam |
vimāne padmasaṃkāśe māyāgocarasaṃbhave || 10.17 || 
tasmin pratiṣṭhito bhavatyanābhogacariṃ gataḥ |
karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 10.18 || 
saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt |
bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 10.19 || 
naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṃtatiḥ |
pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 10.20 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login