You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
evaṃvidhā yadā yasmin kāle syur dharmadūṣakāḥ |
sarve ca te hy asaṃkathyā mama netrīvināśakāḥ || 10.531 || 
anālapyāś ca vidvadbhir bhikṣukāryaṃ ca varjayet |
kalpitaṃ yatra nāśenti samāropāpavādinaḥ || 10.532 || 
keśoṇḍukamāyābhaṃ svapnagandharvasādṛśam |
marīcyābhadṛśakalpo yeṣāṃ nāstyastidarśanāt || 10.533 || 
nāsau śikṣati buddhānāṃ yasteṣāṃ saṃgrahe caret |
dvayāntapatitā hy ete anyeṣāṃ ca vināśakāḥ || 10.534 || 
viviktaṃ kalpitaṃ bhāvaṃ ye tu paśyanti yoginaḥ |
bhāvābhāvavinirmuktaṃ teṣāṃ vai saṃgrahe caret || 10.535 || 
ākarā hi yathā loke suvarṇamaṇimuktijāḥ |
akarmahetukāś citrā upajīvyāś ca bāliśām || 10.536 || 
tathā hi sattvagotrāṇi citrā vai karmavarjitā |
dṛśyābhāvān na karmāsti na ca vai karmajā gatiḥ || 10.537 || 
bhāvānāṃ bhāvatā nāsti yathā tvāryair vibhāvyate |
kiṃ tu vidyanti vai bhāvā yathā bālair vikalpitāḥ || 10.538 || 
yadi bhāvā va vidyante yathā bālair vikalpitāḥ |
asatsu sattvabhāveṣu saṃkleśo nāsti kasyacit || 10.539 || 
bhāvavaicitryasaṃkleśāt saṃsāraṃ indriyopagaḥ |
ajñānatṛṣṇāsaṃbaddhaḥ pravartate śarīriṇām || 10.540 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login