You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
phalaprāptiś ca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā |
sarvadharmāvabodhena buddhajñānaṃ viśudhyate || 10.261 || 
cakṣuś ca rūpamāloka ākāśaś ca manas tathā |
ebhirutpadyate nṝṇāṃ vijñānaṃ hyālayodbhavam || 10.262 || 
grāhyaṃ grāho grahītā ca nāsti nāma hy avastukam |
nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ || 10.263 || 
arthe nāma hy asaṃbhūtamartho nāmni tathaiva ca |
hetvahetusamutpannaṃ vikalpaṃ na vikalpayet || 10.264 || 
sarvabhāvasvabhāvo ’san vacanaṃ hi tathāpyasat |
śūnyatāṃ śūnyatārthaṃ vā bālo ’paśyan vidhāvati || 10.265 || 
(125,1) satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā |
ekatvaṃ pañcadhāsiddhamidaṃ satyaṃ prahīyate || 10.266 || 
prapañcamārabhedyaś ca astināsti vyatikramet |
nāsticchando bhave mithyāsaṃjñā nairātmyadarśanāt || 10.267 || 
śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam |
satyaṃ paraṃ hy avaktavyaṃ nirodhe dharmadarśanam || 10.268 || 
ālayaṃ hi samāśritya mano vai saṃpravartate |
cittaṃ manaś ca saṃśritya vijñānaṃ saṃpravartate || 10.269 || 
samāropaṃ samāropya tathatā cittadharmatā |
etadvibhāvayan yogī cittamātrajñatāṃ labhet || 10.270 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login