You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
svacittābhiniveśena cittaṃ vai saṃpravartate |
bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 10.101 || 
cittamālayavijñānaṃ mano yanmanyanātmakam |
gṛhṇāti viṣayān yena vijñānaṃ hi taducyate || 10.102 || 
cittamavyākṛtaṃ nityaṃ mano hyubhayasaṃcaram |
vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat || 10.103 || 
dvāraṃ hi paramārthasya vijñaptidvayavarjitam |
yānatrayavyavasthānaṃ nirābhāse sthitaṃ kutaḥ || 10.104 || 
cittamātraṃ nirābhāsaṃ vihārā buddhabhūmiś ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 10.105 || 
cittaṃ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |
dve bhūmayo vihāraś ca śeṣā bhūmirmamātmikā || 10.106 || 
pratyātmavedyā śuddhā ca bhūmiś cāpi mamātmikā |
māheśvaraparasthānamakaniṣṭhe virājate || 10.107 || 
hutāśanasyaiva yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti ye || 10.108 || 
nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam |
tatra deśanti yānāni eṣā bhūmirmamātmikā || 10.109 || 
nāsti kālo hy adhigame bhūmīnāṃ kṣatresaṃkrame |
cittamātramatikramya nirābhāse sthitaṃ phalam || 10.110 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login