You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
nirviśiṣṭaṃ bhavet tīrthyaiḥ kāryakāraṇasaṃgrahāt |
vādas tava ca buddhānāṃ tasmān nāryo mahāmune || 10.671 || 
śarīre vyāmamātre ca lokaṃ vai lokasamudayam |
nirodhagāminī pratipad deśayāmi jinaurasān || 10.672 || 
svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |
lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 10.673 || 
ataḥ svabhāvagrahaṇaṃ kriyate pūrvapakṣayā |
nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet || 10.674 || 
chidradoṣān na niyamo na vā cittaṃ pravartate |
pravṛttidvayagrāheṇa advayā tathatā bhavet || 10.675 || 
ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |
anavasthākṛtakatvaṃ ca na kṛtvā jāyate bhavaḥ || 10.676 || 
caturvidhaś ca pradhvaṃso bhāvānāṃ kathyate ’budhaiḥ |
dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |
cātuṣkoṭikanirmuktaṃ darśanadvayavarjitam || 10.677 || 
dvidhāvṛttivikalpaḥ syād dṛṣṭvā nābhipravartate |
anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 10.678 || 
utpanneṣv api bhāveṣu tatkalpatvān na kalpayet |
yuktiṃ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 10.679 || 
(152,1) yathāham anye ca sadā nāstyasti na visaṃkaret |
tīrthavādāsaṃsṛṣṭāḥ śrāvakair jinavarjitāḥ |
jinābhisamayacaryāṃ ca jinaputrāvināśataḥ || 10.680 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login