You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |
svacittaṃ hy arthasaṃkrāntaṃ yadi jānanti paṇḍitāḥ || 10.491 || 
vikalpair na vikalpeta yadvikalpitalakṣaṇam |
kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate || 10.492 || 
anyonyābhinnasaṃbandhād ekavāsanahetukāḥ |
āgantukatvāt tad dvayor na cittaṃ jāyate nṛṇām || 10.493 || 
vikalpaṃ cittacaittārthī tribhave ca pratiṣṭhitāḥ |
yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 10.494 || 
ābhāsabījasaṃyogād dvādaśāyatanāni vai |
āśrayālambyasaṃyogāt prakriyā varṇyate mayā || 10.495 || 
(140,1) yathā hi darpaṇe bimbaṃ keśoṇḍustimirasya vā |
tathā hi vāsanaiś channaṃ cittaṃ paśyanti bāliśāḥ || 10.496 || 
svavikalpakalpite hy arthe vikalpaḥ saṃpravartate |
artho na vidyate bāhyo yathā tīrthyair vikalpyate || 10.497 || 
rajjuṃ yathā hy ajānānāḥ sarpaṃ gṛhṇanti bāliśāḥ |
svacittārtham ajānānā hy arthaṃ kalpenti bāhiram || 10.498 || 
tathā hi rajjuṃ rajjutve ekatvānyatvavarjitam |
kiṃ tu svacittadoṣo ’yaṃ yena rajjur vikalpyate || 10.499 || 
na hi yo yena bhāvena kalpyamāno na lakṣyate |
na tannāstyavagantavyaṃ dharmāṇāmeṣa dharmatā || 10.500 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login