You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
yatra śrāvakabuddhānāṃ tīrthyānāṃ ca agocaraḥ |
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 10.591 || 
hetupratyayavyāvṛttiṃ kāraṇasya niṣedhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 10.592 || 
ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 10.593 || 
cittadṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṃ vadāmy aham || 10.594 || 
na bāhyabhāvaṃ bhāvānāṃ na ca cittaparigraham |
sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam || 10.595 || 
evaṃ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 10.596 || 
kalāpaḥ pratyayānāṃ hi pravartate nivartate |
kalapāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 10.597 || 
bhāvo na vidyate hy anyaḥ kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 10.598 || 
sadasanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 10.599 || 
saṃketamātramevedamanyonyāpekṣasaṃkalāt |
janyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 10.600 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login