You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
bhāvā vidyanty anutpannā na vā brūhi mahāmune |
ahetuvādo ’nutpādo pravṛttis tīrthadarśanam || 10.691 || 
ahetuvādo ’nutpādo vaiṣamyatīrthadarśanam |
astināstivinirmuktaṃ cittamātraṃ vadāmy aham || 10.692 || 
utpādam anutpādaṃ varjayeddṛṣṭihetukam |
ahetuvāde ’nutpāde utpāde kāraṇāśrayaḥ || 10.693 || 
(153,1) anābhogakriyā nāsti kriyā ceddṛṣṭisaṃkaraḥ |
upāyapraṇidhānādyair dṛṣṭim eva vadāhi me |
asattvāt sarvadharmāṇāṃ maṇḍalaṃ jāyate katham || 10.694 || 
grāhyagrāhakavisaṃyogān na pravṛttir na nirvṛtiḥ |
bhāvād bhāvāntaraṃ dṛṣṭiṃ cittaṃ vai tatsamutthitam || 10.695 || 
anutpādaś ca dharmāṇāṃ katham etadvadāhi me |
sattvāścennāvabudhyante ata etatprakāśyate || 10.696 || 
pūrvottaravirodhaṃ ca sarvaṃ bhāṣya mahāmune |
tīrthadoṣavinirmuktaṃ viṣamāhetuvarjitam || 10.697 || 
apravṛtir nivṛttiś ca brūhi me vādināṃvara |
astināstivinirmuktaṃ phalahetvavināśakam || 10.698 || 
bhūmikramānusaṃdhiś ca brūhi me dharmalakṣaṇam |
dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 10.699 || 
anutpādā utpādādyaiḥ śamahetur na budhyate |
maṇḍalaṃ hi na me kiṃcinna ca deśemi dharmatām || 10.700 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login