You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |
abhilāpasaṃbhavo bhāvo nāstīti ca na vidyate || 10.121 || 
nirvastuko hy abhilāpastatsaṃvṛtyāpi na vidyate |
viparyāsasya vastutvāc copalabdhir na vidyate || 10.122 || 
vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate |
viparyāsasya vastutvād yad yad evopalabhyate |
niḥsvabhāvaṃ bhavet taddhi sarvathāpi na vidyate || 10.123 || 
yadetaddṛśyate citraṃ cittaṃ dauṣṭhulyavāsitam |
rūpāvabhāsagrahaṇaṃ bahirdhā cittavibhramam || 10.124 || 
vikalpenāvikalpena vikalpo hi prahīyate |
vikalpenāvikalpena śūnyatātattvadarśanam || 10.125 || 
māyāhastī yathā citraṃ patrāṇi kanakā yathā |
tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite || 10.126 || 
āryo na paśyate bhrāntiṃ nāpi tattvaṃ tadantare |
bhrāntir eva bhavet tattvaṃ yasmāttattvaṃ tadantare || 10.127 || 
bhrāntiṃ vidhūya sarvāṃ tu nimittaṃ yadi jāyate |
saiva cāsya bhavedbhrāntir aśuddhaṃ timiraṃ yathā || 10.128 || 
keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt |
viṣayeṣu tadvadbālānāṃ grahaṇaṃ saṃpravartate || 10.129 || 
(116,1) keśoṇḍukaprakhyamidaṃ marīcyudakavibhramam |
tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate || 10.130 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login