You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
cittena dhāryate kāyo mano manyati vai sadā |
vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati || 10.461 || 
tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |
viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 10.462 || 
arhanto hy anuśayāḥ skandhāḥ saṃghaḥ skandhakapañcakaḥ |
nirantarāntaracchedāt karma hy ānantaraṃ bhavet || 10.463 || 
(138,1) nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |
acintyapariṇāminyāś cyuter lābhās tathāgatāḥ || 10.464 || 
siddhāntaś ca nayaś cāpi pratyātmaṃ śāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 10.465 || 
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 10.466 || 
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān || 10.467 || 
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam |
kadalīsvapnamāyābhaṃ lokaṃ paśyed vikalpitam || 10.468 || 
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 10.469 || 
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasminn antare nāsti mayā kiṃcitprakāśitam || 10.470 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login