You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam |
vyāpinamacalaṃ śuddhamacitraṃ citrasaṃbhavam || 10.41 || 
vijñaptigotrasaṃchannamālīnaṃ sarvadehinām |
bhrānteś ca vidyate māyā na māyā bhrāntikāraṇam || 10.42 || 
cittasya mohenāpyasti yatkiṃcidapi vidyate |
svabhāvadvayanibaddhamālayavijñānanirmitam |
lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam || 10.43 || 
vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet |
tadā putro bhaven mahyaṃ niṣpannadharmavartakaḥ || 10.44 || 
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
asadbhūtasamāropo nāsti lakṣyaṃ na lakṣaṇam || 10.45 || 
aṣṭadravyakametattu kāyasaṃsthānamindriyam |
rūpaṃ kalpanti vai bālā bhrāntāḥ saṃsārapañjare || 10.46 || 
hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam |
ajānānā nayam idaṃ bhramanti tribhavālaye || 10.47 || 
sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |
kalpanāccāpi nirmāṇaṃ nāsti svapnopamaṃ bhavam |
parīkṣenna saṃsarennāpi nirvāyāt || 10.48 || 
cittaṃ vicitraṃ bījākhyaṃ khyāyate cittagocaram |
khyātau kalpanti utpattiṃ bālāḥ kalpadvaye ratāḥ || 10.49 || 
ajñāna tṛṣṇā karmaṃ ca cittacaittā na mārakam |
pravartati tato yasmāt pāratantryaṃ hi tanmatam || 10.50 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login