You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
te ca kalpanti yadvastu cittagocaravibhramam |
kalpanāyāmaniṣpannaṃ mithyābhrāntivikalpitam || 10.51 || 
cittaṃ pratyayasaṃbaddhaṃ pravartati śarīriṇām |
pratyayebhyo vinirmuktaṃ na paśyāmi vadāmy aham || 10.52 || 
pratyayebhyo vinirmuktaṃ svalakṣaṇavivarjitam |
na tiṣṭhati yadā dehe tena mahyamagocaram || 10.53 || 
(111,1) rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |
pralobhya krīḍati gṛhe vane mṛgasamāgamam || 10.54 || 
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ hi sutāṃ bhūtakoṭiṃ vadāmy aham || 10.55 || 
taraṃgā hyudadheryadvatpavanapratyayoditāḥ |
nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 10.56 || 
ālayaughas tathā nityaṃ viṣayapavaneritaḥ |
citraistaraṃgavijñānair nṛtyamānaḥ pravartate || 10.57 || 
grāhyagrāhakabhāvena cittaṃ namati dehinām |
dṛśyasya lakṣaṇaṃ nāsti yathā bālair vikalpyate || 10.58 || 
paramālayavijñānaṃ vijñaptirālayaṃ punaḥ |
grāhyagrāhakāpagamāttathatāṃ deśayāmy aham || 10.59 || 
nāsti skandheṣv ātmā na sattvo na ca pudgalaḥ |
utpadyate ca vijñānaṃ vijñānaṃ ca nirudhyate || 10.60 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login