You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
naikāyikāś ca tīrthyāś ca dṛṣṭim ekāṃśam āśritāḥ |
cittamātre visaṃmūḍhā bhāvaṃ kalpenti bāhiram || 10.221 || 
pratyekabodhiṃ buddhatvam arhattvaṃ buddhadarśanam |
gūḍhabījaṃ bhavedbodhau svapne vai sidhyate tu yaḥ || 10.222 || 
kutra keṣāṃ kathaṃ kasmāt kimarthaṃ ca vadāhi me |
mayācittamatiśāntaṃ sadasatpakṣadeśanām || 10.223 || 
cittamātre vimūḍhānāṃ māyānāstyastideśanām |
utpādabhaṅgasaṃyuktaṃ lakṣyalakṣaṇavarjitam || 10.224 || 
vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |
bimbaughajalatulyādau cittabījaṃ pravartate || 10.225 || 
yadā cittaṃ manaś cāpi vijñānaṃ na pravartate |
tadā manomayaṃ kāyaṃ labhate buddhabhūmi ca || 10.226 || 
pratyayā dhātavaḥ skandhā dharmāṇāṃ ca svalakṣaṇam |
prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ || 10.227 || 
māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet |
tattvaṃ hi lakṣaṇairmuktaṃ yuktihetuvivarjitam || 10.228 || 
pratyātmavedyamāryāṇāṃ vihāraṃ tu smaretsadā |
yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet || 10.229 || 
sarvaprapañcopaśamād bhrānto nābhipravartate |
prajñā yāvadvikalpante bhrāntistāvatpravartate || 10.230 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login