You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
upāyadeśanā mahyaṃ nāhaṃ deśemi lakṣaṇam |
bālā gṛhṇanti bhāvena lakṣaṇaṃ lakṣyam eva ca || 10.21 || 
sarvasya vettā na ca sarvavettā sarvasya madhye na ca sarvamasti |
bālā vikalpenti budhaś ca loko na cāpi budhyāmi na ca bodhayāmi || 10.22 || 
prajñaptir nāmamātreyaṃ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra bālair vikalpyate || 10.23 || 
nābhūtvā jāyate kiṃcitpratyayair na vinaśyate |
vandhyāsutākāśapuṣpaṃ yadā paśyati saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 10.24 || 
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñānanivṛtter nirvṛto hy aham |
(na vinaśyati lakṣaṇaṃ yatra bālair vikalpyate) || 10.25 || 
yathā kṣīṇe mahatyoghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 10.26 || 
(109,1) śūnyāś ca niḥsvabhāvāś ca māyopamā ajātakāḥ |
sadasanto na vidyante bhāvāḥ svapnopamā ime || 10.27 || 
svabhāvamekaṃ deśemi tarkavijñaptivarjitam |
āryāṇāṃ gocaraṃ divyaṃ svabhāvadvayavarjitam || 10.28 || 
khadyotā iva mattasya yathā citrā na santi ca |
dṛśyante dhātusaṃkṣobhādevaṃ lokaḥ svabhāvataḥ || 10.29 || 
tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |
na cāsau vidyate māyā evaṃ dharmāḥ svabhāvataḥ || 10.30 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login