You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
yattu ālayavijñānaṃ tadvijñānaṃ pravartate |
ādhyātmikaṃ hyāyatanaṃ bhavedbāhyaṃ yadābhayā || 10.411 || 
nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yathābudhaiḥ |
saṃskṛtāsaṃskṛtaṃ nityaṃ kalpyate na ca vidyate || 10.412 || 
gandharvanagaraṃ māyā mṛgatṛṣṇāmbhasāṃ yathā |
asanto vā vidṛśyante paratantraṃ tathā bhavet || 10.413 || 
ātmendriyopacāraṃ hi tricitte deśayāmy aham |
cittaṃ manaś ca vijñānaṃ svalakṣaṇavisaṃyutā || 10.414 || 
cittaṃ manaś ca vijñānaṃ nairātmyaṃ syād dvayaṃ tathā |
pañca dharmāḥ svabhāvā hi buddhānāṃ gocaro hy ayam || 10.415 || 
lakṣaṇena bhavet rīṇī ekaṃ vāsanahetukāḥ |
raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate || 10.416 || 
nairātmyamadvayaṃ cittaṃ manovijñānam eva ca |
pañca dharmāḥ svabhāvā hi mama gotre na santi te || 10.417 || 
(135,1) cittalakṣaṇanirmuktaṃ vijñānamanavarjitam |
dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet || 10.418 || 
kāyena vācā manasā na tatra kriyate śubham |
gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam || 10.419 || 
abhijñair vaśitaiḥ śuddhaṃ samādhibalamaṇḍitam |
kāyaṃ manomayaṃ cittaṃ gotraṃ tāthāgataṃ śubham || 10.420 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login