You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
janyābhāvo hy anutpādaḥ tīrthyadoṣavivarjitaḥ |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 10.601 || 
yasya janyo hi bhāvo ’sti saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 10.602 || 
pradīpadravyajātīnāṃ vyañjakā saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ pṛthak kvacit || 10.603 || 
(147,1) asvabhāvo hy anutpannaḥ prakṛtyā gaganopamaḥ |
saṃkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito ’budhaiḥ || 10.604 || 
ayamanyam anutpādamāryāṇāṃ prāptidharmatā |
yaś ca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt || 10.605 || 
yadā sarvamimaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātramevedaṃ tadā cittaṃ samādhyate || 10.606 || 
ajñānatṛṣṇākarmādi saṃkalādhyātmikā bhavet |
khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 10.607 || 
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 10.608 || 
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyapratyayā hy ete te tena pratyayāḥ smṛtāḥ || 10.609 || 
uṣṇadravacalakaṭhinā bālair dharmā vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 10.610 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login