You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
pratyātmavedyaṃ hy amalaṃ hetulakṣaṇavarjitam |
aṣṭamī buddhabhūmiś ca gotraṃ tāthāgataṃ bhavet || 10.421 || 
dūraṃgamā sādhumatī dharmameghā tathāgatī |
etad dhi gotraṃ buddhānāṃ śeṣā yānadvayāvahā || 10.422 || 
sattvasaṃtānabhedena lakṣaṇārthaṃ ca bāliśām |
deśyante bhūmayaḥ sapta buddhaiś cittavaśaṃ gatāḥ || 10.423 || 
vākkāyacittadauṣṭhulyaṃ saptamyāṃ na pravartate |
aṣṭamyāṃ hy āśrayastasya svapnaughasamasādṛśaḥ || 10.424 || 
bhūmyaṣṭamyāṃ ca pañcamyāṃ śilpavidyākalāgamam |
kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye || 10.425 || 
utpādam atha notpādaṃ śūnyāśūnyaṃ na kalpayet |
svabhāvam asvabhāvatvaṃ cittamātre na vidyate || 10.426 || 
idaṃ tathyam idaṃ tathyam idaṃ mithyā vikalpayet |
pratyekaśrāvakāṇāṃ ca deśanā na jinaurasām || 10.427 || 
saccāsacca sato naiva kṣaṇikaṃ lakṣaṇaṃ na vai |
prajñaptidravyasannaiva cittamātre na vidyate || 10.428 || 
bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ |
niḥsvabhāveṣu yā bhrāntis tat satyaṃ saṃvṛtir bhavet || 10.429 || 
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |
abhilāpo vyavahāraś ca bālānāṃ tattvavarjitaḥ || 10.430 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login