You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
vikalpo na bhāvo nābhāvo ato ’stitvaṃ na jāyate |
cittadṛśyaparijñānādvikalpo na pravartate || 10.651 || 
apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |
nivārya pakṣāṃś catvāro yadi bhāvā sahetukāḥ || 10.652 || 
saṃjñāntaraviśeṣo ’yaṃ kṛtaṃ kena na sādhitaḥ |
arthāpattir bhavetteṣāṃ kāraṇādvā pravartate || 10.653 || 
hetupratyayasaṃyogāt kāraṇapratiṣedhataḥ |
nityadoṣo nivāryate anityā yadi pratyayāḥ || 10.654 || 
na saṃbhavo na vibhavo anityatvād dhi bāliśām |
na hi naśyamānaṃ kiṃcidvai kāraṇatvena dṛśyate || 10.655 || 
adṛṣṭaṃ hi kathaṃ kena nānityo jāyate bhavaḥ |
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret || 10.656 || 
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet |
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā || 10.657 || 
kāryakāraṇasaddṛṣṭyā svasiddhāntaṃ na vidyate |
aham ekaṃ svasiddhāntaṃ kāryakāraṇavarjitaḥ || 10.658 || 
deśemi śiṣyavargasya lokāyatavivarjitaḥ |
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ vidṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 10.659 || 
yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |
apravṛttirvikalpasya svacittaṃ paśyato jagat || 10.660 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login