You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
kambalā nīlaraktāś ca kāṣāyo gomayena ca |
kardamaiḥ phalapatraiś ca śuklān yogī rajetsadā || 10.331 || 
śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam |
pātrārthaṃ dhārayed yogī paripūrṇaṃ ca māgadham || 10.332 || 
caturaṅgulaṃ bhavec chastraṃ kubjaṃ vai vastucchedanaḥ |
śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ || 10.333 || 
krayavikrayo na kartavyo yoginā yogivāhinā |
ārāmikaiś ca kartavyam etad dharmaṃ vadāmy aham || 10.334 || 
guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā |
gṛhasthair na ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmy aham || 10.335 || 
śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |
palāle ’bhyavakāśe ca yogī vāsaṃ prakalpayet || 10.336 || 
trivastraprāvṛto nityaṃ śmaśānād yatra kutracit |
vastrārthaṃ saṃvidhātavyaṃ yaś ca dadyāt sukhāgatam || 10.337 || 
yugamātrānusārī syāt piṇḍabhakṣaparāyaṇaḥ |
kusumebhyo yathā bhramarās tathā piṇḍaṃ samācaret || 10.338 || 
gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet |
taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām || 10.339 || 
rājāno rājaputrāś ca amātyāḥ śreṣṭhinas tathā |
piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 10.340 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login