You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vibhrāmya gatayaḥ sarvā bhavād udvegamānasaḥ |
yogānārabhate citrāṃ gatvā śivapathīṃ śubhām || 10.351 || 
somabhāskarasaṃsthānaṃ padmapatrāṃśusaprabham |
gaganāgnicitrasadṛśaṃ yogī puñjān prapaśyate || 10.352 || 
nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te |
śrāvakatve nipātyanti pratyekajinagocare || 10.353 || 
vidhūya sarvāṇyetāni nirābhāso yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |
śiro hi tasya mārjanti nimittaṃ tathatānugāḥ || 10.354 || 
asty anākārato bhāvaḥ śāśvatocchedavarjitaḥ |
sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 10.355 || 
ahetuvāde kalpyante ahetU_ucchedadarśanam |
bāhyabhāvāparijñānān nāśayiṣyanti madhyamam || 10.356 || 
bhāvagrāhaṃ na mokṣyante mā bhūd ucchedadarśanam |
samāropāpavādena deśayiṣyanti madhyamam || 10.357 || 
(131,1) cittamātrāvabodhena bāhyabhāvā vyudāśrayā |
vinivṛttirvikalpasya pratipat saiva madhyamā || 10.358 || 
cittamātraṃ na dṛśyanti dṛśyābhāvān na jāyate |
pratipan madhyamā caiṣā mayā cānyaiś ca deśitā || 10.359 || 
utpādaṃ cāpy anutpādaṃ bhāvābhāvaś ca śūnyatā |
naiḥsvabhāvyaṃ ca bhāvānāṃ dvayam etan na kalpayet || 10.360 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login