You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
na grāhako na ca grāhyaṃ na bandhyo na ca bandhanam |
māyāmarīcisadṛśaṃ svapnākhyaṃ timiraṃ yathā || 10.31 || 
yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |
tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ || 10.32 || 
na hy atra kācidvijñaptir nabhe yadvanmarīcayaḥ |
evaṃ dharmān vijānanto na kiṃcitpratijānati || 10.33 || 
sadasataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ || 10.34 || 
svapnaṃ ca lokaṃ ca samasvabhāvaṃ rūpāṇi citrāṇi hi tatra cāpi |
dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca || 10.35 || 
cittaṃ hi traidhātukayoniretadbhrāntaṃ hi cittamihamutra dṛśyate |
na kalpayellokamasatta eṣāmetādṛśīṃ lokagatiṃ viditvā || 10.36 || 
saṃbhavaṃ vibhavaṃ caiva mohāt paśyanti bāliśāḥ |
na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati || 10.37 || 
akaniṣṭhabhavane divye sarvapāpavivarjite |
nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 10.38 || 
balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ |
tatra budhyanti saṃbuddhā nirmitastviha budhyate || 10.39 || 
(110,1) nirmāṇakoṭyo hy amitā buddhānāṃ niścaranti ca |
sarvatra bālāḥ śṛṇvanti dharmaṃ tebhyaḥ pratiśrutvā (?) || 10.40 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login