You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
manaś ca lakṣaṇaṃ vastu nityānitye na manyate |
utpādaṃ cāpy anutpādaṃ yogī yoge na manyate || 10.271 || 
arthadvayaṃ na kalpenti vijñānaṃ hyālayodbhavam |
ekamarthaṃ dvicittena na jānīte tadudbhavam || 10.272 || 
na vaktā na ca vācyo ’sti na śūnyaṃ cittadarśanāt |
adarśanāt svacittasya dṛṣṭijālaṃ pravartate || 10.273 || 
pratyayāgamanaṃ nāsti indriyāṇi na kecana |
na dhātavo na ca skandhā na rāgo na ca saṃskṛtam || 10.274 || 
karmaṇo ’gniṃ na vai pūrvaṃ na kṛtaṃ na ca saṃskṛtam |
na koṭi na ca vai śaktir na mokṣo na ca bandhanam || 10.275 || 
avyākṛto na bhāvo ’sti dharmādharmaṃ na caiva hi |
na kālaṃ na ca nirvāṇaṃ dharmatāpi na vidyate || 10.276 || 
na ca buddho na satyāni na phalaṃ na ca hetavaḥ |
viparyayo na nirvāṇaṃ vibhavo nāsti saṃbhavaḥ || 10.277 || 
dvādaśāṅgaṃ na caivāsti antānantaṃ na caiva hi |
sarvadṛṣṭiprahāṇāya cittamātraṃ vadāmy aham || 10.278 || 
kleśāḥ karmapathā dehaḥ kartāraś ca phalaṃ ca vai |
marīcisvapnasaṃkāśā gandharvanagaropamāḥ || 10.279 || 
cittamātravyavasthānādvayāvṛttaṃ bhāvalakṣaṇam |
cittamātrapratiṣṭhānāc chāśvatocchedadarśanam || 10.280 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login