You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathā budhaiḥ || 10.301 || 
hemaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 10.302 || 
śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ |
rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ || 10.303 || 
bodhisattvo ’pi trividho buddhānāṃ nāsti lakṣaṇam |
citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate || 10.304 || 
nāsti vai kalpito bhāvaḥ paratantraṃ ca vidyate |
samāropāpavādaṃ ca vikalpaṃ no vinaśyati || 10.305 || 
kalpitaṃ yadyabhāvaḥ syāt paratantrasvabhāvataḥ |
vinābhāvena vai bhāvaṃ bhāvaś cābhāvasaṃbhavaḥ || 10.306 || 
parikalpitaṃ samāśritya paratantraṃ pralabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 10.307 || 
atyantaṃ cāpy aniṣpannaṃ kalpitena parodbhavam |
tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 10.308 || 
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 10.309 || 
pañca dharmā bhavet tatvaṃ svabhāvā hi trayas tathā |
etadvibhāvayan yogī tathatāṃ nātivartate || 10.310 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login