You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam |
ahetukaṃ sadā paśyan vikalpo na pravartate || 10.561 || 
gandharvamṛgatṛṣṇābhaṃ keśoṇḍukanibhaṃ sadā |
sadasatpakṣavigataṃ hetupratyayavarjitam |
ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate || 10.562 || 
vastu na vidyate paśyaṃścittamātraṃ na vidyate |
avastukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.563 || 
vastumālambanīkṛtya cittaṃ saṃjāyate nṛṇām |
ahetukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.564 || 
tathatā cittamātraṃ ca āryavastunayasya tu |
vidyante na ca vidyante na te mannayakovidāḥ || 10.565 || 
grāhyagrāhakabhāvena yadi cittaṃ pravartate |
etad dhi laukikaṃ cittaṃ cittamātraṃ na yujyate || 10.566 || 
dehabhogapratiṣṭhābhaṃ svapnavajjāyate yadi |
dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam || 10.567 || 
svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā |
na chindate na spṛśate tathā cittaṃ svadarśane || 10.568 || 
na paraṃ na ca vai tantraṃ kalpitaṃ vastum eva ca |
pañca dharmā dvicittaṃ ca nirābhāse na santi vai || 10.569 || 
utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam |
utpādakaṃ hi saṃdhāya naiḥsvabhāvyaṃ vadāmy aham || 10.570 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login