You are here: BP HOME > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
dvaye sati hi doṣaḥ syād dvayaṃ buddhair viśodhitam |
śūnyāś ca kṣaṇikā bhāvā niḥsvabhāvā hy ajātikāḥ || 10.701 || 
kudṛṣṭivādasaṃchannaiḥ kalpyante na tathāgataiḥ |
pravṛttiṃ ca nivṛttiṃ ca vikalpasya vadāhi me || 10.702 || 
yathā yena prakāreṇa jāyate viṣayo mukham |
varṇapuṣkalasaṃyogāt prapañcaiḥ samudānitam || 10.703 || 
rūpaṃ dṛṣṭvā bahirdhā vai vikalpaḥ saṃpravartate |
tasyaiva hi parijñānādyathābhūtārthadarśanāt |
āryagotrānukūlaṃ ca cittaṃ nābhipravartate || 10.704 || 
pratyākhyāya tu bhūtāni bhāvotpattir na vidyate |
bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet || 10.705 || 
mā vikalpaṃ vikalpetha nirvikalpā hi paṇḍitāḥ |
vikalpaṃ vikalpayaṃstasya dvayam eva na nirvṛtiḥ || 10.706 || 
anutpādapratijñasya māyā ca dṛśyate nayaḥ |
māyānirhetusaṃbhūtaṃ hānisiddhāntalakṣaṇam || 10.707 || 
(154,1) bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāraṃ na cārtho ’sti yathābhūtaṃ vibhāvayet || 10.708 || 
yathā hi darpaṇe rūpamekatvānyatvavarjitam |
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 10.709 || 
gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |
tathā hi sarvabhāvānāṃ saṃbhavo na hy asaṃbhavaḥ || 10.710 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login