You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete vaśabhūtaiḥ kutārkikaiḥ || 10.91 || 
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |
tadā nair vāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 10.92 || 
sarvarūpāvabhāsaṃ hi yadā cittaṃ pravartate |
nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam || 10.93 || 
tadā yogī hy anābhāsaṃ prajñayā paśyate jagat |
nimittaṃ vastuvijñaptirmanovispanditaṃ ca yat |
atikramya tu putrā me nirvikalpāś caranti te || 10.94 || 
gandharvanagaraṃ māyā keśoṇḍuka marīcikā |
asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 10.95 || 
anutpannāḥ sarvabhāvā bhrāntimātraṃ hi dṛśyate |
bhrāntiṃ kalpenti utpannāṃ bālāṃ kalpadvaye ratāḥ || 10.96 || 
aupapattyaṅgikaṃ cittaṃ vicitraṃ vāsanāsaṃbhavam |
pravartate taraṃgaughaṃ tacchedān na pravartate || 10.97 || 
vicitrālambanaṃ citraṃ yathā citte pravatate |
tathākāśe ca kuḍye ca kasmān nābhipravartate || 10.98 || 
nimitaṃ kiṃcidālambya yadi cittaṃ pravartate |
pratyayair janitaṃ cittaṃ cittamātraṃ na yujyate || 10.99 || 
(114,1) cittena gṛhyate cittaṃ nāsti kiṃcitsahetukam |
cittasya dharmatā śuddhā gagane nāsti vāsanā || 10.100 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login