You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
atha vaicitryasaṃsthāne kalpā ca yadi jāyate |
ākāśe śaśaśṛṅge ca arthābhāsaṃ bhaviṣyati || 10.571 || 
arthābhāsaṃ bhaveccittaṃ tadarthaḥ syād akalpitaḥ |
na ca vai kalpito hy arthaś cittādanyo ’bhilapyate || 10.572 || 
(145,1) anādimati saṃsāre artho vai nāsti kutracit |
apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate || 10.573 || 
yadyabhāvena puṣṭiḥ syāc chaśaśṛṅge ’pi tadbhavet |
na cābhāvena vai puṣṭo vikalpaḥ saṃpravartate || 10.574 || 
yathāpi dānīṃ naivāsti tathā pūrve ’pi nāstyasau |
anarthe arthasaṃbaddhaṃ kathaṃ cittaṃ pravartate || 10.575 || 
tathatā śūnyatā koṭir nirvāṇaṃ dharmadhātukam |
anutpādaś ca dharmāṇāṃ svabhāvaḥ pāramārthikaḥ || 10.576 || 
nāstyastipatitā bālā hetupratyayakalpanaiḥ |
ahetukamanutpannaṃ bhavaṃ vai aprajānataḥ || 10.577 || 
cittaṃ khyāti na dṛśyo ’sti viśeṣo ’nādihetukaḥ |
anādāvapi nāstyartho viśeṣaḥ kena jāyate || 10.578 || 
yadyabhāvena puṣṭiḥ syād daridro dhanavān bhavet |
arthābhāve kathaṃ cittaṃ jāyate brūhi me mune || 10.579 || 
ahetukamidaṃ sarvaṃ na cittaṃ na ca gocaraḥ |
na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam || 10.580 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login