You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
nīlaraktaprakāra hi vijñānaṃ khyāyate nṛṇām |
taraṃgacittasādharmyaṃ vada kasmān mahāmune || 10.391 || 
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |
vṛttiś ca varṇyate citte lakṣaṇārthaṃ hi bāliśāḥ || 10.392 || 
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 10.393 || 
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṃgaiḥ sahasādṛśā || 10.394 || 
uadadhistaraṃgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmād buddhyā na gṛhyate || 10.395 || 
bālānāṃ buddhivaikalyād ālayaṃ hy udadher yathā |
taraṃgavṛttisādharmyā dṛṣṭāntenopanīyate || 10.396 || 
udeti bhāskaro yadvat samaṃ hīnottame jane |
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 10.397 || 
kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |
bhāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate || 10.398 || 
udadher yathā taraṃgāṇi darpaṇe supine yathā |
dṛśyante yugapatkāle tathā cittaṃ svagocare |
vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate || 10.399 || 
vijñānena vijānāti manasā manyate punaḥ |
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite || 10.400 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login