You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
dve svabhāvo bhavet sapta bhūmayaś cittasaṃbhavāḥ |
śeṣā bhaveyur niṣpannā bhūmayo buddhabhūmi ca || 10.241 || 
rūpī cārūpyadhātuś ca kāmadhātuś ca nirvṛtiḥ |
asmin kalevare sarvaṃ kathitaṃ cittagocaram || 10.242 || 
upalabhyate yadā yāvadbhrāntistāvatpravartate |
bhrāntiḥ svacittasaṃbodhān na pravartate na nivartate || 10.243 || 
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet || 10.244 || 
triyānamekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 10.245 || 
utpattir dvividhā mahyaṃ lakṣaṇādhigamau ca yā |
caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā || 10.246 || 
saṃsthānākṛtiviśeṣair bhrāntiṃ dṛṣṭvā vikalpyate |
nāmasaṃsthānavirahāt svabhāvamāryagocaram || 10.247 || 
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |
vikalpakalpanābhāvāt svabhāvamāryagocaram || 10.248 || 
nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam |
tathatā cittanirmuktaṃ kalpanaiś ca vivarjitam || 10.249 || 
yad yad vastu na śuddhiḥ syāt saṃkleśo nāpi kasyacit |
yasmāc ca śuṃdhyate cittaṃ saṃkleśaś cāpi dṛśyate |
tasmāt tattvaṃ bhavedvastu viśuddhamāryagocaram || 10.250 || 
(124,1) pratyayair janitaṃ lokaṃ vikalpaiś ca vivarjitam |
māyādisvapnasadṛśaṃ vipaśyanto vimucyate || 10.251 || 
dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ |
bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā || 10.252 || 
cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam |
bhrāntiś ca dauṣṭhulyamayī tena cittaṃ na dṛśyate || 10.253 || 
bhrāntimātraṃ bhavet tattvaṃ tattvaṃ nānyatra vidyate |
na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt || 10.254 || 
lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam |
vidhūtaṃ hi bhavet tena svacittaṃ paśyato jagat || 10.255 || 
cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet |
tathatālambane sthitvā cittamātramatikramet || 10.256 || 
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthito yogī mahāyānaṃ sa paśyati || 10.257 || 
anābhogagatiḥ śāntā praṇidhānair viśodhitā |
jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati || 10.258 || 
cittasya gocaraṃ paśyetpaśyejjñānasya gocaram |
prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate || 10.259 || 
cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ |
dve satye buddhabhūmiś ca prajñā yatra pravartate || 10.260 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login