You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
śakunir yathā gagane vikalpena samīritaḥ |
apratiṣṭham anālambyaṃ carate bhūtale yathā || 10.631 || 
tathā hi dehinaḥ sarve vikalpena samīritāḥ |
svacitte caṃkramante te gagane śukaniryathā || 10.632 || 
dehabhogapratiṣṭhābhaṃ brūhi cittaṃ pravartate |
ābhā vṛttiḥ kathaṃ kena cittamātraṃ vadāhi me || 10.633 || 
dehabhogapratiṣṭhāś ca ābhā vṛttiś ca vāsanaiḥ |
saṃjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 10.634 || 
(149,1) viṣayo vikalpito bhāvaś cittaṃ viṣayasaṃbhavam |
dṛśyacittaparijñānādvikalpo na pravartate || 10.635 || 
nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam |
buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā || 10.636 || 
etā buddhir bhavedbodhyaṃ nāma nāmni vibhāvanam |
ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 10.637 || 
pañca dharmāḥ svabhāvāś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 10.638 || 
yadā buddhiś ca boddhavyaṃ viviktaṃ paśyate jagat |
nāsti nāma vikalpaś ca tadā nābhipravartate || 10.639 || 
kriyākṣaravikalpānāṃ nivṛttiś cittadarśanāt |
adarśanāt svacittasya vikalpaḥ saṃpravartate || 10.640 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login