You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
nimnonnataṃ yathā citre dṛśyate na ca vidyate |
tathā bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate || 10.61 || 
gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā |
dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate || 10.62 || 
pramāṇendriyanirvṛttaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 10.63 || 
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 10.64 || 
pratyayair hetudṛṣṭāntaiḥ pratijñā kāraṇena ca |
svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 10.65 || 
adṛśyaṃ kulādidṛṣṭāntair utpattiṃ vādayāmyaham |
svapnavibhramamāyākhyaṃ śūnyaṃ vai kalpitaṃ jagat || 10.66 || 
anāśritaś ca trailokye adhyātmaṃ ca bahis tathā |
anutpannaṃ bhavaṃ dṛṣṭvā kṣāntyan utpatti jāyate || 10.67 || 
māyopamasamādhiṃ ca kāyaṃ manomayaṃ punaḥ |
abhijñā vaśitā tasya balā cittasya citritā || 10.68 || 
bhāvā yeṣāṃ hy anutpannāḥ śūnyā vai asvabhāvakāḥ |
teṣāmutpadyate bhrāntiḥ pratyayaiś ca nirudhyate || 10.69 || 
(112,1) cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |
anyanna vidyate dṛśyaṃ yathā bālair vikalpyate || 10.70 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login