You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
ādimān hi bhavel loko yady abhūtvā pravartate |
pūrvā ca koṭir naivāsti saṃsārasya vadāmy aham || 10.551 || 
tribhavaḥ sarvasaṃkhyātaṃ yadyabhūtvā pravartate |
śvānoṣṭrakharaśṛṅgāṇām utpattiḥ syān na saṃśayaḥ || 10.552 || 
yadyabhūtvā bhaveccakṣū rūpaṃ vijñānam eva ca |
kaṭamukuṭapaṭādyānāṃ mṛtpiṇḍāt saṃbhavo bhavet || 10.553 || 
paṭaiś ca vai kaṭo nāsti paṭo vai vīraṇais tathā |
eka ekatrā saṃbhūtaḥ pratyayaiḥ kiṃ na jāyate || 10.554 || 
tajjīvaṃ taccharīraṃ ca yac cābhūtvā pravartate |
paravādā hy amī sarve mayā ca samudāhṛtāḥ || 10.555 || 
uccārya pūrvapakṣaṃ ca matisteṣāṃ nivāryate |
nivārya tu matis teṣāṃ svapakṣaṃ deśayāmy aham || 10.556 || 
atorthaṃ tīrthavādānāṃ kṛtamuccāraṇaṃ mayā |
mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 10.557 || 
(144,1) pradhānājjagadutpannaṃ kapilāṅgo ’pi durmatiḥ |
śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā || 10.558 || 
na bhūtaṃ nāpi cābhūtaṃ pratyayair na ca pratyayāḥ |
pratyayānāmasadbhāvādabhūtaṃ na pravartate || 10.559 || 
sadasatpakṣavigato hetupratyayavarjitaḥ |
utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 10.560 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login