You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā |
utpādavādināṃ dṛṣṭir na tvanutpādavādinām || 10.231 || 
ekatvamanyatvobhayāmīśvarāc ca yadṛcchayā |
kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 10.232 || 
saṃsārabījaṃ vijñānaṃ sati dṛśye pravartate |
kuḍye sati yathā citraṃ parijñānān nirudhyate || 10.233 || 
māyāpuruṣavannṝṇāṃ mṛtajanma pravartate |
mohāttathaiva bālānāṃ bandhamokṣaṃ pravartate || 10.234 || 
adhyātmabāhyaṃ dvividhaṃ dharmāś ca pratyayāni ca |
etadvibhāvayan yogī nirābhāse pratiṣṭhate || 10.235 || 
(123,1) na vāsanair bhidyate cittaṃ na cittaṃ vāsanaiḥ saha |
abhinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam || 10.236 || 
malavadvāsanā yasya manovijñānasaṃbhavā |
paṭaśuklopamaṃ cittaṃ vāsanair na virājate || 10.237 || 
yathā na bhāvo nābhāvo gaganaṃ kathyate mayā |
ālayaṃ hi tathā kāye bhāvābhāvavivarjitam || 10.238 || 
manovijñānavyāvṛttaṃ cittaṃ kāluṣyavarjitam |
sarvadharmāvabodhena cittaṃ buddhaṃ vadāmy aham || 10.239 || 
trisaṃtativyavacchinnaṃ sattāsattāvivarjitam |
cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā || 10.240 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login